ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    325.  3. Sabhiyattheragāthāvaṇṇanā
         pare cātiādikā āyasmato sabhiyattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
kakusandhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ
divāvihārāya 2- gacchantaṃ disvā pasannamānaso upāhanaṃ adāsi. So tena puññakammena
devamanussesu saṃsaranto kassape bhagavati parinibbute patiṭṭhite suvaṇṇacetiye chahi
kulaputtehi saddhiṃ attasattamo sāsane pabbajitvā kammaṭṭhānaṃ gahetvā araññe
@Footnote: 1 Sī.,i. paripatiṃ   2 Sī.,i. vihārā
Viharanto visesaṃ nibbattetuṃ asakkonto itare āha "mayaṃ piṇḍapātāya gacchantā
jīvite sāpekkhā homa, jīvite sāpekkhena ca na sakkā lokuttaradhammaṃ adhigantuṃ,
puthujjanakālaṅkiriyā ca dukkhā, handa mayaṃ nisseṇiṃ bandhitvā pabbataṃ abhiruyha
kāye ca jīvite ca anapekkhā samaṇadhammaṃ karomā"ti. Te tathā akaṃsu.
         Atha nesaṃ mahāthero upanissayasampannattā tadaheva chaḷabhiñño hutvā
uttarakuruto piṇḍapātaṃ upanesi. Itare "tumhe bhante katakiccā, tumhehi saddhiṃ
sallāpamattampi papañco, samaṇadhammameva mayaṃ karissāma, tumhe attanā diṭṭhadhamme
sukhavihāramanuyuñjathā"ti vatvā piṇḍapātaṃ paṭikkhipiṃsu. Thero ne sampaṭicchāpetuṃ
asakkonto agamāsi.
         Tato nesaṃ eko dvīhatīhaccayena abhiññāparivāraṃ anāgāmiphalaṃ sacchikatvā
tatheva vatvā tehi paṭikkhitto agamāsi. Tesu khīṇāsavatthero parinibbāyi, anāgāmī
suddhāvāsesu uppajji. Itare puthujjanakālaṅkiriyameva katvā chasu kāmasaggesu
anulomapaṭilomato dibbasampattiṃ anubhavitvā amhākaṃ bhagavato kāle devalokā cavitvā
eko mallarājakule paṭisandhiṃ gaṇhi, eko gandhārarājakule, eko bāhiraraṭṭhe, 1-
eko rājagahe ekissā kuladārikāya kucchimhi paṭisandhiṃ gaṇhi, itaro aññatarissā
paribbājikāya kucchimhi paṭisandhiṃ aggahesi. Sā kira aññatarassa khattiyassa dhītā,
naṃ mātāpitaro "amhākaṃ dhītā samayantaraṃ jānātū"ti ekassa paribbājakassa
niyyādayiṃsu. Atheko paribbājako tāya saddhiṃ vippaṭipajji. Sā tena gabbhaṃ gaṇhi.
Taṃ gabbhiniṃ disvā paribbājakā nikkaḍḍhiṃsu. Sā aññattha gacchantī antarāmagge
sabhāyaṃ vijāyi, tenassa sabhiyotveva nāmaṃ ahosi. So vaḍḍhitvā paribbājakapabbajjaṃ
pabbajitvā nānāsatthāni uggahetvā mahāvādī hutvā vādappasuto vicaranto
attanā sadisaṃ adisvā nagaradvāre assamaṃ kāretvā khattiyakumārādayo sippaṃ
@Footnote: 1 Sī.,i.bāhiyaraṭṭhe
Sikkhāpento viharanto attano mātuyā itthībhāvaṃ jigucchitvā 1- jhānaṃ
uppādetvā brahmaloke uppannāya 2- abhisaṅkharitvā dinne vīsatipañhe gahetvā
te te samaṇabrāhmaṇe pucchi. Te cassa tesaṃ pañhānaṃ atthaṃ byākātuṃ nāsakkhiṃsu.
Sabhiyasuttavaṇṇanāyaṃ pana "suddhāvāsabrahmā te pañhe abhisaṅkharitvā adāsī"ti āgataṃ.
         Yadā pana bhagavā pavattavaradhammacakko anupubbena rājagahaṃ āgantvā veḷuvane
vihāsi, tadā sabhiyo tattha gantvā satthāraṃ upasaṅkamitvā te pañhe pucchi.
Satthā tassa te pañhe byākāsīti sabbaṃ sabhiyasutte 3- āgatanayena veditabbaṃ.
Sabhiyo pana bhagavatā tesu pañhesu byākatesu paṭiladdhasaddho pabbajitvā vipassanaṃ
paṭṭhapetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4-:-
             "kakusandhassa munino         brāhmaṇassa vusīmato
              divāvihāraṃ vajato         akkamanamadāsahaṃ.
              Imasmiṃyeva kappasmiṃ 5-     yaṃ dānamadadiṃ tadā
              duggatiṃ nābhijānāmi        akkamanassidaṃ phalaṃ.
              Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
         Arahā pana hutvā devadatte saṃghabhedāya parakkamante devadattapakkhikānaṃ
bhikkhūnaṃ ovādaṃ dento:-
         [275] "pare ca na vijānanti     mayamettha yamāmhase 6-
               ye ca tattha vijānanti     tato sammanti medhagā.
         [276] Yadā ca avijānantā      iriyantyamarā 7- viya
               vijānanti ca ye dhammaṃ     āturesu anātuRā.
@Footnote: 1 Sī.,i. jigucchantiyā 2 i.,Ma. upapannāya 3 khu.sutta. 25/516/432 sabhiyasutta
@4 khu.apa. 33/45/70 akkamanadāyakattherāpadāna (syā) 5 cha.Ma. kappamhi
@6 cha.Ma. yamāmase  7 cha.Ma. iriyantumarā
         [277] Yaṅkiñci sithilaṃ kammaṃ       saṅkiliṭṭhañca yaṃ vataṃ
               saṅkassaraṃ brahmacariyaṃ      na taṃ hoti mahapphalaṃ.
         [278] Yassa sabrahmacārīsu       gāravo nūpalabbhati
               ārakā hoti saddhammā    nabhaṃ paṭhaviyā yathā"ti
catūhi gāthāhi dhammaṃ desesi.
         Tattha pareti paṇḍite ṭhapetvā tato aññe "adhammaṃ dhammo"ti "dhammaṃ
adhammo"tiādibhedakaravatthudīpanavasena vivādappasutā pare nāma. Te tattha vivādaṃ
karontā "mayaṃ yamāmhase uparamāma nassāma satataṃ samitaṃ maccu santikaṃ gacchāmā"ti
na jānanti. Ye ca tattha vijānantīti ye tattha paṇḍitā "mayaṃ maccusamīpaṃ
gacchāmā"ti vijānanti. Tato sammanti medhagāti evaṃ hi te jānantā yoniso-
manasikāraṃ uppādetvā medhagānaṃ kalahānaṃ vūpasamāya paṭipajjanti. Atha nesaṃ tāya
paṭipattiyā te medhagā sammanti. Athavā pare cāti ye satthu ovādānusāsaniyā
aggahaṇena sāsanato bāhiratāya pare, te yāva "mayaṃ micchāgāhaṃ gahetvā
ettha idha loke sāsanassa paṭiniggāhena yamāmase vāyamāmā"ti na vijānanti,
tāva vivādā na vūpasammanti, yadā pana tassa gāhassa vissajjanavasena ye
ca tattha tesu vivādappasutesu adhammadhammādike adhammadhammādito yathābhūtaṃ vijānanti,
tato tesaṃ santikā te paṇḍitapurise nissāya vivādasaṅkhātā medhagā sammantīti
evamettha attho veditabbo.
         Yadāti yasmiṃ kāle. Avijānantāti vivādassa vūpasamūpāyaṃ dhamadmādhamme vā
yāthāvato ajānantā. Iriyantyamarā viyāti amarā viya jarāmaraṇaṃ abhikkantā 1-
viya uddhatā unnaḷā capalā mukharā vippakiṇṇavācā hutvā vattanti caranti
vicaranti, tadā vivādo na vūpasammateva. Vijānanti ca ye dhammaṃ, āturesu anāturāti
@Footnote: 1 cha.Ma. atikkantā
Ye pana satthu sāsanadhammaṃ yathābhūtaṃ jānanti, te 1- kilesarogena āturesu sattesu
anāturā nikkilesā anīghā viharanti, tesaṃ vasena vivādo accantameva vūpasammatīti
adhippāyo.
         Yaṅkiñci sithilaṃ kammanti oliyitvā karaṇena sithilagāhaṃ katvā sāthalibhāvena
kataṃ yaṅkiñci kusalakammaṃ. Saṅkiliṭṭhanti vesīādike agocare caraṇena kuhanādimicchā-
jīvena vā saṅkiliṭṭhaṃ vatasamādānaṃ. Saṅkassaranti saṅkāhi saritabbaṃ, vihāre kiñci
asāruppaṃ sutvā "nūna asukena katan"ti parehi asaṅkitabbaṃ, uposathakiccādīsu
aññatarakiccavasena sannipatitampi saṃghaṃ disvā "addhā ime mama cariyaṃ ñatvā
maṃ ukkhipitukāmā sannipatitā"ti evaṃ attano vā āsaṅkāhi saritaṃ usaṅkitaṃ
parisaṅkitaṃ. Na taṃ hotīti taṃ evarūpaṃ brahmacariyaṃ samaṇadhammakaraṇaṃ tassa puggalassa
mahapphalaṃ na hoti, tassa amahapphalabhāveneva paccayadāyakānampissa na mahapphalaṃ
hoti. Tasmā sallekhavuttinā bhavitabbaṃ, sallekhavuttino ca vivādassa avasaro eva
natthīti adhippāyo.
         Gāravo nūpalabbhatīti anusāsaniyā apadakkhiṇaggāhibhāvena garukātabbesu
sabrahmacārīsu yassa puggalassa gāravo garukaraṇaṃ na vijjati. Ārakā hoti saddhammāti
so evarūpo puggalo paṭipattisaddhammatopi paṭivedhasaddhammatopi dūre hoti, na hi
taṃ garū sikkhāpenti, asikkhiyamāno anādiyanto na paṭipajjati, appaṭipajjanto
kuto saccāni 2- paṭivijjhissatīti. Tenāha "ārakā hoti saddhammā"ti. Yathā kiṃ?
"nabhaṃ paṭhaviyā yathā"ti yathā nabhaṃ ākāsaṃ paṭhaviyā paṭhavīdhātuyā sabhāvato dūre.
Na kadāci sammissabhāvo. Tenevāha:-
                   "nabhaṃ  ca dūre paṭhavī ca dūre
                    pāraṃ samuddassa tadāhu dūre
@Footnote: 1 Sī.,i. te hi       2 Sī.,i. saddhammaṃ
                        Tato have dūrataraṃ vadanti
                   satañca dhammo asatañca rājā"ti. 1-
                     Sabhiyattheragāthāvaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 33 page 6-11. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=127              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=127              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=325              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6214              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6334              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6334              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]