ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                  341.  7. Gayākassapattheragāthāvaṇṇanā
      pāto majjhantikantiādikā āyasmato gayākassapattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upaci-
nanto ito ekattiṃse kappe sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ
patto nissaraṇajjhāsayatāya gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā araññāyatane
assamaṃ kāretvā vanamūlaphalāhāro vasati. Tena ca samayena bhagavā eko
adutiyo tassa assamasamīpena gacchati. So bhagavantaṃ disvā pasannamānaso upasaṅkamitvā
vanditvā ekamantaṃ ṭhito velaṃ oloketvā manoharāni kolaphalāni satthu upanesi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde brāhmaṇakule
nibbattitvā vayappatto nissaraṇajjhāsayatāya gharāvāsaṃ pahāya tāpasapabbajjaṃ
pabbajitvā dvīhi tāpasasatehi saddhiṃ gayāyaṃ viharati. Gayāyaṃ vasanato hissa kassapa-
gottatāya ca gayākassapoti samaññā ahosi. So bhagavatā saddhiṃ parisāya ehibhikkhū-
pasampadaṃ datvā 1- ādittapariyāyadesanāya 2- ovadiyamāno arahatte patiṭṭhāsi. Tena
vuttaṃ apadāne 3-:-
@Footnote: 1 Sī.,i. labhitvā 2 vinaYu.mahā.4/54/44-5 uruvelapāṭihāriyakathā,
@saṃ.saḷā. 18/31/23-25 ādittasutt(syā)
@3 khu.apa. 33/32/57 koladāyakattherāpadāna (syā)
              "ajinena nivatthohaṃ         vākacīradharo tadā
               bhāriyā 1- pūrayitvāna     kolaṃhāsiṃ mamassamaṃ.
               Tamhi kāle sikhī buddho     eko adutiyo ahu
               mamassamaṃ upagacchi          jānanto 2- sabbakālikaṃ.
               Sakaṃ cittaṃ pasādetvā      vanditvāna ca subbataṃ
               ubho hatthehi paggayha      kolaṃ buddhassadāsahaṃ.
               Ekatiṃse ito kappe      yaṃ phalamadadiṃ tadā
               duggatiṃ nābhijānāmi        koladānassidaṃ phalaṃ.
               Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahatte pana patiṭṭhito attano paṭipattiṃ paccavekkhitvā pāpapavāhanakittana-
mukhena aññaṃ byākaronto:-
         [345] "pāto majjhantikaṃ 3- sāyaṃ  tikkhattuṃ divasassahaṃ
               otariṃ udakaṃ sohaṃ         gayāya gayaphagguyā.
         [346] Yaṃ mayā pakataṃ pāpaṃ        pubbe aññāsu jātisu
               taṃ dānīdha pavāhemi        evaṃdiṭṭhi pure ahuṃ.
         [347] Sutvā subhāsitaṃ vācaṃ       dhammatthasahitaṃ padaṃ
               tathaṃ yāthāvakaṃ atthaṃ        yoniso paccavekkhisaṃ.
         [348] Ninhātasabbapāpomhi       nimmalo payato suci
               suddho suddhassa 4- dāyādo putto buddhassa oraso.
         [349] Ogayhaṭṭhaṅgikaṃ sotaṃ       sabbaṃ pāpaṃ pavāhayiṃ
               tisso vijjā ajjhagamiṃ      kataṃ buddhassa sāsanan"ti
imā pañca gāthā abhāsi.
@Footnote: 1 cha.Ma. khāriyā 2 pāli. jotento 3 cha.Ma. majjhanhikaṃ 4 pāli. buddhassa
      Tattha paṭhamagāthāya tāva ayaṃ saṅkhepattho:- pāto suriyuggamanavelāyaṃ majjhantikaṃ
majjhanhavelāyaṃ sāyaṃ sāyanhavelāyanti divasassa tikkhattuṃ tayo vāre ahaṃ udakaṃ
otariṃ ogāhiṃ, otaranto ca sohaṃ na yattha katthaci yadā vā tadā vā
otariṃ, atha kho gayāya mahājanassa "pāpapavāhanan"ti abhisammate gayātitthe,
gayaphagguyā gayāphaggunāmake  phaggunīmāsassa uttaraphaggunīnakkhatte anusaṃvaccharaṃ
udakorohanamanuyutto ahosinti.
      Idāni tadā yenādhippāyena udakorohanamanuyuttaṃ, taṃ dassetuṃ "yaṃ mayā"ti
gāthamāha. Tassattho:- "yaṃ mayā pubbe ito aññāsu jātīsu pāpakammaṃ upacitaṃ,
taṃ idāni idha gayātitthe imissā ca gayāphagguyā iminā udakorohanena pavāhemi
apanemi vikkhālemī"ti pure satthu sāsanupagamanato pubbe evaṃdiṭṭhi evarūpaviparīta-
dassano ahuṃ ahosiṃ.
      Dhammatthasahitaṃ padanti vibhattialopena niddeso, dhammena ca atthena ca sahita-
koṭṭhāsaṃ, ādito majjhato pariyosānato ca dhammūpasaṃhitaṃ atthūpasaṃhitaṃ suṭṭhu ekantena
niyyānikaṃ katvā bhāsitaṃ vācaṃ 1- sammāsambuddhavacanaṃ sutvā tena pakāsitaṃ paramattha-
bhāvena tacchabhāvato tathaṃ yathārahaṃ pavattinivattiupāyabhāve byabhicārābhāvato 2- yāthāvakaṃ
dukkhādiatthaṃ yoniso upāyena pariññeyyādibhāvena paccavekkhisaṃ "dukkhaṃ
pariññeyyaṃ, samudayo pahātabbo, nirodho sacchikātabbo, maggo bhāvetabbo"ti
patiavekkhiṃ, ñāṇacakkhunā passiṃ paṭivijjhinti attho.
      Ninhātasabbapāpomhīti evaṃ paṭividdhasaccattāeva ariyamaggajalena vikkhālita-
sabbāpāpo amhi. Tatoeva rāgamalādīnaṃ abhāvena nimmalattā nimmalo. Tatoeva
parisuddhakāyasamācāratāya parisuddhavacīsamācāratāya parisuddhamanosamācāratāya payato
@Footnote: 1 Sī.,i. bhāsitattā subhāsitaṃ vācaṃ     2 Ma. pavattitaupāyabhāve vibhāvitato
Suci suddho. 1- Savāsanasabbakilesamalavisuddhiyā suddhassa buddhassa bhagavato lokuttara-
dhammadāyassa ādiyanato dāyādo. Tasseva desanāñāṇasamuṭṭhānaurovāyāmajanitābhi-
jātitāya oraso putto amhīti yojanā.
      Punapi attano paramatthato nhātakabhāvameva vibhāvetuṃ "ogayhā"ti osānagāthamāha.
Tattha ogayhāti ogāhetvā anupavisitvā. Aṭṭhaṅgikaṃ sotanti sammādiṭṭhiādīhi
aṭṭhaṅgasamodhānabhūtaṃ maggasotaṃ. Sabbaṃ pāpaṃ pavāhayinti anavasesaṃ pāpamalaṃ
pakkhālesiṃ, ariyamaggajalapavāhanena paramatthanhātako ahosiṃ. Tatoeva tisso vijjā
ajjhagamiṃ, kataṃ buddhassa sāsananti vuttatthameva.
                   Gayākassapattheragāthāvaṇṇanā niṭṭhitā.
                     ---------------------



             The Pali Atthakatha in Roman Book 33 page 61-64. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=1386              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=1386              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=341              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6407              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6527              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6527              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]