ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                  341.  7. Gayākassapattheragāthāvaṇṇanā
      pāto majjhantikantiādikā āyasmato gayākassapattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upaci-
nanto ito ekattiṃse kappe sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ
patto nissaraṇajjhāsayatāya gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā araññāyatane
assamaṃ kāretvā vanamūlaphalāhāro vasati. Tena ca samayena bhagavā eko
adutiyo tassa assamasamīpena gacchati. So bhagavantaṃ disvā pasannamānaso upasaṅkamitvā
vanditvā ekamantaṃ ṭhito velaṃ oloketvā manoharāni kolaphalāni satthu upanesi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde brāhmaṇakule
nibbattitvā vayappatto nissaraṇajjhāsayatāya gharāvāsaṃ pahāya tāpasapabbajjaṃ
pabbajitvā dvīhi tāpasasatehi saddhiṃ gayāyaṃ viharati. Gayāyaṃ vasanato hissa kassapa-
gottatāya ca gayākassapoti samaññā ahosi. So bhagavatā saddhiṃ parisāya ehibhikkhū-
pasampadaṃ datvā 1- ādittapariyāyadesanāya 2- ovadiyamāno arahatte patiṭṭhāsi. Tena
vuttaṃ apadāne 3-:-
@Footnote: 1 Sī.,i. labhitvā 2 vinaYu.mahā.4/54/44-5 uruvelapāṭihāriyakathā,
@saṃ.saḷā. 18/31/23-25 ādittasutt(syā)
@3 khu.apa. 33/32/57 koladāyakattherāpadāna (syā)

--------------------------------------------------------------------------------------------- page62.

"ajinena nivatthohaṃ vākacīradharo tadā bhāriyā 1- pūrayitvāna kolaṃhāsiṃ mamassamaṃ. Tamhi kāle sikhī buddho eko adutiyo ahu mamassamaṃ upagacchi jānanto 2- sabbakālikaṃ. Sakaṃ cittaṃ pasādetvā vanditvāna ca subbataṃ ubho hatthehi paggayha kolaṃ buddhassadāsahaṃ. Ekatiṃse ito kappe yaṃ phalamadadiṃ tadā duggatiṃ nābhijānāmi koladānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahatte pana patiṭṭhito attano paṭipattiṃ paccavekkhitvā pāpapavāhanakittana- mukhena aññaṃ byākaronto:- [345] "pāto majjhantikaṃ 3- sāyaṃ tikkhattuṃ divasassahaṃ otariṃ udakaṃ sohaṃ gayāya gayaphagguyā. [346] Yaṃ mayā pakataṃ pāpaṃ pubbe aññāsu jātisu taṃ dānīdha pavāhemi evaṃdiṭṭhi pure ahuṃ. [347] Sutvā subhāsitaṃ vācaṃ dhammatthasahitaṃ padaṃ tathaṃ yāthāvakaṃ atthaṃ yoniso paccavekkhisaṃ. [348] Ninhātasabbapāpomhi nimmalo payato suci suddho suddhassa 4- dāyādo putto buddhassa oraso. [349] Ogayhaṭṭhaṅgikaṃ sotaṃ sabbaṃ pāpaṃ pavāhayiṃ tisso vijjā ajjhagamiṃ kataṃ buddhassa sāsanan"ti imā pañca gāthā abhāsi. @Footnote: 1 cha.Ma. khāriyā 2 pāli. jotento 3 cha.Ma. majjhanhikaṃ 4 pāli. buddhassa

--------------------------------------------------------------------------------------------- page63.

Tattha paṭhamagāthāya tāva ayaṃ saṅkhepattho:- pāto suriyuggamanavelāyaṃ majjhantikaṃ majjhanhavelāyaṃ sāyaṃ sāyanhavelāyanti divasassa tikkhattuṃ tayo vāre ahaṃ udakaṃ otariṃ ogāhiṃ, otaranto ca sohaṃ na yattha katthaci yadā vā tadā vā otariṃ, atha kho gayāya mahājanassa "pāpapavāhanan"ti abhisammate gayātitthe, gayaphagguyā gayāphaggunāmake phaggunīmāsassa uttaraphaggunīnakkhatte anusaṃvaccharaṃ udakorohanamanuyutto ahosinti. Idāni tadā yenādhippāyena udakorohanamanuyuttaṃ, taṃ dassetuṃ "yaṃ mayā"ti gāthamāha. Tassattho:- "yaṃ mayā pubbe ito aññāsu jātīsu pāpakammaṃ upacitaṃ, taṃ idāni idha gayātitthe imissā ca gayāphagguyā iminā udakorohanena pavāhemi apanemi vikkhālemī"ti pure satthu sāsanupagamanato pubbe evaṃdiṭṭhi evarūpaviparīta- dassano ahuṃ ahosiṃ. Dhammatthasahitaṃ padanti vibhattialopena niddeso, dhammena ca atthena ca sahita- koṭṭhāsaṃ, ādito majjhato pariyosānato ca dhammūpasaṃhitaṃ atthūpasaṃhitaṃ suṭṭhu ekantena niyyānikaṃ katvā bhāsitaṃ vācaṃ 1- sammāsambuddhavacanaṃ sutvā tena pakāsitaṃ paramattha- bhāvena tacchabhāvato tathaṃ yathārahaṃ pavattinivattiupāyabhāve byabhicārābhāvato 2- yāthāvakaṃ dukkhādiatthaṃ yoniso upāyena pariññeyyādibhāvena paccavekkhisaṃ "dukkhaṃ pariññeyyaṃ, samudayo pahātabbo, nirodho sacchikātabbo, maggo bhāvetabbo"ti patiavekkhiṃ, ñāṇacakkhunā passiṃ paṭivijjhinti attho. Ninhātasabbapāpomhīti evaṃ paṭividdhasaccattāeva ariyamaggajalena vikkhālita- sabbāpāpo amhi. Tatoeva rāgamalādīnaṃ abhāvena nimmalattā nimmalo. Tatoeva parisuddhakāyasamācāratāya parisuddhavacīsamācāratāya parisuddhamanosamācāratāya payato @Footnote: 1 Sī.,i. bhāsitattā subhāsitaṃ vācaṃ 2 Ma. pavattitaupāyabhāve vibhāvitato

--------------------------------------------------------------------------------------------- page64.

Suci suddho. 1- Savāsanasabbakilesamalavisuddhiyā suddhassa buddhassa bhagavato lokuttara- dhammadāyassa ādiyanato dāyādo. Tasseva desanāñāṇasamuṭṭhānaurovāyāmajanitābhi- jātitāya oraso putto amhīti yojanā. Punapi attano paramatthato nhātakabhāvameva vibhāvetuṃ "ogayhā"ti osānagāthamāha. Tattha ogayhāti ogāhetvā anupavisitvā. Aṭṭhaṅgikaṃ sotanti sammādiṭṭhiādīhi aṭṭhaṅgasamodhānabhūtaṃ maggasotaṃ. Sabbaṃ pāpaṃ pavāhayinti anavasesaṃ pāpamalaṃ pakkhālesiṃ, ariyamaggajalapavāhanena paramatthanhātako ahosiṃ. Tatoeva tisso vijjā ajjhagamiṃ, kataṃ buddhassa sāsananti vuttatthameva. Gayākassapattheragāthāvaṇṇanā niṭṭhitā. ---------------------


             The Pali Atthakatha in Roman Book 33 page 61-64. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=1386&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=1386&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=341              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6407              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6527              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6527              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]