ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   342. 8. Vakkalittheragāthāvaṇṇanā
         vātarogābhinītotiādikā āyasmato vakkalittherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patto
satthu santikaṃ gacchantehi upāsakehi saddhiṃ vihāraṃ gantvā parisapariyante ṭhito
dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ saddhādhimuttānaṃ aggaṭṭhāne ṭhapentaṃ disvā
sayampi taṃ ṭhānaṃ patthento sattāhaṃ mahādānaṃ datvā paṇidhānaṃ akāsi. Satthā
tassa anantarāyataṃ disvā byākāsi. 2-
      Sopi yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ satthu kāle
@Footnote: 1 Sī.,i.,Ma. parisuddhakāyasamācāratāya payato, parisuddhavacīsamācāratāya suci,
@suparisuddhamanosamācāratāya suddho   2 cha.Ma. byākari
Sāvatthiyaṃ brāhmaṇakule nibbatti, vakkalītissa nāmaṃ akaṃsu. So vuḍḍhippatto
tayo vede uggaṇhitvā brāhmaṇasippesu nipphattiṃ gato satthāraṃ disvā rūpakāyassa
sampattidassanena atitto satthārā saddhiṃyeva vicarati. "agāramajjhe vasanto niccakālaṃ
satthāraṃ daṭṭhuṃ na labhissāmī"ti satthu santike pabbajitvā ṭhapetvā bhojanavelaṃ
sarīrakiccakālañca sesakāle yattha ṭhitena sakkā dasabalaṃ passituṃ, tattha ṭhito aññaṃ
kiccaṃ pahāya bhagavantaṃ olokentova viharati. Satthā tassa ñāṇaparipākaṃ āgamento
bahukālaṃ tasmiṃ rūpadassaneneva vicarante kiñci avatvā punekadivasaṃ "kiṃ te vakkali
iminā pūtikāyena diṭṭhena, yo kho vakkali dhammaṃ passati, so maṃ passati.
Yo maṃ passati, so dhammaṃ passati. Dhammaṃ hi vakkali passanto maṃ passati,
maṃ passanto dhammaṃ passatī"ti  1- āha.
      Satthari evaṃ vadantepi thero satthu dassanaṃ pahāya aññattha gantuṃ na sakkoti.
Tato satthā "nāyaṃ bhikkhu saṃvegaṃ alabhitvā bujjhissatī"ti vassūpanāyikadivase
"apehi vakkalī"ti theraṃ paṇāmesi. So satthārā paṇāmito sammukhe ṭhātuṃ asakkonto
"kiṃ mayhaṃ jīvitena, yohaṃ satthāraṃ daṭṭhuṃ na labhāmī"ti gijjhakūṭapabbate papātaṭṭhānaṃ
abhiruhi. Satthā tassa taṃ pavattiṃ ñatvā "ayaṃ bhikkhu mama santikā assāsaṃ
alabhanto maggaphalānaṃ upanissayaṃ nāseyyā"ti attānaṃ dassetuṃ obhāsaṃ
vissajjento:-
             "pāmojjabahulo bhikkhu     pasanno buddhasāsane
              adhigacche padaṃ santaṃ      saṅkhārūpasamaṃ sukhan"ti 2-
gāthaṃ vatvā "ehi vakkalī"ti hattha pasāresi. Thero "dasabalo me diṭṭho, `ehī'ti
avhānampi laddhan"ti balavapītisomanassaṃ uppādetvā "kuto āgacchāmī"ti attano
gamanabhāvaṃ ajānitvā satthu sammukhe ākāse 3- pakkhandanto paṭhamapādena pabbate
@Footnote: 1 saṃ.khandha. 17/87/96 vakkalisutta 2 khu.dhamMa. 25/87/96 vakkalittheravatthu
@3 Ma. ākāsena
Ṭhitoyeva satthārā vuttagāthaṃ āvajjento ākāseyeva pītiṃ vikkhambhetvā saha
paṭisambhidāhi arahattaṃ pāpuṇīti aṅguttaraṭṭhakathāyaṃ dhammapadavaṇṇanāyañca 1- āgataṃ.
      Idha pana evaṃ vadanti:- "kiṃ te vakkalī"tiādinā satthārā ovadito gijjhakūṭe
viharanto vipassanaṃ paṭṭhapesi, tassa saddhāya balavabhāvatoeva vipassanā vīthiṃ na
otarati, bhagavā taṃ ñatvā kammaṭṭhānaṃ sodhetvā adāsi. Puna vipassanaṃ matthakaṃ
pāpetuṃ nāsakkhiyeva, athassa āhāravekallena vātābādho uppajji, taṃ vātābādhena
pīḷiyamānaṃ ñatvā bhagavā tattha gantvā pucchanto:-
       [350] "vātarogābhinīto tvaṃ      viharaṃ kānane vane
             paviṭṭhagocare 2- lūkhe     kathaṃ bhikkhu karissasī"ti
āha. Taṃ sutvā thero:-
       [351] "pītisukhena vipulena        pharamāno samussayaṃ
             lūkhampi abhisambhonto       viharissāmi kānane.
       [352] Bhāvento satipaṭṭhāne     indriyāni balāni ca
             bojjhaṅgāni ca bhāvento   viharissāmi kānane.
       [353] Āraddhavīriye pahitatte     niccaṃ daḷhaparakkame
             samagge sahite disvā      viharissāmi kānane.
       [354] Anussaranto sambuddhaṃ       aggaṃ dantaṃ 3- samāhitaṃ.
             Atandito rattindivaṃ        viharissāmi kānane"ti
catasso gāthā abhāsi.
      Tattha vātarogābhinītoti vātābādhena aseribhāvaṃ upanīto, vātabyādhinā abhibhūto.
Tvanti theraṃ ālapati. Viharanti tena iriyāpathavihārena viharanto. Kānane
@Footnote: 1 mano.pū. 1/208 (nava.), dhammapada.A. 8184 (syā.) 2 Sī.Ma. paviddhagocare
@3 pāli. attadantaṃ
Vaneti kānanabhūte vane, mahāaraññeti attho. Paviṭṭhagocareti vissaṭṭhagocare dullabha-
paccaye. Vātarogassa sappāyānaṃ sappiādibhesajjānaṃ abhāvena pharusabhūmibhāgatāya
ca lūkhe lūkhaṭṭhāne. Kathaṃ bhikkhu karissasīti bhikkhu tvaṃ kathaṃ viharissasīti bhagavā
pucchi.
      Taṃ sutvā thero nirāmisapītisomanassādinā attano sukhavihāraṃ pakāsento
"pītisukhenā"tiādimāha. Tattha pītisukhenāti ubbegalakkhaṇāya pharaṇalakkhaṇāya ca pītiyā
taṃsampayuttasukhena ca. Tenāha "vipulenā"ti, uḷārenāti attho. Pharamāno samussayanti
yathāvuttapītisukhasamuṭṭhitehi paṇītehi rūpehi sakalaṃ kāyaṃ pharāpento nirantaraṃ phuṭaṃ
karonto. Lūkhampi abhisambhontoti araññāvāsajanitaṃ sallekhavuttihetukaṃ dussahampi
paccayalūkhaṃ abhibhavanto adhivāsento. Viharissāmi kānaneti jhānasukhena vipassanāsukhena
ca araññāyatane viharissāmīti attho. Tenāha "sukhañca kāyena paṭisaṃvedesin"ti 1-
             "yato yato sammasati      khandhānaṃ udayabbayaṃ
              labhatī pītipāmojjaṃ       amataṃ taṃ vijānatan"ti 2- ca.
      Bhāvento satipaṭṭhāneti maggapariyāpanne kāyānupassanādike cattāro
satipaṭṭhāne uppādento vaḍḍhento  ca. Indriyānīti maggapariyāpannānieva
saddhādīni pañcindriyāni. Balānīti tathā saddhādīni pañca balāni. Bojjhaṅgānīti
tathā satisambojjhaṅgādīni satta bojjhaṅgāni. Casaddena 3- sammappadhānaiddhipāda-
maggaṅgāni saṅgaṇhāti. Tadavinābhāvato hi taggahaṇeneva tesaṃ gaṇanaṃ 4- hoti.
Viharissāmīti yathāvutte bodhipakkhiyadhamme bhāvento maggasukhena tadadhigamasiddhena
phalasukhena nibbānasukhena ca viharissāmi.
      Āraddhavīriyeti catubbidhasammappadhānavasena paggahitaviriye. Pahitatteti nibbānaṃ
@Footnote: 1 vinaYu.mahā. 1/11/5 verañjakaṇḍa  2 khu.dhamMa. 25/374/82 sambahulabhikkhuvatthu
@3 Sī. cakārasamuccayena   4 cha.Ma. gahanaṃ
Patipesitacitte. Niccaṃ daḷhaparakkameti sabbakālaṃ asithilaviriye. Avivādavasena kāya-
sāmaggidānavasena ca samagge. Diṭṭhisīlasāmaññena sahite sabrahmacārī disvā.
Etena kalyāṇamittasampattiṃ dasseti.
      Anussaranto sambuddhanti sammā sāmaṃ sabbadhammānaṃ buddhattā sammāsambuddhaṃ
sabbasattuttamatāya aggaṃ uttamena damathena dantaṃ anuttarasamādhinā samāhitaṃ
atandito analaso hutvā rattindivaṃ sabbakālaṃ "itipi so bhagavā arahan"tiādinā
anussaranto viharissāmi. Etena buddhānussatibhāvanāya yuttākāradassanena 1- sabbattha
kammaṭṭhānānuyogamāha, purimena pārihāriyakammaṭṭhānānuyogaṃ.
      Evaṃ pana vatvā thero vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena
vuttaṃ apadāne 2-:-
            "ito satasahassamhi          kappe uppajji nāyako
             anomanāmo amito         nāmena padumuttaro.
             Padumākāravadano           padumāmalasucchavī
             lokenānupalittova         toyena padumaṃ yathā.
             Vīro padumapattakkho         kanto ca padumaṃ yathā
             padumuttaragandhova           tasmā so padumuttaro.
             Lokajeṭṭho ca nimmāno     andhānaṃ nayanūpamo
             santaveso guṇanidhi          karuṇāmatisāgaro.
             Sa kadāci mahāvīro         brahmāsurasuraccito
             sadevamanujākiṇṇe          janamajjhe jinuttamo.
             Vadanena sugandhena          madhurena rutena ca
             rañjayaṃ parisaṃ sabbaṃ          santhavī sāvakaṃ sakaṃ.
@Footnote: 1 Sī.,i. yuttappayuttadassanena   2 khu.apa. 33/122/182 vakkalittherāpadāna (syā)
             Saddhādhimutto sumati         mama dassanalālaso
             natthi etādiso añño      yathāyaṃ bhikkhu vakkali.
             Tadāhaṃ haṃsavatiyaṃ            nagare brāhmaṇatrajo
             hutvā sutvā ca taṃ vākyaṃ    taṃ ṭhānamabhirocayiṃ.
             Sasāvakaṃ taṃ vimalaṃ           nimantetvā tathāgataṃ
             sattāhaṃ bhojayitvāna        dussehacchādayiṃ tadā.
             Nipacca sirasā tassa         anantaguṇasāgare
             nimuggo pītisampuṇṇo        idaṃ vacanamabraviṃ.
             Yo so tayā santhavito      ito sattamake muni 1-
             bhikkhu saddhāvataṃ aggo       tādiso homahaṃ mune. 2-
             Evaṃ vutte mahāvīro       anāvaraṇadassano
             imaṃ vākyaṃ udīresi         parisāya mahāmuni.
             Passathetaṃ māṇavakaṃ          pītamaṭṭhanivāsanaṃ
             hemayaññopacitaṅgaṃ          jananettamanoharaṃ.
             Eso anāgataddhāne       gotamassa mahesino
             aggo saddhādhimuttānaṃ       sāvakoyaṃ bhavissati.
             Devabhūto manusso vā       sabbasantāpavajjito
             sabbabhogaparibyūḷho         sukhito saṃsarissati.
             Satasahassito kappe         okkākakulasambhavo
             gotamo nāma gottena      satthā loke bhavissati.
             Tassa dhammesu dāyādo      oraso dhammanimmito
             vakkali nāma nāmena        hessati satthu sāvako.
             Tena kammavisesena         cetanāpaṇidhīhi ca
             jahitvā mānusaṃ dehaṃ        tāvatiṃsamagacchahaṃ.
@Footnote: 1 pāli. idha saddhādhimutto isi   2 pāli. tādisohaṃ mahāmuni
             Sabbattha sukhito hutvā       saṃsaranto bhavābhave
             sāvatthiyaṃ pure jāto       kule aññatare ahaṃ.
             Nonītasukhumālaṃ maṃ           jātapallavakomalaṃ
             mandaṃ uttānasayanaṃ          pisācabhayatajjitā.
             Pādamūle mahesissa         sāyesuṃ dīnamānasā
             imaṃ dadāma te nātha        saraṇaṃ hoti nāyaka.
             Tadā paṭiggahi so maṃ        bhītānaṃ saraṇo muni
             jālinā cakkaṅkitena        mudukomalapāṇinā.
             Tadā pabhūti tenāhaṃ         arakkheyyena rakkhito
             sabbaveravinimutto          sukhena parivuddhito.
             Sugatena vinā bhūto         ukkaṇṭhāmi muhuttakaṃ
             jātiyā sattavassohaṃ        pabbajiṃ anagāriyaṃ.
             Sabbapāramisambhūtaṃ           nīlakkhinayanaṃ varaṃ
             rūpaṃ sabbasubhākiṇṇaṃ          atitto viharāmahaṃ.
             Buddharūparatiṃ ñatvā          tadā ovadi maṃ jino
             alaṃ vakkali kiṃ rūpe         ramase bālanandite.
             Yo hi passati saddhammaṃ       so maṃ passati paṇḍito
             apassamāno saddhammaṃ        maṃ passampi na passati.
             Anantādīnavo kāyo        visarukkhasamūpamo
             āvāso sabbarogānaṃ       puñjo dukkhassa kevalo.
             Nibbindiya tato rūpe        khandhānaṃ udayabbayaṃ
             passa upakkilesānaṃ         sukhenantaṃ gamissasi.
             Evaṃ tenānusiṭṭhohaṃ        nāyakena hitesinā
             gijjhakūṭaṃ samāruyha          jhāyāmi girikandare.
             Ṭhito pabbatapādamhi         assāsayi mahāmuni
             vakkalīti jino vācaṃ         taṃ sutvā mudito  ahaṃ.
             Pakkhandiṃ selapabbhāre       anekasataporise
             tadā buddhānubhāvena        sukheneva mahiṃ gato.
             Punopi dhammaṃ deseti        khandhānaṃ udayabbayaṃ.
             Tamahaṃ dhammamaññāya          arahattamapāpuṇiṃ.
             Sumahāparisamajjhe           tadā maṃ caraṇantago
             aggaṃ saddhādhimuttānaṃ        paññapesi mahāmati.
             Satasahassito kappe         yaṃ kammamakariṃ tadā
             duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
             Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
         Arahattaṃ pana patvā aññaṃ byākarontopi thero imāeva gāthā abhāsi.
Atha naṃ satthā bhikkhusaṃghamajjhe nisinno saddhādhimuttānaṃ aggaṭṭhāne ṭhapesīti.
                    Vakkalittheragāthāvaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 33 page 64-71. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=1459              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=1459              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=342              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6418              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6539              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6539              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]