ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                 345. 11. Soṇakuṭikaṇṇattheragāthāvaṇṇanā
      upasampadā ca me laddhātiādikā āyasmato soṇassa kuṭikaṇṇassa gāthā.
Kā uppatti?
      Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare vibhavasampanno seṭṭhī hutvā
uḷārāya issariyasampattiyā ṭhito ekadivasaṃ satthāraṃ satasahassakhīṇāsavaparivutaṃ mahatiyā
buddhalīlāya mahantena buddhānubhāvena nagaraṃ pavisantaṃ disvā pasannamānaso vanditvā
añjaliṃ katvā aṭṭhāsi. So pacchābhattaṃ upāsakehi saddhiṃ vihāraṃ gantvā bhagavato
santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ kalyāṇavākkaraṇānaṃ aggaṭṭhāne
ṭhapentaṃ disvā sayampi taṃ ṭhānaṃ patthetvā mahādānaṃ datvā paṇidhānaṃ akāsi.
Satthā tassa anantarāyataṃ disvā "anāgate gotamassa nāma sammāsambuddhassa
sāsane kalyāṇavākkaraṇānaṃ aggo bhavissatī"ti byākāsi.
      So tattha yāvajīvaṃ puññāni katvā devamanussesu saṃsaranto vipassissa bhagavato
kāle sāsane pabbajitvā vattapaṭivattāni pūrento ekassa bhikkhuno cīvaraṃ sibbitvā
adāsi. Puna buddhasuññe loke bārāṇasiyaṃ tunnavāyo 1- hutvā ekassa pacceka-
buddhassa cīvarakoṭiṃ chinnaṃ ghaṭetvā adāsi. Evaṃ tattha tattha  puññāni katvā imasmiṃ
buddhuppāde avantiraṭṭhe kulaghare 2- mahāvibhavassa seṭṭhino putto hutvā
nibbatti, soṇotissa nāmaṃ akaṃsu, koṭiagghanakassa kaṇṇapiḷandhanassa dhāraṇena 3-
"koṭikaṇṇo"ti vattabbe kuṭikaṇṇoti paññāyittha.
      So anukkamena vaḍḍhitvā kuṭumbaṃ saṇṭhapento āyasmante mahākaccāyane 4-
kulagharaṃ nissāya pavattapabbate viharante tassa santike dhammaṃ sutvā saraṇesu
ca sīlesu ca patiṭṭhāya taṃ catūhi paccayehi upaṭṭhahi. So aparabhāge saṃsāre
@Footnote: 1 Sī.,i. tantavāyo 2 cha.Ma. kuraraghare 3 Sī.,i.dhāraṇe 4 cha.Ma. mahākaccāne
Sañjātasaṃvego therassa santike pabbajitvā kicchena kasirena dasavaggaṃ saṃghaṃ
sannipātetvā upasampajjitvā katipayakālaṃ therassa santike vasitvā theraṃ
āpucchitvā satthāraṃ vandituṃ sāvatthiṃ upagato satthārā ekagandhakuṭiyaṃ vāsaṃ labhitvā
paccūsasamaye ajjhiṭṭho soḷasaaṭṭhakavaggiyānaṃ 1- ussāraṇena sādhukāraṃ datvā bhāsitāya
"disvā ādīnavaṃ loke"ti 2- udānagāthāya pariyosāne vipassanaṃ vaḍḍhetvā arahattaṃ
pāpuṇi. Tena vuttaṃ apadāne 3-:-
             "padumuttaro nāma jino      āhutīnaṃ paṭiggaho
              vasīsatasahassehi           nagaraṃ pāvisī tadā.
              Nagaraṃ pavisantassa          upasantassa tādino
              ratanāni pajjotiṃsu 4-      nigghoso āsi tāvade.
              Buddhassa ānubhāvena       bherī vajjumaghaṭṭitā 5-
              sayaṃ vīṇā pavajjanti        buddhassa pavisato puraṃ.
              Buddhaseṭṭhaṃ namassāmi       padumuttaramahāmuniṃ
              pāṭihīrañca passitvā       tattha cittaṃ pasādayiṃ.
              Aho buddho aho dhammo    aho no satthu sampadā
              acetanāpi turiyā         sayameva pavajjare.
              Satasahassito kappe        yaṃ saññamalabhiṃ tadā
              duggatiṃ nābhijānāmi        buddhasaññāyidaṃ phalaṃ.
              Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahatte pana patiṭṭhito attano upajjhāyena ācikkhitaniyāmena paccantimesu
janapadesu vinayadharapañcamena gaṇena upasampadā, dhuvanhānaṃ, cammattharaṇaṃ, guṇaṅguṇūpāhanaṃ,
cīvaravippavāsoti pañca vare yācitvā te satthu santikā labhitvā punadeva
@Footnote: 1 Sī.,i. aḍḍhaḍḍhasoḷasaaṭṭhavaggiyānaṃ   2 khu.u. 25/46/175 soṇasutta,
@vinaYu.mahā. 5/258/23 cammakkhandhaka   3 khu.apa. 33/23/47
@pāṭihirasaññakattherāpadāna (syā)     4 pāli. rathiyā paccuggamanādīsu
@5 pāli. avajjitamaghaṭṭitā
Attano vasitaṭṭhānaṃ gantvā upajjhāyassa tamatthaṃ ārocesi. Ayamettha saṅkhepo,
vitthāro pana udānaṭṭhakathāyaṃ 1-  āgatanayena veditabbo. Aṅguttaraṭṭhakathāyaṃ 2- pana
"upasampanno hutvā attano upajjhāyassa santike kammaṭṭhānaṃ gahetvā vipassanaṃ
vaḍḍhetvā arahattaṃ pāpuṇī"ti vuttaṃ.
      So aparabhāge vimuttisukhena viharanto attano paṭipattiṃ paccavekkhitvā
somanassajāto udānavasena:-
         [365] "upasampadā ca me laddhā    vimutto camhi anāsavo
               so ca me bhagavā diṭṭho     vihāre ca sahāvasiṃ.
         [366] Bahudeva rattiṃ bhagavā        abbhokāsetināmayi
               vihārakusalo satthā         vihāraṃ pāvisī tadā.
         [367] Santharitvāna saṅghāṭiṃ        seyyaṃ kappesi gotamo
               sīho selaguhāyaṃva          pahīnabhayabheravo.
         [368] Tato kalyāṇavākkaraṇo      sammāsambuddhasāvako
               soṇo abhāsi saddhammaṃ       buddhaseṭṭhassa sammukhā.
         [369] Pañcakkhandhe pariññāya       bhāvayitvāna añjasaṃ
               pappuyya paramaṃ santiṃ         parinibbāyissatyanāsavo"ti 3-
imā pañca gāthā abhāsi.
      Tattha upasampadā ca me laddhāti yā sā kicchena dasavaggaṃ bhikkhusaṃghaṃ
sannipātetvā attanā laddhā upasampadā, yā ca pana varadānavasena sabba-
paccantimesu janapadesu vinayadharapañcamena gaṇena satthārā anuññātā upasampadā, tadubhayaṃ
sandhāyāha. Casaddo samuccayattho, tena itarepi satthu santikā laddhavare saṅgaṇhāti.
Vimutto camhi anāsavoti aggamaggena sakalakilesavatthuvimuttiyā vimutto
@Footnote: 1 udāna.A. 46/... 2 mano.pū. 1/206/.... soṇakuṭikaṇṇattheravatthu (nava.)
@3 cha.Ma. parinibbissatyanāsavoti
Ca amhi, tatoeva kāmāsavādīhi anāsavo amhīti yojanā. So ca me bhagavā
diṭṭhoti yadatthaṃ ahaṃ avantiraṭṭhato sāvatthiṃ gato, so ca bhagavā mayā adiṭṭhapubbo
diṭṭho. Vihāre ca sahāvasinti na kevalaṃ tassa bhagavato dassanameva mayā laddhaṃ,
atha kho vihāre satthu gandhakuṭiyaṃ satthārā kāraṇaṃ sallakkhetvā vāsentena
saha avasiṃ. "vihāreti vihārasamīpe"ti keci.
      Bahudeva rattinti paṭhamaṃ yāmaṃ bhikkhūnaṃ dhammadesanāvasena kammaṭṭhānasodhanavasena
ca majjhimaṃ yāmaṃ devānaṃ brahmūnañca kaṅkhacchedanavasena bhagavā bahudeva rattiṃ
abbhokāse atināmayi vītināmesi. Vihārakusaloti dibbabrahmaāneñjaariyavihāresu
kusalo. Vihāraṃ pāvisīti ativelaṃ nisajjacaṅkamehi uppannaparissamavinodanatthaṃ
gandhakuṭiṃ pāvisi.
      Santharitvāna saṅghāṭiṃ, seyyaṃ kappesīti catugguṇaṃ saṅghāṭiṃ paññāpetvā
sīhaseyyaṃ kappesi. Tenāha "gotamo sīho selaguhāyaṃva,  pahīnabhayabheravo"ti. Tattha
gotamoti bhagavantaṃ gottena kitteti. Sīho selaguhāyaṃvāti selassa pabbatassa
guhāyaṃ. Yathā sīho migarājā tejussadatāya pahīnabhayabheravo dakkhiṇena passena
pāde pādaṃ accādhāya seyyaṃ kappesi, evaṃ cittutrāsalomahaṃsanachambhitattahetūnaṃ
kilesānaṃ samucchinnattā pahīnabhayabheravo gotamo bhagavā seyyaṃ kappesīti attho.
      Tatoti pacchā, sīhaseyyaṃ kappetvā tato vuṭṭhahitvā "paṭibhātu taṃ bhikkhu
dhammo bhāsitun"ti 1- satthārā ajjhesitoti attho. Kalyāṇavākkaraṇoti sundaravacī-
karaṇo, kalyāṇasampannavacanakkamoti 2- attho. Soṇo abhāsi saddhammanti soḷasa aṭṭhaka-
vaggiyasuttāni soṇo kuṭikaṇṇo buddhaseṭṭhassa sammāsambuddhassa sammukhā paccakkhato
abhāsīti thero attānameva paraṃ viya avoca.
@Footnote: 1 khu.u. 25/46/175 soṇasutta 2 cha.Ma. lakkhaṇasampannavacanakkamoti
      Pañcakkhandhe pariññāyāti pañcupādānakkhandhe tīhipi pariññāhi parijānitvā
te parijānantoyeva añjasaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayitvā paramaṃ santiṃ nibbānaṃ
pappuyya pāpuṇitvā ṭhito anāsavo, tatoeva idāni parinibbāyissati anupādisesa-
nibbānavasena  nibbāyissatīti.
                  Soṇakuṭikaṇṇattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 33 page 78-82. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=1777              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=1777              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=345              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6457              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6585              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6585              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]