ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page78.

345. 11. Soṇakuṭikaṇṇattheragāthāvaṇṇanā upasampadā ca me laddhātiādikā āyasmato soṇassa kuṭikaṇṇassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare vibhavasampanno seṭṭhī hutvā uḷārāya issariyasampattiyā ṭhito ekadivasaṃ satthāraṃ satasahassakhīṇāsavaparivutaṃ mahatiyā buddhalīlāya mahantena buddhānubhāvena nagaraṃ pavisantaṃ disvā pasannamānaso vanditvā añjaliṃ katvā aṭṭhāsi. So pacchābhattaṃ upāsakehi saddhiṃ vihāraṃ gantvā bhagavato santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ kalyāṇavākkaraṇānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānaṃ patthetvā mahādānaṃ datvā paṇidhānaṃ akāsi. Satthā tassa anantarāyataṃ disvā "anāgate gotamassa nāma sammāsambuddhassa sāsane kalyāṇavākkaraṇānaṃ aggo bhavissatī"ti byākāsi. So tattha yāvajīvaṃ puññāni katvā devamanussesu saṃsaranto vipassissa bhagavato kāle sāsane pabbajitvā vattapaṭivattāni pūrento ekassa bhikkhuno cīvaraṃ sibbitvā adāsi. Puna buddhasuññe loke bārāṇasiyaṃ tunnavāyo 1- hutvā ekassa pacceka- buddhassa cīvarakoṭiṃ chinnaṃ ghaṭetvā adāsi. Evaṃ tattha tattha puññāni katvā imasmiṃ buddhuppāde avantiraṭṭhe kulaghare 2- mahāvibhavassa seṭṭhino putto hutvā nibbatti, soṇotissa nāmaṃ akaṃsu, koṭiagghanakassa kaṇṇapiḷandhanassa dhāraṇena 3- "koṭikaṇṇo"ti vattabbe kuṭikaṇṇoti paññāyittha. So anukkamena vaḍḍhitvā kuṭumbaṃ saṇṭhapento āyasmante mahākaccāyane 4- kulagharaṃ nissāya pavattapabbate viharante tassa santike dhammaṃ sutvā saraṇesu ca sīlesu ca patiṭṭhāya taṃ catūhi paccayehi upaṭṭhahi. So aparabhāge saṃsāre @Footnote: 1 Sī.,i. tantavāyo 2 cha.Ma. kuraraghare 3 Sī.,i.dhāraṇe 4 cha.Ma. mahākaccāne

--------------------------------------------------------------------------------------------- page79.

Sañjātasaṃvego therassa santike pabbajitvā kicchena kasirena dasavaggaṃ saṃghaṃ sannipātetvā upasampajjitvā katipayakālaṃ therassa santike vasitvā theraṃ āpucchitvā satthāraṃ vandituṃ sāvatthiṃ upagato satthārā ekagandhakuṭiyaṃ vāsaṃ labhitvā paccūsasamaye ajjhiṭṭho soḷasaaṭṭhakavaggiyānaṃ 1- ussāraṇena sādhukāraṃ datvā bhāsitāya "disvā ādīnavaṃ loke"ti 2- udānagāthāya pariyosāne vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3-:- "padumuttaro nāma jino āhutīnaṃ paṭiggaho vasīsatasahassehi nagaraṃ pāvisī tadā. Nagaraṃ pavisantassa upasantassa tādino ratanāni pajjotiṃsu 4- nigghoso āsi tāvade. Buddhassa ānubhāvena bherī vajjumaghaṭṭitā 5- sayaṃ vīṇā pavajjanti buddhassa pavisato puraṃ. Buddhaseṭṭhaṃ namassāmi padumuttaramahāmuniṃ pāṭihīrañca passitvā tattha cittaṃ pasādayiṃ. Aho buddho aho dhammo aho no satthu sampadā acetanāpi turiyā sayameva pavajjare. Satasahassito kappe yaṃ saññamalabhiṃ tadā duggatiṃ nābhijānāmi buddhasaññāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahatte pana patiṭṭhito attano upajjhāyena ācikkhitaniyāmena paccantimesu janapadesu vinayadharapañcamena gaṇena upasampadā, dhuvanhānaṃ, cammattharaṇaṃ, guṇaṅguṇūpāhanaṃ, cīvaravippavāsoti pañca vare yācitvā te satthu santikā labhitvā punadeva @Footnote: 1 Sī.,i. aḍḍhaḍḍhasoḷasaaṭṭhavaggiyānaṃ 2 khu.u. 25/46/175 soṇasutta, @vinaYu.mahā. 5/258/23 cammakkhandhaka 3 khu.apa. 33/23/47 @pāṭihirasaññakattherāpadāna (syā) 4 pāli. rathiyā paccuggamanādīsu @5 pāli. avajjitamaghaṭṭitā

--------------------------------------------------------------------------------------------- page80.

Attano vasitaṭṭhānaṃ gantvā upajjhāyassa tamatthaṃ ārocesi. Ayamettha saṅkhepo, vitthāro pana udānaṭṭhakathāyaṃ 1- āgatanayena veditabbo. Aṅguttaraṭṭhakathāyaṃ 2- pana "upasampanno hutvā attano upajjhāyassa santike kammaṭṭhānaṃ gahetvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇī"ti vuttaṃ. So aparabhāge vimuttisukhena viharanto attano paṭipattiṃ paccavekkhitvā somanassajāto udānavasena:- [365] "upasampadā ca me laddhā vimutto camhi anāsavo so ca me bhagavā diṭṭho vihāre ca sahāvasiṃ. [366] Bahudeva rattiṃ bhagavā abbhokāsetināmayi vihārakusalo satthā vihāraṃ pāvisī tadā. [367] Santharitvāna saṅghāṭiṃ seyyaṃ kappesi gotamo sīho selaguhāyaṃva pahīnabhayabheravo. [368] Tato kalyāṇavākkaraṇo sammāsambuddhasāvako soṇo abhāsi saddhammaṃ buddhaseṭṭhassa sammukhā. [369] Pañcakkhandhe pariññāya bhāvayitvāna añjasaṃ pappuyya paramaṃ santiṃ parinibbāyissatyanāsavo"ti 3- imā pañca gāthā abhāsi. Tattha upasampadā ca me laddhāti yā sā kicchena dasavaggaṃ bhikkhusaṃghaṃ sannipātetvā attanā laddhā upasampadā, yā ca pana varadānavasena sabba- paccantimesu janapadesu vinayadharapañcamena gaṇena satthārā anuññātā upasampadā, tadubhayaṃ sandhāyāha. Casaddo samuccayattho, tena itarepi satthu santikā laddhavare saṅgaṇhāti. Vimutto camhi anāsavoti aggamaggena sakalakilesavatthuvimuttiyā vimutto @Footnote: 1 udāna.A. 46/... 2 mano.pū. 1/206/.... soṇakuṭikaṇṇattheravatthu (nava.) @3 cha.Ma. parinibbissatyanāsavoti

--------------------------------------------------------------------------------------------- page81.

Ca amhi, tatoeva kāmāsavādīhi anāsavo amhīti yojanā. So ca me bhagavā diṭṭhoti yadatthaṃ ahaṃ avantiraṭṭhato sāvatthiṃ gato, so ca bhagavā mayā adiṭṭhapubbo diṭṭho. Vihāre ca sahāvasinti na kevalaṃ tassa bhagavato dassanameva mayā laddhaṃ, atha kho vihāre satthu gandhakuṭiyaṃ satthārā kāraṇaṃ sallakkhetvā vāsentena saha avasiṃ. "vihāreti vihārasamīpe"ti keci. Bahudeva rattinti paṭhamaṃ yāmaṃ bhikkhūnaṃ dhammadesanāvasena kammaṭṭhānasodhanavasena ca majjhimaṃ yāmaṃ devānaṃ brahmūnañca kaṅkhacchedanavasena bhagavā bahudeva rattiṃ abbhokāse atināmayi vītināmesi. Vihārakusaloti dibbabrahmaāneñjaariyavihāresu kusalo. Vihāraṃ pāvisīti ativelaṃ nisajjacaṅkamehi uppannaparissamavinodanatthaṃ gandhakuṭiṃ pāvisi. Santharitvāna saṅghāṭiṃ, seyyaṃ kappesīti catugguṇaṃ saṅghāṭiṃ paññāpetvā sīhaseyyaṃ kappesi. Tenāha "gotamo sīho selaguhāyaṃva, pahīnabhayabheravo"ti. Tattha gotamoti bhagavantaṃ gottena kitteti. Sīho selaguhāyaṃvāti selassa pabbatassa guhāyaṃ. Yathā sīho migarājā tejussadatāya pahīnabhayabheravo dakkhiṇena passena pāde pādaṃ accādhāya seyyaṃ kappesi, evaṃ cittutrāsalomahaṃsanachambhitattahetūnaṃ kilesānaṃ samucchinnattā pahīnabhayabheravo gotamo bhagavā seyyaṃ kappesīti attho. Tatoti pacchā, sīhaseyyaṃ kappetvā tato vuṭṭhahitvā "paṭibhātu taṃ bhikkhu dhammo bhāsitun"ti 1- satthārā ajjhesitoti attho. Kalyāṇavākkaraṇoti sundaravacī- karaṇo, kalyāṇasampannavacanakkamoti 2- attho. Soṇo abhāsi saddhammanti soḷasa aṭṭhaka- vaggiyasuttāni soṇo kuṭikaṇṇo buddhaseṭṭhassa sammāsambuddhassa sammukhā paccakkhato abhāsīti thero attānameva paraṃ viya avoca. @Footnote: 1 khu.u. 25/46/175 soṇasutta 2 cha.Ma. lakkhaṇasampannavacanakkamoti

--------------------------------------------------------------------------------------------- page82.

Pañcakkhandhe pariññāyāti pañcupādānakkhandhe tīhipi pariññāhi parijānitvā te parijānantoyeva añjasaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayitvā paramaṃ santiṃ nibbānaṃ pappuyya pāpuṇitvā ṭhito anāsavo, tatoeva idāni parinibbāyissati anupādisesa- nibbānavasena nibbāyissatīti. Soṇakuṭikaṇṇattheragāthāvaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 33 page 78-82. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=1777&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=1777&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=345              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6457              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6585              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6585              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]