ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   346. 12. Kosiyattheragāthāvaṇṇanā
      yo ve garūnantiādikā āyasmato kosiyattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ
satthāraṃ disvā pasannacitto ucchukhaṇḍikaṃ adāsi. So tena puññakammena deva-
manussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇakule nibbatti,
kosiyotissa gottavasena nāmaṃ akāsi. So viññutaṃ patto āyasmantaṃ dhammasenāpatiṃ
abhiṇhaṃ upasaṅkamati, tassa santike dhammaṃ suṇāti. So tena sāsane paṭiladdhasaddho
pabbajitvā kammaṭṭhānaṃ anuyuñjanto na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ
apadāne 1-:-
            "nagare bandhumatiyā         dvārapālo ahosahaṃ
             addasaṃ virajaṃ buddhaṃ         sabbadhammāna pāraguṃ.
             Ucchukhaṇḍikamādāya         buddhaseṭṭhassadāsahaṃ
             pasannacitto sumano        vipassissa mahesino.
@Footnote: 1 khu.apa. 33/25/49 ucchukhaṇḍikattherāpadāna (syā)
             Ekanavutito kappe        yaṃ ucchumadadiṃ tadā
             duggatiṃ nābhijānāmi        ucchukhaṇḍassidaṃ phalaṃ.
             Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano paṭipattiṃ 1- paccavekkhitvā garuvāsaṃ sappurisūpa-
nissayañca pasaṃsanto 2-:-
           [370] "yo ve garūnaṃ vacanaññu dhīro
                 vase ca tamhi janayetha pemaṃ
                 so bhattimā nāma ca hoti paṇḍito
                 ñatvā ca dhammesu visesi assa.
           [371] Yaṃ āpadā uppatitā uḷārā
                 nakkhambhayante paṭisaṅkhayantaṃ
                 so thāmavā nāma ca hoti paṇḍito
                 ñatvā ca dhammesu visesi assa.
           [372] Yo ve samuddova ṭhito anejo
                 gambhīrapañño nipuṇatthadassī
                 asaṃhāriko 3- nāma ca hoti paṇḍito
                 ñatvā ca dhammesu visesi assa.
           [373] Bahussuto dhammadharo ca hoti
                 dhammassa hoti anudhammacārī
                 so tādiso nāma ca hoti paṇḍito
                 ñatvā ca dhammesu visesi assa.
@Footnote: 1 Sī.,i. sampattiṃ   2 Ma. paṇḍitānaṃ sammasanto      3 cha.Ma. asaṃhāriyo
           [374] Atthañca yo jānāti bhāsitassa
                 atthañca ñatvāna tathā karoti
                 atthantaro nāma sa hoti paṇḍito
                 ñatvā ca dhammesu visesi assā"ti
imā pañca gāthā abhāsi.
      Tattha yoti khattiyādīsu catūsu parisāsu yo koci. Veti byattaṃ. Garūnanti sīlā-
diguṇayuttānaṃ paṇḍitānaṃ. Vacanaññūti tesaṃ anusāsanīvacanaṃ jānanto, 1- yathānusiṭṭhaṃ
paṭipajjamāno paṭipajjitvā ca tassa phalaṃ jānantoti attho. Dhīroti dhitisampanno.
Vase ca tamhi janayetha pemanti tasmiṃ garūnaṃ vacane ovāde vaseyya yathānusiṭṭhaṃ
paṭipajjeyya, paṭipajjitvā "iminā vatāhaṃ ovādena imaṃ jātiādidukkhaṃ
vītivatto"ti tattha janayetha pemaṃ gāravaṃ uppādeyya. Idaṃ hi dvayaṃ "garūnaṃ vacanaññu
dhīro"ti padadvayena vuttassevatthassa pākaṭakaraṇaṃ. Soti yo garūnaṃ 2- vacanaññū dhīro, so
yathānusiṭṭhaṃ paṭipattiyā tattha bhattimā ca nāma hoti, jīvitahetupi tassa anatikkamanato
paṇḍito ca nāma hoti. Ñatvā ca dhammesu visesi assāti tathā paṭipajjanto
ca tāyaeva paṭipattiyā catunnaṃ ariyasaccānaṃ jānanahetu lokiyalokuttaradhammesu
vijjāttayādivasena "tevijjo, chaḷabhiñño, paṭisambhidāpatto"ti visesi visesavā
siyāti attho.
      Yanti yaṃ puggalaṃ paṭipattiyā antarāyakaraṇato "āpadā"ti laddhavohārā
sītuṇhakhuppipāsādipākaṭaparissayā ceva rāgādipaṭicchannaparissayā ca uppatitā
uppannā uḷārā balavantopi nakkhambhayante na kiñci cālenti. 3- Kasmā?
paṭisaṅkhayantanti paṭisaṅkhāyamānaṃ paṭisaṅkhānabale ṭhitanti attho. Soti yo daḷhatarāhi
āpadāhipi akkhambhanīyo, so thāmavā dhitimā daḷhaparakkamo nāma hoti.
@Footnote: 1 Ma. anujānanto  2 Sī.,i. soti garūnaṃ  3 Sī.,i.na kampenti na kiñci cālenti
Anavasesasaṅkilesapakkhassa abhibhavanakapaññābalasamaṅgitāya paṇḍito ca nāma hoti. Tathābhūto
ca ñatvā ca dhammesu visesi assāti taṃ vuttatthameva.
      Samuddova ṭhitoti samuddo viya ṭhitasabhāvo. Yathā hi caturāsītiyojanasahassagambhīre
sinerupādasamīpe mahāsamuddo aṭṭhahipi disāhi uṭṭhitehi pakativātehi aniñjanato
ṭhito anejo gambhīro ca, evaṃ kilesavātehi titthiyavādavātehi ca akampanīyato
ṭhito anejo. Gambhīrassa anupacitañāṇasambhārehi aladdhagādhassa nipuṇassa sukhumassa
paṭiccasamuppādādiatthassa paṭivijjhanena gambhīrapañño nipuṇatthadasSī. Asaṃhāriko
nāma ca hoti paṇḍito so tādiso puggalo kilesehi devaputtamārādīsu vā
kenaci asaṃhārikatāya asaṃhāriko nāma hoti, yathāvuttena atthena paṇḍito ca
nāma hoti. Sesaṃ vuttanayameva.
      Bahussutoti pariyattibāhusaccavasena bahussuto, suttageyyādi bahuṃ sutaṃ
etassāti bahussuto. Tameva dhammaṃ suvaṇṇabhājane pakkhittasīhavasaṃ viya avinassantameva
dhāretīti dhammadharo ca hoti. Dhammassa hoti anudhammacārīti yathāsutassa yathāpariyattassa
dhammassa atthamaññāya dhammamaññāya navalokuttaradhammassa anurūpaṃ dhammaṃ pubbabhāgapaṭipadā-
saṅkhātaṃ catupārisudadhisīladhutaṅgaasubhakammaṭṭhānādibhedaṃ carati paṭipajjatīti anudhammacārī
hoti, "ajja ajjevā"ti paṭivedhaṃ ākaṅkhanto vicarati. So tādiso nāma ca
hoti paṇḍitoti yo puggalo yaṃ garuṃ nissāya bahussuto dhammadharo dhammassa
ca anudhammacārī hoti. So ca tādiso tena garunā sadiso paṇḍito nāma
hoti paṭipattiyā sadisabhāvato. Tathābhūto pana so ñatvā ca dhammesu visesi
assa, taṃ vuttatthaṃva.
      Atthañca yo jānāti bhāsitassāti yo puggalo sammāsambuddhena bhāsitassa
pariyattidhammassa atthaṃ jānāti, jānanto pana "idha sīlaṃ vuttaṃ, idha samādhi,
idha paññā"ti tattha tattha yathāvuttaṃ atthañca ñatvāna tathā karoti yathā satthārā
Anusiṭṭhaṃ, tathā paṭipajjati. Atthantaro nāma sa hoti paṇḍitoti so evarūpo
puggalo atthantaro atthakāraṇā sīlādiatthajānanamattameva upanissayaṃ katvā paṇḍito
hoti. Sesaṃ vuttanayameva.
      Ettha ca paṭhamagāthāya "yo ve garūnan"tiādinā saddhūpanissayo visesabhāvo
vutto, dutiyagāthāya "yaṃ āpadā"tiādinā viriyūpanissayo, tatiyagāthāya "yo ve
samuddova ṭhito"tiādinā samādhūpanissayo, catutthagāthāya "bahussuto"tiādinā satūpa-
nissayo, pañcamagāthāya "atthañca yo jānātī"tiādinā paññūpanissayo visesabhāvo
vuttoti veditabbo.
                    Kosiyattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                   pañcakanipātassa atthavaṇṇanā niṭṭhitā.
                      ---------------------



             The Pali Atthakatha in Roman Book 33 page 82-86. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=1877              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=1877              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=346              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6469              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6597              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6597              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]