ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   346. 12. Kosiyattheragāthāvaṇṇanā
      yo ve garūnantiādikā āyasmato kosiyattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ
satthāraṃ disvā pasannacitto ucchukhaṇḍikaṃ adāsi. So tena puññakammena deva-
manussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇakule nibbatti,
kosiyotissa gottavasena nāmaṃ akāsi. So viññutaṃ patto āyasmantaṃ dhammasenāpatiṃ
abhiṇhaṃ upasaṅkamati, tassa santike dhammaṃ suṇāti. So tena sāsane paṭiladdhasaddho
pabbajitvā kammaṭṭhānaṃ anuyuñjanto na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ
apadāne 1-:-
            "nagare bandhumatiyā         dvārapālo ahosahaṃ
             addasaṃ virajaṃ buddhaṃ         sabbadhammāna pāraguṃ.
             Ucchukhaṇḍikamādāya         buddhaseṭṭhassadāsahaṃ
             pasannacitto sumano        vipassissa mahesino.
@Footnote: 1 khu.apa. 33/25/49 ucchukhaṇḍikattherāpadāna (syā)

--------------------------------------------------------------------------------------------- page83.

Ekanavutito kappe yaṃ ucchumadadiṃ tadā duggatiṃ nābhijānāmi ucchukhaṇḍassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano paṭipattiṃ 1- paccavekkhitvā garuvāsaṃ sappurisūpa- nissayañca pasaṃsanto 2-:- [370] "yo ve garūnaṃ vacanaññu dhīro vase ca tamhi janayetha pemaṃ so bhattimā nāma ca hoti paṇḍito ñatvā ca dhammesu visesi assa. [371] Yaṃ āpadā uppatitā uḷārā nakkhambhayante paṭisaṅkhayantaṃ so thāmavā nāma ca hoti paṇḍito ñatvā ca dhammesu visesi assa. [372] Yo ve samuddova ṭhito anejo gambhīrapañño nipuṇatthadassī asaṃhāriko 3- nāma ca hoti paṇḍito ñatvā ca dhammesu visesi assa. [373] Bahussuto dhammadharo ca hoti dhammassa hoti anudhammacārī so tādiso nāma ca hoti paṇḍito ñatvā ca dhammesu visesi assa. @Footnote: 1 Sī.,i. sampattiṃ 2 Ma. paṇḍitānaṃ sammasanto 3 cha.Ma. asaṃhāriyo

--------------------------------------------------------------------------------------------- page84.

[374] Atthañca yo jānāti bhāsitassa atthañca ñatvāna tathā karoti atthantaro nāma sa hoti paṇḍito ñatvā ca dhammesu visesi assā"ti imā pañca gāthā abhāsi. Tattha yoti khattiyādīsu catūsu parisāsu yo koci. Veti byattaṃ. Garūnanti sīlā- diguṇayuttānaṃ paṇḍitānaṃ. Vacanaññūti tesaṃ anusāsanīvacanaṃ jānanto, 1- yathānusiṭṭhaṃ paṭipajjamāno paṭipajjitvā ca tassa phalaṃ jānantoti attho. Dhīroti dhitisampanno. Vase ca tamhi janayetha pemanti tasmiṃ garūnaṃ vacane ovāde vaseyya yathānusiṭṭhaṃ paṭipajjeyya, paṭipajjitvā "iminā vatāhaṃ ovādena imaṃ jātiādidukkhaṃ vītivatto"ti tattha janayetha pemaṃ gāravaṃ uppādeyya. Idaṃ hi dvayaṃ "garūnaṃ vacanaññu dhīro"ti padadvayena vuttassevatthassa pākaṭakaraṇaṃ. Soti yo garūnaṃ 2- vacanaññū dhīro, so yathānusiṭṭhaṃ paṭipattiyā tattha bhattimā ca nāma hoti, jīvitahetupi tassa anatikkamanato paṇḍito ca nāma hoti. Ñatvā ca dhammesu visesi assāti tathā paṭipajjanto ca tāyaeva paṭipattiyā catunnaṃ ariyasaccānaṃ jānanahetu lokiyalokuttaradhammesu vijjāttayādivasena "tevijjo, chaḷabhiñño, paṭisambhidāpatto"ti visesi visesavā siyāti attho. Yanti yaṃ puggalaṃ paṭipattiyā antarāyakaraṇato "āpadā"ti laddhavohārā sītuṇhakhuppipāsādipākaṭaparissayā ceva rāgādipaṭicchannaparissayā ca uppatitā uppannā uḷārā balavantopi nakkhambhayante na kiñci cālenti. 3- Kasmā? paṭisaṅkhayantanti paṭisaṅkhāyamānaṃ paṭisaṅkhānabale ṭhitanti attho. Soti yo daḷhatarāhi āpadāhipi akkhambhanīyo, so thāmavā dhitimā daḷhaparakkamo nāma hoti. @Footnote: 1 Ma. anujānanto 2 Sī.,i. soti garūnaṃ 3 Sī.,i.na kampenti na kiñci cālenti

--------------------------------------------------------------------------------------------- page85.

Anavasesasaṅkilesapakkhassa abhibhavanakapaññābalasamaṅgitāya paṇḍito ca nāma hoti. Tathābhūto ca ñatvā ca dhammesu visesi assāti taṃ vuttatthameva. Samuddova ṭhitoti samuddo viya ṭhitasabhāvo. Yathā hi caturāsītiyojanasahassagambhīre sinerupādasamīpe mahāsamuddo aṭṭhahipi disāhi uṭṭhitehi pakativātehi aniñjanato ṭhito anejo gambhīro ca, evaṃ kilesavātehi titthiyavādavātehi ca akampanīyato ṭhito anejo. Gambhīrassa anupacitañāṇasambhārehi aladdhagādhassa nipuṇassa sukhumassa paṭiccasamuppādādiatthassa paṭivijjhanena gambhīrapañño nipuṇatthadasSī. Asaṃhāriko nāma ca hoti paṇḍito so tādiso puggalo kilesehi devaputtamārādīsu vā kenaci asaṃhārikatāya asaṃhāriko nāma hoti, yathāvuttena atthena paṇḍito ca nāma hoti. Sesaṃ vuttanayameva. Bahussutoti pariyattibāhusaccavasena bahussuto, suttageyyādi bahuṃ sutaṃ etassāti bahussuto. Tameva dhammaṃ suvaṇṇabhājane pakkhittasīhavasaṃ viya avinassantameva dhāretīti dhammadharo ca hoti. Dhammassa hoti anudhammacārīti yathāsutassa yathāpariyattassa dhammassa atthamaññāya dhammamaññāya navalokuttaradhammassa anurūpaṃ dhammaṃ pubbabhāgapaṭipadā- saṅkhātaṃ catupārisudadhisīladhutaṅgaasubhakammaṭṭhānādibhedaṃ carati paṭipajjatīti anudhammacārī hoti, "ajja ajjevā"ti paṭivedhaṃ ākaṅkhanto vicarati. So tādiso nāma ca hoti paṇḍitoti yo puggalo yaṃ garuṃ nissāya bahussuto dhammadharo dhammassa ca anudhammacārī hoti. So ca tādiso tena garunā sadiso paṇḍito nāma hoti paṭipattiyā sadisabhāvato. Tathābhūto pana so ñatvā ca dhammesu visesi assa, taṃ vuttatthaṃva. Atthañca yo jānāti bhāsitassāti yo puggalo sammāsambuddhena bhāsitassa pariyattidhammassa atthaṃ jānāti, jānanto pana "idha sīlaṃ vuttaṃ, idha samādhi, idha paññā"ti tattha tattha yathāvuttaṃ atthañca ñatvāna tathā karoti yathā satthārā

--------------------------------------------------------------------------------------------- page86.

Anusiṭṭhaṃ, tathā paṭipajjati. Atthantaro nāma sa hoti paṇḍitoti so evarūpo puggalo atthantaro atthakāraṇā sīlādiatthajānanamattameva upanissayaṃ katvā paṇḍito hoti. Sesaṃ vuttanayameva. Ettha ca paṭhamagāthāya "yo ve garūnan"tiādinā saddhūpanissayo visesabhāvo vutto, dutiyagāthāya "yaṃ āpadā"tiādinā viriyūpanissayo, tatiyagāthāya "yo ve samuddova ṭhito"tiādinā samādhūpanissayo, catutthagāthāya "bahussuto"tiādinā satūpa- nissayo, pañcamagāthāya "atthañca yo jānātī"tiādinā paññūpanissayo visesabhāvo vuttoti veditabbo. Kosiyattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya pañcakanipātassa atthavaṇṇanā niṭṭhitā. ---------------------


             The Pali Atthakatha in Roman Book 33 page 82-86. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=1877&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=1877&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=346              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6469              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6597              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6597              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]