ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                           6. Chakkanipāta
                 347. 1. Uruvelakassapattheragāthāvaṇṇanā
    chakkanipāte disvāna pāṭihīrānītiādikā āyasmato uruvelakassapattherassa
gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinanto padumuttarassa bhagavato kāle kulagehe nibbattitvā vayappatto satthu
santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ mahāparisānaṃ aggaṭṭhāne ṭhapentaṃ disvā
sayampi taṃ ṭhānantaraṃ patthetvā mahādānaṃ datvā paṇidhānamakāsi. Bhagavā cassa
anantarāyataṃ disvā "anāgate gotamabuddhassa sāsane mahāparisānaṃ aggo bhavis
satī"ti byākāsi.
      So tattha yāvajīvaṃ puññāni katvā tato cavitvā devamanussesu saṃsaranto
ito dvānavutikappamatthake phussassa bhagavato vemātikakaniṭṭhabhātā hutvā nibbatti,
aññepissa dve kaniṭṭhabhātaro ahesuṃ. Te tayopi buddhappamukhaṃ saṃghaṃ paramāya
pūjāya pūjetvā yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsarantā amhākaṃ bhagavato
nibbattito puretarameva bārāṇasiyaṃ brāhmaṇakule bhātaro hutvā anukkamena nibbat
tā gottavasena tayopi kassapāeva nāma jātā. Te vayappattā tayo vede
uggaṇhiṃsu. Tesaṃ jeṭṭhabhātikassa pañca māṇavakasatāni parivāro, majjhimassa tīṇi,
kaniṭṭhassa dve. Te attano ganthe sāraṃ olokentā diṭṭhadhammikameva atthaṃ
disvā pabbajjaṃ rocesuṃ. Tesu jeṭṭhabhātā attano parivārena saddhiṃ uruvelaṃ
gantvā isipabbajjaṃ pabbajitvā uruvelakassapo nāma jāto, mahāgaṅgānadīvaṅke
pabbajito nadīkassapo nāma jāto, gayāsīse pabbajito gayākassapo nāma jāto.
      Evaṃ tesu isipabbajjaṃ pabbajitvā tattha tattha vasantesu bahūnaṃ divasānaṃ
accayena amhākaṃ bodhisatto mahābhinikkhamanaṃ nikkhamitvā paṭividdhasabbaññutañāṇo
anukkamena dhammacakkaṃ pavattetvā pañcavaggiyatthere arahatte patiṭṭhāpetvā
yasappamukhe pañcapaññāsa sahāyake vinetvā saṭṭhi arahante "caratha bhikkhave cārikan"ti
vissajjetvā bhaddavaggiye vinetvā uruvelakassapassa vasanaṭṭhānaṃ gantvā vasanatthāya
agyāgāraṃ pavisitvā tattha katanāgadamanaṃ ādiṃ katvā aḍḍhuḍḍhasahassehi pāṭihāriyehi
uruvelakassapaṃ saparisaṃ vinetvā pabbājesi. Tassa pabbajitabhāvaṃ ñatvā itarepi
dve bhātaro saparisā āgantvā satthu santike pabbajiṃsu. Sabbeva ehibhikkhū
iddhimayapattacīvaradharā ahesuṃ.
      Satthā taṃ samaṇasahassaṃ ādāya gayāsīsaṃ gantvā piṭṭhipāsāṇe nisinno
ādittapariyāyadesanāya 1- sabbe arahatte patiṭṭhāpesi. Tena vuttaṃ apadāne 2-:-
             "padumuttaro nāma jino       sabbalokavidū muni
              ito satasahassamhi          kappe uppajji cakkhumā.
              Ovādako viññāpako       tārako sabbapāṇinaṃ
              desanākusalo buddho        tāresi janataṃ bahuṃ.
              Anukampako kāruṇiko        hitesī sabbapāṇinaṃ
              sampatte titthiye sabbe     pañcasīle patiṭṭhapi.
              Evaṃ nirākulaṃ āsi         suññataṃ titthiyehi ca
              vicittaṃ arahantehi          vasībhūtehi tādibhi.
              Ratanānaṭṭhapaññāsaṃ          uggato so mahāmuni
              kañcanagghiyasaṅkāso         bāttiṃsavaralakkhaṇo.
@Footnote: 1 vinaYu.mahā. 4/54/44 (mahācuḷa.), saṃ.saḷā. 18/31/23 (syā)
@2 khu.apa. 33/128/206 uruvelakassapattherāpadāna (syā)
              Vassasatasahassāni           āyu vijjati tāvade
              tāvatā tiṭṭhamāno so      tāresi janataṃ bahuṃ.
              Tadāhaṃ haṃsavatiyā           brāhmaṇo sādhusammato
              upecca lokapajjotaṃ        assosiṃ dhammadesanaṃ.
              Tadā mahāparisatiṃ           mahāparisasāvakaṃ
              ṭhapentaṃ etadaggamhi        sutvāna mudito ahaṃ.
              Mahatā parivārena          nimantetvā mahājinaṃ
              brāhmaṇānaṃ sahassena       sahadānamadāsahaṃ.
              Mahādānaṃ daditvāna         abhivādiya nāyakaṃ
              ekamantaṃ ṭhito haṭṭho       idaṃ vacanamabraviṃ.
              Tayi saddhāya me vīra        adhikāraguṇena ca
              parisā mahatī hotu          nibbattassa tahiṃ tahiṃ.
              Tadā avoca parisaṃ          gajagajjitasussaro
              karavīkaruto satthā          etaṃ passatha brāhmaṇaṃ.
              Hemavaṇṇaṃ mahābāhuṃ         kamalānanalocanaṃ
              udaggatanujaṃ haṭṭhaṃ           saddhavantaṃ guṇe mama.
              Esa patthayate ṭhānaṃ        sīhaghosassa 1- bhikkhuno
              anāgatamhi addhāne        lacchase taṃ manorathaṃ.
              Satasahassito kappe         okkākakulasambhavo
              gotamo nāma gottena      satthā loke bhavissati.
              Tassa dhammesu dāyādo      oraso dhammanimmito
              kassapo nāma gottena      hessati satthu sāvako.
              Ito dvenavute kappe      ahu satthā anuttaro
              anūpamo asadiso           phusso lokagganāyako.
@Footnote: 1 pāli. sīhasarassa
              So ca 1- sabbaṃ tamaṃ hantvā  vijaṭetvā mahājaṭaṃ
              vassate amataṃ vuṭṭhiṃ         tappayanto sadevakaṃ.
              Tadā hi bārāṇasiyaṃ         rājāpaccā ahumhase
              bhātaromha tayo sabbe      saṃvisaṭṭhāva rājino.
              Vīraṅgarūpā balino          saṅgāme aparājitā
              tadā kupitapaccanto         amhe āha mahīpati.
              Etha gantvāna paccantaṃ      sodhetvā aṭṭavībalaṃ
              khemaṃ vijiritaṃ katvā         puna dethāti bhāsatha. 2-
              Tato mayaṃ avocumha         yadi deyyāsi nāyakaṃ
              upaṭṭhānāya amhākaṃ        sādhayissāma vo tato.
              Tato mayaṃ laddhavarā         bhūmipālena pesitā
              nikkhittasatthaṃ paccantaṃ        katvā punarupecca taṃ.
              Yācitvā satthupaṭṭhānaṃ       rājānaṃ lokanāyakaṃ
              munivīraṃ labhitvāna           yāvajīvaṃ yajimha taṃ.
              Mahagghāni ca vatthāni        paṇītāni rasāni ca
              senāsanāni rammāni        bhesajjāni hitāni ca.
              Datvā sasaṃghamunino          dhammenuppāditāni no
              sīlavanto kāruṇikā         bhāvanāyuttamānasā.
              Saddhā 3- paricaritvāna      mettacittena nāyakaṃ
              nibbute tamhi lokagge      pūjaṃ katvā yathābalaṃ.
              Tato cutā santusitaṃ 4-      gatā tattha mahāsukhaṃ
              anubhūtā mayaṃ sabbe         buddhapūjāyidaṃ phalaṃ.
              Māyākāro yathā raṅge 5-  dassesi vikatiṃ bahuṃ
              tathā bhave bhamantohaṃ        videhādhipatī ahuṃ.
@Footnote: 1 pāli. ve  2 Sī. punarethāti bhāsatha  3 pāli. sadā   4 pāli. tāvatiṃsaṃ
@5 pāli. yathāladdho
              Guṇācelassa vākyena       micchādiṭṭhigatāsayo
              narakaṃ maggamārūḷho         rucāya mama dhītuyā.
              Ovādaṃ nādiyitvāna        brahmunā nāradenahaṃ
              bahudhā saṃsito santo        diṭṭhiṃ hitvāna pāpikaṃ.
              Pūrayitvā visesena         dasakammapathe ahaṃ 1-
              hitvāna dehamagamiṃ          saggaṃ sabhavanaṃ yathā.
              Pacchime bhave sampatte      brahmabandhu ahosahaṃ
              bārāṇasiyaṃ phītāyaṃ          jāto vippamahākule.
              Maccubyādhijarābhīto         ogāhetvā mahāvanaṃ
              nibbānaṃ padamesanto        jaṭilesu paribbajiṃ.
              Tadā dve bhātaro mayhaṃ     pabbajiṃsu mayā saha
              uruvelāyaṃ māpetvā       assamaṃ nivasiṃ ahaṃ.
              Kassapo nāma gottena      uruvelanivāsiko
              tato me āsi paññatti      uruvelakassapo iti.
              Nadīsakāse bhātā me       nadīkassapasvahayo
              āsī sakāsanāmena 2-      gayāyaṃ gayākassaPo.
              Dve satāni kaniṭṭhassa       tīṇi majjhassa bhātuno
              mama pañca satānūnā         sissā sabbe mamānugā.
              Tadā upecca maṃ buddho      katvāna vividhāni me
              pāṭihīrāni lokaggo        vinesi narasārathi.
              Sahassaparivārena           ahosiṃ ehibhikkhuko
              teheva saha sabbehi        arahattamapāpuṇiṃ.
              Te cevaññe ca bahavo      sissā maṃ parivārayuṃ
              bhāsituñca samatthohaṃ         tato maṃ isisattamo.
@Footnote: 1 cha.Ma. dasa kammapathānihaṃ  2 pāli. āsippakāso nāmena
              Mahāparisabhāvasmiṃ           etadagge ṭhapesi maṃ
              aho buddhe kataṃ kāraṃ       saphalaṃ me ajāyatha.
              Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā sīhanādaṃ nadanto:-
       [375] "disvāna pāṭihīrāni         gotamassa yassasino
             na tāvāhaṃ paṇipatiṃ           issāmānena vañcito.
       [376] Mama saṅkappamaññāya          codesi narasārathi
             tato me āsi saṃvego       abbhuto lomahaṃsano.
       [377] Pubbe jaṭilabhūtassa           yā me siddhi parittikā
             tāhaṃ tadā nirākatvā 1-     pabbajiṃ jinasāsane.
       [378] Pubbe yaññena santuṭṭho      kāmadhātupurakkhato
             pacchā rāgañca dosañca       mohañcāpi samūhaniṃ.
       [379] Pubbenivāsaṃ jānāmi         dibbacakkhu visodhitaṃ
             iddhimā paracittaññū          dibbasotañca pāpuṇiṃ.
       [380] Yassa catthāya pabbajito       agārasmānagāriyaṃ
             so me attho anuppatto     sabbasaṃyojanakkhayo"ti
imā cha gāthā abhāsi.
      Tattha disvāna pāṭihīrānīti nāgarājadamanādīni aḍḍhuḍḍhasahassāni pāṭihāriyāni
disvā. "pāṭihīraṃ, pāṭiheraṃ, pāṭihāriyan"ti hi atthato ekaṃ, byañjanameva
nānaṃ. Yasassinoti "itipi so bhagavā"tiādinā sadevake loke yathābhuccaṃ
patthaṭakittisaddassa. Na tāvāhaṃ paṇipatinti yāva maṃ bhagavā "neva kho tvaṃ kassapa
arahā, nāpi arahattamaggaṃ samāpanno, sāpi te paṭipadā natthi, yāya tvaṃ
@Footnote: 1 pāli. niraṅkatvā
Arahā vā assa, arahattamaggaṃ vā samāpanno"ti na tajjesi, tāva ahaṃ na
paṇipātanaṃ akāsiṃ, 1- kiṃkāraṇā? issāmānena vañcito, "imassa mayi sāvakattaṃ
upagate mama lābhasakkāro parihāyissati, imassaeva vaḍḍhissatī"ti evaṃ parasampatti-
asahanalakkhaṇāya issāya ceva "ahaṃ gaṇapāmokkho bahujanasammato"ti evaṃ abbhunnati-
lakkhaṇena mānena ca vañcito, palambhito hutvāti attho.
      Mama saṅkappamaññāyāti mayhaṃ micchāsaṅkappaṃ jānitvā, yaṃ yaṃ bhagavā
uttarimanussadhammā iddhipāṭihāriyaṃ dasseti, taṃ taṃ disvā "mahiddhiko kho mahā-
samaṇo mahānubhāvo"ti cintetvāpi "na tveva kho arahā yathā ahan"ti evaṃ pavattaṃ
micchāvitakkaṃ jānantopi ñāṇaparipākaṃ āgamento ajjhupekkhitvā pacchā nerañjarāya
majjhe samantato udakaṃ ussāretvā reṇuhatāya bhūmiyā caṅkamitvā tena ābhatanāvāya
ṭhito tadāpi "mahiddhiko"tiādikaṃ cintetvā puna "na tveva kho arahā yathā
ahan"ti pavattitaṃ micchāsaṅkappaṃ ñatvāti attho. Codesi narasārathīti tadā me
ñāṇaparipākaṃ ñatvā "neva kho tvaṃ arahā"tiādinā purisadammasārathi satthā
maṃ codesi niggaṇhi. Tato me āsi saṃvego, abbhuto lomahaṃsanoti tato yathāvutta-
codanāhetu ettakaṃ kālaṃ abhūtapubbatāya abbhuto lomahaṃsanavasena pavattiyā lomahaṃsano
"anarahāva samāno "arahā"ti maññin"ti  saṃvego sahottappo ñāṇuppādo mayhaṃ ahosi.
      Jaṭilabhūtassāti tāpasabhūtassa. Siddhīti lābhasakkārasamiddhi. Parittikāti appa-
mattikā. 2- Tāhanti taṃ ahaṃ. Tadāti bhagavato codanāya saṃveguppattikāle. Nirākatvāti
apanetvā chaḍḍetvā, anapekkho hutvāti attho. "iddhīti bhāvanāmayaiddhī"ti
vadanti. Tadayuttaṃ tadā tassa ajhānalābhībhāvato. Tathā hi vuttaṃ "kāmadhātupurakkhato"ti.
@Footnote: 1 Sī.,i. na tāvāhaṃ paṇipatiṃ paṇipātaṃ nākāsiṃ   2 Ma. appikā
      Yaññena santuṭṭhoti "yaññaṃ yajitvā saggasukhaṃ anubhavissāmi, alamettāvatā"ti
yaññayajanena santuṭṭho niṭṭhitakiccasaññī. Kāmadhātupurakkhatoti kāmasugatiṃ ārabbha
uppannataṇho 1- yaññayajanena kāmalokaṃ purakkhatvā ṭhito. So ce yañño pāṇātipāta-
paṭisaṃyutto hoti, na tena sugatiṃ sakkā laddhuṃ. Na hi akusalassa iṭṭho kanto
vipāko nibbattati. Yā pana tattha dānādikusalacetanā, tāya sati paccayasamavāye
sugatiṃ gaccheyya. Pacchāti tāpasapabbajjāto pacchā satthu ovādena tāpasaladdhiṃ
pahāya catusaccakammaṭṭhānānuyogakāle. Samūhaninti vipassanaṃ ussukkāpetvā magga-
paṭipāṭiyā rāgañca dosañca mohañca anavasesato samugghātesiṃ.
      Yasmā panāyaṃ thero ariyamaggena rāgādayo samūhanantoyeva chaḷabhiñño ahosi,
tasmā taṃ attano chaḷabhiññabhāvaṃ dassento "pubbenivāsaṃ jānāmī"tiādimāha. Tattha
pubbenivāsaṃ jānāmīti attano paresañca pubbenivāsaṃ atītāsu jātīsu nibbattak-
khandhe khandhapaṭibaddhe ca pubbenivāsañāṇena hatthatale āmalakaṃ viya paccakkhato
jānāmi bujjhāmi. Dibbacakkhu visodhitanti dibbacakkhuñāṇaṃ visodhitaṃ, pakaticakkhunā
āpāthagataṃ pakatirūpaṃ viya dibbaṃ mānusampi dūraṃ tiroṭṭhitaṃ atisukhumañca rūpaṃ
vibhāvetuṃ samatthañāṇaṃ bhāvanāya mayā 2- visuddhaṃ katvā paṭiladdhanti attho. Iddhimāti
adhiṭṭhāniddhivikubbaniddhiādīhi iddhīhi iddhimā, iddhividhañāṇalābhīti attho.
Sarāgādibhedassa paresaṃ cittassa jānanato paracittaññū, cetopariyañāṇalābhīti vuttaṃ
hoti. Dibbasotañca pāpuṇinti dibbasotañāṇañca paṭilabhiṃ.
      So me attho anuppatto, sabbasaṃyojanakkhayoti yo sabbesaṃ saṃyojanānaṃ
khayabhūto khayena vā laddhabbo, so sadattho paramattho ca mayā ariyamaggādhigamena
adhigatoti. Evametāya gāthāya therassa aññābyākaraṇaṃ ahosīti veditabbo.
                  Uruvelakassapattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Ma. uppannataṇhāya        2 Ma. bhāvanāmayaṃ



             The Pali Atthakatha in Roman Book 33 page 87-94. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=1972              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=1972              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=347              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6491              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6626              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6626              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]