ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   349. 3. Mahānāgattheragāthāvaṇṇanā
      yassa sabrahmacārīsūtiādikā āyasmato mahānāgattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinanto kakusandhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ
kakusandhaṃ bhagavantaṃ araññaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle jhānasukhena nisinnaṃ
disvā pasannamānaso tassa dāḷimaphalaṃ 3- adāsi. So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde sākete madhuvāseṭṭhassa nāma brāhmaṇassa putto
hutvā nibbatti, mahānāgotissa nāmaṃ ahosi. So viññutaṃ patto bhagavati sākete
@Footnote: 1 cha.Ma. ekanavutito   2 cha.Ma. osadhamadāsahaṃ   3 Sī.,i. dāḍimaphalaṃ
Añjanavane viharanto āyasmato gavampatittherassa pāṭihāriyaṃ disvā paṭiladdhasaddho
therasseva santike pabbajitvā tassovāde ṭhatvā arahattaṃ pāpuṇi. Tena vuttaṃ
apadāne 1-:-
             "kakusandho  mahāvīro        sabbadhammāna pāragū
              gaṇamhā vūpakaṭṭho so       agamāsi vanantaraṃ.
              Bījamiñjaṃ gahetvāna         latāya āvuṇiṃ 2- ahaṃ
              bhagavā tamhi samaye         jhāyate pabbatantare.
              Disvānahaṃ devadevaṃ         vippasannena cetasā
              dakkhiṇeyyassa vīrassa        bījamiñjamadāsahaṃ.
              Imasmiṃyeva kappamhi         yaṃ miñjamadadiṃ tadā
              duggatiṃ nābhijānāmi         bījamiñjassidaṃ phalaṃ.
              Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā vimuttisukhena viharanto thero chabbaggiye bhikkhū
sabrahmacārīsu gāravaṃ akatvā viharante disvā tesaṃ ovādadānavasena:-
       [387] "yassa sabrahmacārīsu         gāravo nūpalabbhati
             parihāyati saddhammā          maccho appodake yathā.
       [388] Yassa sabrahmacārīsu          gāravo nūpalabbhati
             na virūhati saddhamme          khette bījaṃva pūtikaṃ.
       [389] Yassa sabrahmacārīsu          gāravo nūpalabbhati
             ārakā hoti nibbānā       dhammarājassa sāsane.
       [390] Yassa sabrahmacārīsu          gāravo upalabbhati
             na vihāyati saddhammā         maccho bahodake 3- yathā.
@Footnote: 1 khu.apa. 33/31/56 vibhedakabījiyattherāpadāna (syā)   2 pāli. ācariṃ
@3 cha.Ma. bavhodake
         [391] Yassa sabrahmacārīsu       gāravo upalabbhati
               so virūhati saddhamme      khette bījaṃva bhaddakaṃ.
         [392] Yassa sabrahmacārīsu       gāravo upalabbhati
               santike hoti nibbānaṃ     dhammarājassa sāsane"ti
imā cha gāthā abhāsi.
      Tattha sabrahmacārīsūti samānaṃ brahmaṃ sīlādidhammaṃ carantīti sabrahmacārino,
sīladiṭṭhisāmaññagatā sahadhammikā, tesu. Gāravoti garubhāvo sīlādiguṇanimittaṃ garukaraṇaṃ.
Nūpalabbhatīti na vijjati na pavattati, na upatiṭṭhatīti attho. Nibbānāti kilesānaṃ
nibbāpanato kilesakkhayāti attho. Dhammarājassāti satthuno. Satthā hi sadevakaṃ
lokaṃ yathārahaṃ lokiyalokuttarena dhammena rañjeti tosetīti dhammarājā. Ettha ca
"dhammarājassa sāsane"ti iminā nibbānaṃ nāma dhammarājasseva sāsane, na aññattha.
Tattha yo sabrahmacārīsu gāravarahito, so yathā nibbānā ārakā hoti, tathā
dhammarājassa sāsanatopi ārakā hotīti dasseti. Bahodaketi bahu udake.
      Santike hoti nibbānanti nibbānaṃ tassa santike samīpeeva hoti. Sesaṃ
vuttanayameva. Imāeva ca therassa aññābyākaraṇagāthā ahesuṃ.
                   Mahānāgattheragāthāvaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 33 page 99-101. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=2263              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=2263              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=349              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6525              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6656              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6656              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]