ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    356. 10. Sumanattheragāthāvaṇṇanā
      yadā navo pabbajitotiādikā āyasmato sumanattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
sikhissa bhagavato kāle mālākārakule 1- nibbattitvā viññutaṃ patto ekadivasaṃ sikhiṃ
bhagavantaṃ passitvā pasannamānaso sumanapupphehi pūjaṃ akāsi. So tena puññakammena
devamanussesu saṃsaranto imasmiṃ buddhuppāde aññatarassa upāsakassa gehe paṭisandhiṃ
gaṇhi. So ca upāsako āyasmato anuruddhattherassa upaṭṭhāko ahosi. Tassa
ca tato pubbe jātājātā dārakā mariṃsu. Tena so "sacāhaṃ idāni ekaṃ puttaṃ labhissāmi,
ayyassa anuruddhattherassa santike pabbājessāmī"ti cittaṃ uppādesi. So ca
dasamāsaccayena jāto arogoyeva hutvā anukkamena vaḍḍhento sattavassiko ahosi,
taṃ pitā therassa santike pabbājesi. So pabbajitvā tato paripakkaññāṇattā
vipassanāya kammaṃ karonto na cirasseva chaḷabhiñño hutvā theraṃ upaṭṭhahanto
"pānīyaṃ āharissāmī"ti ghaṭaṃ ādāya iddhiyā anotattadahaṃ agamāsi. Atheko
micchādiṭṭhiko nāgarājā anotattadahaṃ paṭicchādento sattakkhattuṃ bhogena
parikkhipitvā upari mahantaṃ phaṇaṃ katvā sumanassa pānīyaṃ gahetuṃ okāsaṃ na
deti. Sumano garuḷarūpaṃ gahetvā taṃ nāgarājaṃ abhibhavitvā pānīyaṃ gahetvā therassa
vasanaṭṭhānaṃ uddissa ākāsena gacchati. Taṃ satthā jetavane nisinno tathā gacchantaṃ
@Footnote: 1 Sī. kulagehe, i. mālākārakule kulagehe

--------------------------------------------------------------------------------------------- page123.

Disvā dhammasenāpatiṃ āmantetvā "sārīputta imaṃ passā"tiādinā catūhi gāthāhi tassa guṇe abhāsi. Atha sumanatthero:- [429] "yadā navo pabbajito jātiyā sattavassiko iddhiyā abhibhotvāna pannagindaṃ mahiddhikaṃ. [430] Upajjhāyassa udakaṃ anotattā mahāsarā āharāmi tato disvā maṃ satthā etadabravi. [431] Sāriputta imaṃ passa āgacchantaṃ kumārakaṃ udakakumbhamādāya ajjhattaṃ susamāhitaṃ. [432] Pāsādikena vattena kalyāṇairiyāpatho sāmaṇeronuruddhassa iddhiyā ca visārado. [433] Ājānīyena ājañño sādhunā sādhukārito vinīto anuruddhena katakiccena sikkhito [434] So patvā paramaṃ santiṃ sacchikatvā akuppataṃ sāmaṇero sa sumano mā maṃ jaññāti icchatī"ti aññābyākaraṇavasena cha gāthā abhāsi. Tattha ādito dve gāthā sumanatthereneva bhāsitā, itarā catasso taṃ pasaṃsantena satthārā bhāsitā. Tā sabbā ekajjhaṃ katvā sumanatthero pacchā aññābyākaraṇavasena abhāsi. Tattha pannagindanti nāgarājaṃ. Tatoti tattha, yadā navo pabbajito jātiyā sattavassiko iddhibalena mahiddhikaṃ nāgarājaṃ abhibhavitvā anotattadahato upajjhāyassa pānīyaṃ āharāmi, tasmiṃ kāleti attho. Maṃ uddissa mayhaṃ satthā etadabravi, taṃ 1- dassento "sāriputta imaṃ @Footnote: 1 Sī.,i. etadabravi, yaṃ pana abravi, taṃ pana

--------------------------------------------------------------------------------------------- page124.

Passā"tiādimāha. Ajjhattaṃ susamāhitanti visayajjhattabhūtena aggaphalasamādhinā suṭṭhu samāhitaṃ. Pāsādikena vattenāti passantānaṃ pasādāvahena ācāravattena, karaṇatthe idaṃ karaṇavacanaṃ. Kalyāṇairiyāpathoti sampanniriyāpatho. Pāsādikena vattenāti vā itthambhūtalakkhaṇe karaṇavacanaṃ. Samaṇassa bhāvo sāmaṇyaṃ, sāmaññanti attho. Tadatthaṃ īrati 1- pavattatīti sāmaṇero, samaṇuddeso. Iddhiyā ca visāradoti iddhiyampi byatto sukusalo. Ājānīyenāti purisājānīyena. Attahitaparahitānaṃ sādhanato sādhunā katakiccena anuruddhena sādhu 2- ubhayahitasādhako suṭṭhu vā ājañño kārito damito. 3- Aggavijjāya vinīto asekkhabhāvāpādanena sikkhito sikkhāpitoti attho. So sāmaṇero sumano paramaṃ santiṃ nibbānaṃ patvā aggamaggādhigamena adhigantvā sacchikatvā attapaccakkhaṃ katvā akuppataṃ arahattaphalaṃ appicchabhāvassa paramukkaṃsagatattā mā maṃ jaññāti maṃ "ayaṃ khīṇāsavo"ti vā "../../bdpicture/chaḷabhiñño"ti vā kocipi mā jāneyyāti icchati abhikaṅkhatīti. Sumanattheragāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 33 page 122-124. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=2785&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=2785&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=356              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6631              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6771              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6771              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]