ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                  458. 12. Brahmadattattheragāthāvaṇṇanā
      akkodhassātiādikā āyasmato brahmadattattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā
imasmiṃ buddhuppāde sāvatthiyaṃ kosalarañño putto hutvā nibbatti, brahma-
dattotissa nāmaṃ ahosi. So vayappatto jetavanamahe buddhānubhāvaṃ disvā paṭiladdha-
saddho pabbajitvā vipassanāya kammaṃ karonto saha paṭisambhidāhi chaḷabhiñño
ahosi. Taṃ ekadivasaṃ nagare piṇḍāya carantaṃ aññataro brāhmaṇo akkosi.
Thero taṃ sutvāpi 2- tuṇhībhūto piṇḍāya caratiyeva, brāhmaṇo punapi akkosiyeva.
Manussā evaṃ akkosantampi naṃ "ayaṃ thero na kiñci bhaṇatī"ti āhaṃsu. Taṃ
sutvā thero tesaṃ manussānaṃ dhammaṃ desento:-
         [441] "akkodhassa kuto kodho     dantassa samajīvino
               sammadaññā vimuttassa        upasantassa tādino. 3-
@Footnote: 1 Sī.,i. adhippetā"ti. tato jhānagahaṇena ca   2 Sī.,i. taṃ sutvā
@3 saṃ. sagā. 15/188/195 akkosasutta
         [442] Tasseva tena pāpiyo       yo kuddhaṃ paṭikujjhati
               kuddhaṃ appaṭikujjhanto        saṅgāmaṃ jeti dujjayaṃ. 1-
         [443] Ubhinnamatthaṃ carati           attano ca parassa ca
               paraṃ saṅkupitaṃ ñatvā         yo sato upasammati. 1-
         [444] Ubhinnaṃ tikicchantaṃ taṃ         attano ca parassa ca
               janā maññanti bāloti       ye dhammassa akovidā. 1-
         [445] Uppajje te sace kodho    āvajja kakacūpamaṃ
               uppajje ce rase taṇhā    puttamaṃsūpamaṃ sara
         [446] Sace dhāvati cittaṃ te       kāmesu ca bhavesu ca
               khippaṃ niggaṇha satiyā        kiṭṭhādaṃ viya duppasun"ti
imā gāthā abhāsi.
      Tattha akkodhassāti kodharahitassa maggena samucchinnakodhassa. Kuto kodhoti kuto
nāma hetu kodho uppajjeyya, tassa 2- uppattikāraṇaṃ natthīti attho. Dantassāti
uttamena damena aggamaggadamathena dantassa. Samajīvinoti kāyavisamādīni sabbaso
pahāya kāyasamādīnaṃ vasena samaṃ jīvantassa sattaṭṭhāniyena 3- sampajaññena sammadeva
vattantassa. Sammadaññā vimuttassāti sammā aññāya abhiññeyyādike dhamme
jānitvā sabbāsavehi vippamuttassa. Tatoeva sabbakilesadarathapariḷāhavūpasamena
upasantassa. Iṭṭhādīsu tādilakkhaṇappattiyā tādino khīṇāsavassa kuto kodhoti
aññāpadesena thero attano kodhābhāvaṃ tassa ca kāraṇāni vatvā idāni
kodhe akodhe ca ādīnavānisaṃsadassanena dhammaṃ kathento "tassevā"tiādimāha. Tattha yo
kuddhaṃ paṭikujjhatīti yo puggalo attano upari kuddhaṃ kupitaṃ puggalaṃ paṭikujjhati,
tasseva tena paṭikujjhanapaccakkosanapaṭippaharaṇādinā pāpiyo idhaloke
@Footnote: 1 saṃ.sagā. 15/188/195 akkosasutta   2 Sī.,i. samucchinnakodhassa kuto nāma
@hetu kodhassa tassa tas    3 Ma. santaṭṭhāniyena
Viññūgarahādivasena paraloke nirayadukkhādivasena abhaddakataraṃ akalyāṇataraṃ hoti. Kujjhanena
pana akuddhassa 1- pāpaṃ hotīti vattabbameva natthi. Keci pana "yo akuddhaṃ paṭikuddhaṃ
ārabbha kujjhatī"ti atthaṃ vadanti. Kuddhaṃ appaṭikujjhantoti yo pana kuddhaṃ puggalaṃ
"ayaṃ kuddho kodhapareto"ti ñatvā na paṭikujjhati khamati, so dujjayaṃ kilesasaṅgāmaṃ
jeti nāma. Na kevalaṃ cassa kilesasaṅgāmajayoeva, atha kho ubhayahitapaṭipattimpīti
dassento āha "ubhinnamatthaṃ .pe. Upasammatī"ti. Yo paraṃ puggalaṃ saṅkupitaṃ
kuddhaṃ "kodhapareto"ti ñatvā taṃ mettāyanto ajjhupekkhanto vā sato sampajāno
hutvā upasammati khamati na paṭippharati, so attano ca parassa cāti ubhinnaṃ
ubhayalokasukhāvahaṃ atthaṃ hitaṃ carati.
      Ubhinnaṃ tikicchantaṃ tanti taṃ attano ca parassa cāti ubhinnaṃ dvinnaṃ
kodhabyādhitikicchāya tikicchantaṃ khamantaṃ puggalaṃ ye janā dhammassa ariyācāradhamme
akusalā, te bālā "ayaṃ aviddasu yo attānaṃ akkosantassa paharantassa kiñci
na karotī"ti maññanti, taṃ tesaṃ ayoniso maññananti adhippāyo. "tikicchanan"tipi 2-
paṭhanti, tikicchanasabhāvanti attho.
      Evaṃ therena vuccamānaṃ dhammaṃ sutvā akkosakabrāhmaṇo saṃviggo pasannacitto
ca hutvā theraṃ khamāpetvā tasseva santike pabbaji. Thero tassa kammaṭṭhānaṃ dento
"imassa mettābhāvanā yuttā"ti mettākammaṭṭhānaṃ datvā kodhapariyuṭṭhānādīsu
paccavekkhaṇādividhiṃ 3- dassento "uppajje te"tiādimāha. Tattha uppajje
te saceti sace te kammaṭṭhānaṃ anuyuñjantassa kañci puggalaṃ nissāya ciraparicayo 4-
kodho uppajjeyya, tassa vūpasamāya:-
      "ubhatodaṇḍakena cepi 5- bhikkhave kakacena corā ocarakā aṅgamaṅgāni
okanteyyuṃ, tatrāpi yo mano padūseyya, na me so tena sāsanakaro"ti 6-
@Footnote: 1 Sī. kujjhanena pana kuddhassa,i. kujjhante pana kuddhassa
@2 Sī.,i. tikicchantītipi 3 Sī.,i.paccavekkhaṇavidhiṃ  4 Sī.,i. ciraparicariyo
@5 pāli. ubhatodaṇḍakenapi ca 6 Ma.mū. 12/232/195 kakacūpamasutta
Satthārā vuttaṃ kakacūpamaṃ ovādaṃ āvajjehi. 1- Uppajje ce rase taṇhāti sace
te madhurādibhede rase taṇhā abhilāso uppajjeyya, tassa vūpasamāya:-
      "puttamaṃsaṃ jāyampatikā yathā kantāranittharaṇatthameva khādiṃsu, na rasataṇhāya,
    evaṃ kulaputtopi pabbajito piṇḍapātaṃ paṭisevati .pe. Phāsuvihāro
    cā"ti 2-
evaṃ vuttaṃ puttamaṃsūpamovādaṃ sara anussara.
      Sace dhāvati te cittanti ayoniso manasi karoto tava cittaṃ kāmesu pañca-
kāmaguṇesu chandarāgavasena, kāmabhavādīsu bhavesu bhavapatthanāvasena sace dhāvati
sarati javati. Khippaṃ niggaṇha satiyā, kiṭṭhādaṃ viya duppasunti tathā dhāvituṃ adento
yathā nāma puriso kiṭṭhādaṃ sassakhādakaṃ duppasuṃ duṭṭhagoṇaṃ yottena thambhe bandhitvā
attano vase vatteti, evaṃ satiyā satiyottena samādhithambhe bandhanto khippaṃ
sīghameva niggaṇha, yathā kilesavigamena nibbisevanaṃ hoti, tathā damehīti. Keci
pana "thero puthujjanova hutvā akkosaṃ adhivāsento tesaṃ manussānaṃ ariyaguṇe
pakāsento dhammaṃ kathetvā pacchā dvīhi gāthāhi attānaṃ ovadanto vipassanaṃ
vaḍḍhetvā arahattaṃ patvā aññaṃ byākaronto imāyeva gāthā abhāsī"ti vadanti.
                   Brahmadattattheragāthāvaṇṇanā niṭṭhitā.
                     ----------------------



             The Pali Atthakatha in Roman Book 33 page 126-129. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=2880              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=2880              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=358              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6658              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6798              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6798              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]