ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                  360. 14. Sabbakāmittheragāthāvaṇṇanā
      dvipādakotiādikā āyasmato sabbakāmittherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarassa bhagavato sāsane uppannaṃ ubbudaṃ sodhetvā paṭipākatikaṃ
ṭhapentaṃ ekaṃ theraṃ disvā "ahampi anāgate ekassa buddhassa sāsane abbudaṃ
sodhetvā paṭipākatikaṃ ṭhapetuṃ samattho bhaveyyan"ti patthanaṃ paṭṭhapetvā tadanurūpāni
puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde aparinibbuteeva
bhagavati vesāliyaṃ khattiyakule nibbattitvā sabbakāmoti laddhanāmo vayappatto ñātakehi
dārapariggahaṃ kārito nissaraṇajjhāsayatāya gharāvāsaṃ jigucchanto dhammabhaṇḍā-
gārikassa santike pabbajitvā samaṇadhammaṃ karonto upajjhāyena saddhiṃ vesāliṃ
@Footnote: 1 khu.sutta. 25/580/450 sallasutta

--------------------------------------------------------------------------------------------- page134.

Upagato ñātigharaṃ agamāsi. Tattha naṃ purāṇadutiyikā pativiyogadukkhitā kisā dubbaṇṇā analaṅkatā kiliṭṭhavatthanivasanā vanditvā rodamānā ekamantaṃ aṭṭhāsi, taṃ disvā therassa karuṇāpurassaraṃ mettaṃ upaṭṭhāpayato anubhūtārammaṇe ayonisomanasi kāravasena sahasā kileso uppajji. So tena kasāhi tāḷito ājānīyo viya sañjātasaṃvego tāvadeva susānaṃ gantvā asubhanimittaṃ uggahetvā tattha paṭiladdhajhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Athassa sasuro alaṅkatapaṭiyattaṃ dhītaraṃ ādāya mahatā parivārena naṃ uppabbājetukāmo vihāraṃ agamāsi. Thero tassā adhippāyaṃ ñatvā attano kāmesu virattabhāvaṃ sabbattha ca anupalittataṃ pakāsento:- [453] "dvipādakoyaṃ asuci duggandho parihīrati nānākuṇapaparipūro vissavanto tato tato. [454] Migaṃ nilīnaṃ kūṭena baḷiseneva ambujaṃ vānaraṃ viya lepena bādhayanti puthujjanaṃ [455] Rūpā saddā rasā gandhā phoṭṭhabbā ca manoramā pañca kāmaguṇā ete itthīrūpasmi dissare. [456] Ye etā upasevanti rattacittā puthujjanā vaḍḍhenti kaṭasiṃ ghoraṃ ācinanti punabbhavaṃ. [457] Yo cetā parivajjeti sappasseva padā siro somaṃ visattikaṃ loke sato samativattati. [458] Kāmesvādīnavaṃ disvā nekkhammaṃ daṭṭhu khemato nissaṭo sabbakāmehi patto me āsavakkhayo"ti imā gāthā abhāsi. Tattha dvipādakoti yadipi apādakādayopi kāyā asucīyeva, adhikāravasena pana

--------------------------------------------------------------------------------------------- page135.

Ukkaṭaṭhaparicchedena vā evaṃ vuttaṃ. Yasmā vā aññe asucibhūtāpi kāyā loṇambilādīhi abhisaṅkharitvā manussānaṃ bhojanepi upaniyanti, na pana manussakāyo. Tasmā asucitarasabhāvamassa dassento "dvipādako"ti āha. Ayanti tadā upaṭṭhitaṃ itthīrūpaṃ sandhāyāha. Asucīti asucieva, na ettha kiñcipi sucīti attho. Dug- gandho parihīratīti duggandho samāno pupphagandhādīhi saṅkharitvā pariharīyati. Nānā- kuṇapaparipūroti kesādianekappakārakuṇapabharito. Vissavanto tato tatoti pupphagandhā- dīhissa jegucchabhāvaṃ paṭicchādetuṃ vāyamantānampi taṃ vāyāmaṃ nipphalaṃ katvā navahi dvārehi kheḷasiṅghāṇikādīni lomakūpehi ca sedajallikaṃ vissavantoyeva parihīratīti sambandho. Evaṃ jegucchopi samāno cāyaṃ kāyo kūṭādīhi viya migādike attano rūpādīhi andhaputhujjane vañcetiyevāti dassento "migan"tiādimāha. Tattha migaṃ nilīnaṃ kūṭenāti pāsavākarādinā 1- kūṭena nilīnaṃ paṭicchannaṃ katvā migaṃ viya nesādo. Vakkhamāno hi ivasaddo idhāpi ānetvā yojetabbo. Baḷiseneva ambujanti ambujaṃ macchaṃ āmisabaddhena baḷisena viya bāḷisiko. Vānaraṃ viya lepenāti rukkhasilādīsu pakkhittena makukaṭalepena makkaṭaṃ viya migaluddho andhaputhujjanaṃ vañcento bādhentīti. Ke pana bādhentīti āha "rūpā saddā"tiādi. Rūpādayo hi pañca kāma- koṭṭhāsā visesato visabhāgavatthusannissayā vipallāsūpanissayena ayonisomanasikā rena parikkhittānaṃ andhaputhujjanānaṃ mano ramento kilesavatthutāya anatthāvahabhāvato te bādhenti nāma. Tena vuttaṃ "rūpā saddā .pe. Itthīrūpasmi dissare"ti. Itthiggahaṇaṃ cettha adhikāravasena katanti veditabbaṃ. Tenevāha "ye etā upasevantī"tiādi. Tassattho:- ye puthujjanā etā itthiyo rattacittā rāgābhibhūta- cittā upabhogavatthusaññāya upasevanti. Vaḍḍhenti kaṭasiṃ ghoranti te jātiādīhi nirayādīhi ca ghoraṃ bhayānakaṃ andhabālehi abhiramitabbato kaṭasisaṅkhātaṃ saṃsāraṃ punappunaṃ @Footnote: 1 Sī. jālavākārādinā, Ma. pāsavākurādinā

--------------------------------------------------------------------------------------------- page136.

Uppattimaraṇādinā vaḍḍhenti. Tenāha "ācinanti punabbhavan"ti. Yo cetāti yo pana puggalo etā itthiyo tattha chandarāgassa vikkhambhanena vā samucchindanena vā attano pādena sappassa siraṃ viya parivajjeti, so sabbaṃ lokaṃ visajitvā ṭhitattā loke visattikāsaṅkhātaṃ taṇhaṃ sato hutvā samativattati. Kāmesvādīnavaṃ disvāti "aṭṭhikaṅkalūpamā kāmā bahudukkhā bahupāyāsā"ti- ādinā 1- vatthukāmesu kilesakāmesu anekākāravokāraṃ ādīnavaṃ dosaṃ disvā. Nekkhammaṃ daṭṭhu khematoti kāmehi bhavehi ca nikkhantabhāvato nekkhammaṃ pabbajjaṃ nibbānañca khemato anupaddavato daṭṭhu disvā. Sabbakāmehipi tebhūmikadhammehi nissaṭo visaṃyutto. Sabbepi tebhūmikā dhammā kāmanīyaṭṭhena kāmā, tehi ca thero visaṃyutto. Tenāha "patto me āsavakkhayo"ti. Evaṃ thero ādito pañcahi gāthāhi dhammaṃ kathetvā chaṭṭhagāthāya aññaṃ byākāsi. Taṃ sutvā sasuro "ayaṃ sabbattha anupalitto, na sakkā imaṃ kāmesu patāretun"ti yathāgatamaggeneva gato. Theropi vassasataparinibbute bhagavati upasampadāya vīsavassasatiko paṭhabyā thero hutvā vesālikehi vajjiputtehi uppāditaṃ sāsanassa abbudaṃ sodhetvā dutiyaṃ dhammasaṅgītiṃ saṅgāyitvā "anāgate dhammāsokakāle uppajjanakaṃ abbudaṃ sodhehī"ti tissamahābrahmānaṃ āṇāpetvā anupādisesāya nibbānadhātuyā parinibbāyi. Sabbakāmittheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya chakkanipātassa atthavaṇṇanā niṭṭhitā. @Footnote: 1 vinaYu.mahā. 2/417/306 pācittiyakaṇḍa, vinaYu.cūḷa. 6/65/83 kammakkhandhaka, @Ma.mū. 12/234/196 alagaddūpamasutta


             The Pali Atthakatha in Roman Book 33 page 133-136. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=3051&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=3051&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=360              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6685              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6826              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6826              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]