ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page137.

7. Sattakanipāta 361. 1. Sundarasamuddattheragāthāvaṇṇanā sattakanipāte alaṅkatātiādikā āyasmato sundarasamuddattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā imasmiṃ buddhuppāde rājagahe aññatarassa mahāvibhavassa seṭṭhino putto hutvā nibbatti, samuddotissa nāmaṃ ahosi. Rūpasampattiyā pana 1- sundarasamuddoti paññā- yittha. So paṭhamavaye ṭhito bhagavato rājagahappavese buddhānubhāvaṃ disvā paṭiladdhasaddho nissaraṇajjhāsayatāya pabbajitvā laddhūpasampado samādinnadhutadhammo rājagahato sāvatthiṃ gantvā kalyāṇamittassa santike vipassanācāraṃ uggahetvā kammaṭṭhānaṃ anuyuñjanto viharati. Tassa mātā rājagahe ussavadivase aññe seṭṭhiputte sapajāpatike alaṅkatapaṭiyatte ussavakīḷaṃ kīḷante disvā puttaṃ anussaritvā rodati. Taṃ disvā aññatarā gaṇikā rodanakāraṇaṃ pucchi, sā tassā taṃ kāraṇaṃ kathesi. Taṃ sutvā gaṇikā "ahaṃ taṃ ānessāmi, passa tāva mama itthībhāvan"ti vatvā "yadi evaṃ taṃyeva tassa pajāpatiṃ katvā imassa kulassa sāminiṃ karissāmī"ti tāya bahuṃ dhanaṃ datvā vissajjitā mahatā parivārena sāvatthiṃ gantvā therassa piṇḍāya vicaraṇaṭṭhāne ekasmiṃ gehe vasamānā divase divase aññehi therassa sakkaccaṃ piṇḍapātaṃ dāpesi. Alaṅkatapaṭiyattā ca hutvā suvaṇṇapādukā āruyha attānaṃ dassesi. Athekadivasaṃ gehadvārena gacchantaṃ theraṃ disvā suvaṇṇapādukā omuñcitvā añjaliṃ paggayha purato gacchantī nānappakāraṃ theraṃ kāmanimantanāya nimantesi. Taṃ sutvā thero "puthujjanacittaṃ nāma 2- cañcalaṃ, yannūna mayā idāneva ussāho karaṇīyo"ti tattheva ṭhito bhāvanaṃ ussukkāpetvā chaḷabhiñño ahosi. Taṃ sandhāya vuttaṃ:- @Footnote: 1 Sī.,i. atirūpasampattiyā pana 2 Ma. cittaṃ nāmetaṃ

--------------------------------------------------------------------------------------------- page138.

[459] "alaṅkatā suvasanā māladhārī 1- vibhūsitā alattakakatāpādā pādukāruyha vesikā. [460] Pādukā oruhitvāna purato pañjalīkatā sā maṃ saṇhena mudunā mhitapubbaṃ abhāsatha. 2- [461] Yuvāsi tvaṃ pabbajito tiṭṭhāhi mama sāsane bhuñja mānusake kāme ahaṃ vittaṃ dadāmi te saccante paṭijānāmi aggiṃ vā te harāmahaṃ. [462] Yadā jiṇṇā bhavissāma ubho daṇḍaparāyanā ubhopi pabbajissāma ubhayattha kaṭaggaho. [463] Tañca disvāna yācantiṃ vesikaṃ pañjalīkataṃ alaṅkataṃ suvasanaṃ maccupāsaṃva oḍḍitaṃ. [464] Tato me manasīkāro yoniso udapajjatha ādīnavo pāturahu nibbidā samatiṭṭhatha. [465] Tato cittaṃ vimucci me passa dhammaṃsudhammataṃ tisso vijjā anuppattā kataṃ buddhassa sāsanan"ti. Tattha māladhārīti mālādhārinī piḷandhapupphadāmā. 3- Vibhūsitāti ūnaṭṭhānassa pūraṇavasena pupphehi ceva gandhavilepanādīhi ca vibhūsitagattā. "alaṅkatā"ti iminā hatthūpagagīvūpagādīhi 4- ābharaṇehi alaṅkaraṇaṃ adhippetaṃ. Alattakakatāpādāti pariṇatajaya- sumanapupphavaṇṇena lākhārasena rañjitacaraṇayugaḷā. Samāsapadañhetaṃ, "alattakakatapādā"ti vattabbe gāthāsukhatthaṃ dīghaṃ katvā vuttaṃ. Asamāsabhāve pana "tassā"ti vacanaseso veditabbo. Pādukāruyha vesikāti ekā rūpūjīvikā itthī yathāvuttavesā suvaṇṇa- pādukā paṭimuñcitvā "ṭhitā"ti vacanaseso. @Footnote: 1 pāli. mālabhārī 2 pāli. mihitapubbamabhāsatha 3 Ma. pilandhadāmā @4 Sī.,i. hatthūpagapādūpagādīhi

--------------------------------------------------------------------------------------------- page139.

Pādukā oruhitvānāti pādukāhi otaritvā, suvaṇṇapādukāyo omuñcitvāti attho. Pañjalīkatāti paggahitaañjalikā sā vesī maṃ. Sāmaṃ vā 1- vacanaparamparaṃ vinā sayameva abhāsatha. Saṇhenāti maṭṭhena. Mudunāti madhurena. "vacanenā"ti avuttampi vuttameva hoti abhāsathāti vuttattā. Yuvāsi tvaṃ pabbajitoti tvaṃ pabbajanto yuvā daharoyeva hutvā pabbajitosi, nanu pabbajantena sattame dasake sampatteva pabbajitabbanti dasseti. Tiṭṭhāhi mama sāsaneti mama vacane tiṭṭha. Kiṃ pana tanti āha "bhuñja mānusake kāme"ti. Kāme paribhuñjitukāmassa rūpasampatti vayasampatti parivārasampatti bhogasampatti ca icchitabbā. Tattha "kuto me bhogasampattī"ti vadeyyāti āha "ahaṃ vittaṃ dadāmi te"ti. "tayidaṃ vacanaṃ kathaṃ saddahātabban"ti maññeyyāti taṃ saddahāpentī āha "saccaṃ te paṭijānāmi, aggiṃ vā te harāmahan"ti. "bhuñja mānusake kāme, ahaṃ vittaṃ dadāmi te"ti yadidaṃ mayā paṭiññātaṃ, taṃ ekaṃsena saccameva paṭijānāmi, sace me na pattiyāyasi, 2- aggiṃ vā te harāmahaṃ aggiṃ haritvā aggipaccayaṃ sapathaṃ karomīti attho. Ubhayattha kaṭaggahoti amhākaṃ ubhinnaṃ jiṇṇakāle pabbajjanaṃ ubhayattha jayaggāho, yaṃ mayaṃ yāva daṇḍaparāyanakālā bhoge bhuñjāma, evaṃ idhalokepi bhogehi na jīyāma, mayaṃ pacchā pabbajissāma, evaṃ paralokepi bhogehi na jīyāmāti adhippāyo. Tatoti taṃ nimittaṃ, kāmehi nimantentiyā "yuvāsi tvan"tiādinā"yadā jiṇṇā bhavissāmā"tiādinā ca tassā vesiyā vuttavacanahetu. Taṃ hi vacanaṃ aṅkusaṃ katvā thero samaṇadhammaṃ karonto sadatthaṃ paripūresi. Sesaṃ heṭṭhā vuttanayameva. Sundarasamuddattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Sī.,i. sā vesī mamaṃ vā 2 Sī. pacceyyāsi


             The Pali Atthakatha in Roman Book 33 page 137-139. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=3130&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=3130&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=361              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6709              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6850              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6850              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]