ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   365. 5. Sarabhaṅgattheragāthāvaṇṇanā
      sare hatthehītiādikā āyasmato sarabhaṅgattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā imasmiṃ buddhuppāde rājagahe aññatarassa brāhmaṇassa putto hutvā
nibbatti, anabhilakkhitotissa kulavaṃsāgataṃ nāmaṃ ahosi. So vayappatto kāme pahāya
tāpasapabbajjaṃ pabbajitvā saratiṇāni sayameva bhañjitvā paṇṇasālaṃ katvā vasati.
Tato paṭṭhāya sarabhaṅgotissa samaññā ahosi. Atha bhagavā buddhacakkhunā lokaṃ
volokento tassa arahattūpanissayaṃ disvā tattha gantvā dhammaṃ desesi. So
paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto na cirasseva arahattaṃ patvā
tattheva vasati. Athassa tāpasakāle katā paṇṇasālā jiṇṇā paluggā ahosi.
Taṃ disvā manussā "kissa bhante imaṃ kuṭikaṃ na paṭisaṅkharothā"ti āhaṃsu. Thero
"kuṭikā yathā tāpasakāle katā, idāni tathā kātuṃ na sakkā"ti taṃ sabbaṃ
pakāsento:-
       [487] "sare hatthehi bhañjitvā       katvāna kuṭimacchisaṃ
             tena me sarabhaṅgoti          nāmaṃ sammatiyā 1- ahu.
       [488] Na mayhaṃ kappate ajja         sare hatthehi bhañjituṃ
             sikkhāpadā no paññattā       gotamena yasassinā"ti
dve gāthā abhāsi.
      Tattha sare hatthehi bhañjitvāti pubbe tāpasakāle saratiṇāni mama hatthehi
chinditvā tiṇakuṭiṃ katvā acchisaṃ vasiṃ, nisīdiñceva nipajjiṃ ca. Tenāti
kuṭikaraṇatthaṃ sarānaṃ bhañjanena. Sammatiyāti anvatthasammatiyā sarabhaṅgoti nāmaṃ ahu
ahosi.
@Footnote: 1 cha.Ma. sammutiyā
      Na mayhaṃ kappate ajjāti ajja idāni upasampannassa mayhaṃ sare saratiṇe
hatthehi bhañjituṃ na kappate na vaṭṭati. Kasmā? sikkhāpadā no paññattā,
gotamena yasassināti. Tena yaṃ amhākaṃ satthārā sikkhāpadaṃ paññattaṃ, taṃ mayaṃ
jīvitahetunāpi nātikkamāmāti dasseti.
      Evaṃ ekena pakārena tiṇakuṭikāya apaṭisaṅkharaṇe kāraṇaṃ dassetvā idāni
aparenapi pariyāyena naṃ dassento:-
       [489] "sakalaṃ samattaṃ rogaṃ         sarabhaṅgo nāddasaṃ pubbe
              soyaṃ rogo diṭṭho        vacanakarenātidevassā"ti
imaṃ gāthamāha.
      Tattha sakalanti sabbaṃ. Samattanti sampuṇṇaṃ, sabbabhāgato 1- anavasesanti  attho.
Roganti dukkhadukkhatādivasena rujanaṭṭhena rogabhūtaṃ upādānakkhandhapañcakaṃ sandhāya
vadati. Nāddasaṃ pubbeti satthu ovādapaṭilābhato pubbe na addakkhiṃ. Soyaṃ rogo
diṭṭho, vacanakarenāti devassāti sammutidevā upapattidevā visuddhidevāti sabbepi
deve attano sīlādiguṇehi atikkamitvā ṭhitattā atidevassa sammāsambuddhassa
ovādapaṭikarena sarabhaṅgena so ayaṃ khandhapañcakasaṅkhāto rogo vipassanāpaññā-
sahitāya maggapaññāya pañcakkhandhato 2- diṭṭho, pariññātoti attho. Etena evaṃ
attabhāvakuṭikāyampi anapekkho bāhiraṃ tiṇakuṭikaṃ kathaṃ 3-  paṭisaṅkharissatīti dasseti.
      Idāni yaṃ maggaṃ paṭipajjantena mayā ayaṃ attabhāvarogo yāthāvato diṭṭho,
svāyaṃ maggo sabbabuddhasādhāraṇo. Yena 4- nesaṃ ovādadhammopi majjhe bhinnasuvaṇṇa-
sadiso yatthāhaṃ patiṭṭhāya dukkhakkhayaṃ pattoti evaṃ attano arahattapaṭipattiṃ
byākaronto:-
@Footnote: 1 Sī. sekhabhāvato, i. sabbabhāvato  2 Ma. paccakkhato   3 Ma. tiṇakuṭiṃ kiṃ  4 Sī. kena
                [490] "yeneva maggena gato vipassī
                       yeneva maggena sikhī ca vessabhū
                       kakusandhakoṇāgamano ca kassapo
                       tenañjasena agamāsi gotamo.
         [491] Vītataṇhā anādānā        satta buddhā khayogadhā
               yehāyaṃ desito dhammo      dhammabhūtehi tādibhi.
         [492] Cattāri ariyasaccāni        anukampāya pāṇinaṃ
               dukkhaṃ samudayo maggo        nirodho dukkhasaṅkhayo.
         [493] Yasmiṃ nivattate dukkhaṃ        saṃsārasmiṃ anantakaṃ
               bhedā imassa kāyassa       jīvitassa ca saṅkhayā
               añño punabbhavo natthi       suvimuttomhi sabbadhī"ti
imā gāthā abhāsi.
      Tattha yeneva maggenāti yeneva sapubbabhāgena ariyena aṭṭhaṅgikena maggena.
Gatoti paṭipanno nibbānaṃ adhigato. Vipassīti vipassī sammāsambuddho. Kakusandhāti
avibhattiko niddeso. "kakusandhakoṇāgamanā"tipi pāṭho. Tenañjasenāti teneva
añjasena ariyamaggena.
      Anādānāti anupādānā appaṭisandhikā vā. Khayogadhāti nibbānogadhā
nibbānapatiṭṭhā. Yehāyaṃ desito dhammoti yehi sattahi sammāsambuddhehi ayaṃ
sāsanadhammo desito pavedito. Dhammabhūtehīti dhammakāyatāya dhammasabhāvehi
navalokuttaradhammato vā bhūtehi jātehi dhammaṃ vā pattehi. Tādibhīti iṭṭhādīsu
tādibhāvappattehi.
      "cattāri ariyasaccānī"tiādinā tehi desitaṃ dhammaṃ dasseti. Tattha cattārīti
gaṇanaparicchedo. Ariyasaccānīti paricchinnadhammadassanaṃ. Vacanatthato pana ariyāni ca
Avitathaṭṭhena saccāni cāti ariyasaccāni, ariyassa vā bhagavato saccāni tena
desitattā, ariyabhāvakarāni vā saccānīti ariyasaccāni. Kucchitabhāvato tucchabhāvato
ca dukkhaṃ. Upādānakkhandhapañcakaṃ. Taṃ dukkhaṃ samudeti etasmāti samudayo, taṇhā.
Kilese mārento gacchati, nibbānatthikehi maggiyatīti vā maggo, sammādiṭṭhiādayo
aṭṭha dhammā. Saṃsāracārakasaṅkhāto natthi ettha rodho, etasmiṃ vā adhigate puggalassa
rodhābhāvo hoti, nirujjhati dukkhametthāti vā nirodho, nibbānaṃ. Tenāha
"dukkhasaṅkhayo"ti. Ayamettha saṅkhepo, vitthāro pana visuddhimagge 1- vuttanayeneva
veditabbo.
      Yasminti yasmiṃ nirodhe nibbāne adhigate. Nivattateti ariyamaggabhāvanāya
sati 2- anantakaṃ apariyantaṃ imasmiṃ saṃsāre jātiādidukkhaṃ na pavattati ucchijjati,
so nirodhoti ayaṃ dhammabhūtehi sammāsambuddhehi desito dhammoti yojanā. "bhedā"ti-
ādinā "rogo 3- diṭṭho"ti dukkhapariññāya sūcitaṃ attano arahattappattiṃ sarūpato
dasseti. "yasmiṃ nibbattate dukkhan"ti pana pāṭhe sakalagāthāya tatthāyaṃ yojanā:-
yasmiṃ khandhādipaṭipāṭisaññite saṃsāre idaṃ anantakaṃ jātiādidukkhaṃ nibbattaṃ, so
ito dukkhappattito añño punappunaṃ bhavanabhāvato 4- punabbhavo. Imassa
jīvitindriyassa saṅkhayā kāyasaṅkhātassa khandhapañcakassa bhedā vināsā uddhaṃ natthi,
tasmā sabbadhi sabbehi kilesehi sabbehi bhavehi suṭṭhu vimutto visaṃyutto
amhīti.
                    Sarabhaṅgattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                   sattakanipātassa atthavaṇṇanā niṭṭhitā.
                      --------------------
@Footnote: 1 visuddhi. 3/95 indriyasaccaniddesa 2 Sī. ariyamaggabhāvanāya appavattati
@3 Sī.,i. ārogo   4 Sī. añño punappunabhavato, i. añño punappunabhāvato



             The Pali Atthakatha in Roman Book 33 page 156-159. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=3570              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=3570              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=365              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6780              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6916              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6916              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]