ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page159.

Avitathaṭṭhena saccāni cāti ariyasaccāni, ariyassa vā bhagavato saccāni tena desitattā, ariyabhāvakarāni vā saccānīti ariyasaccāni. Kucchitabhāvato tucchabhāvato ca dukkhaṃ. Upādānakkhandhapañcakaṃ. Taṃ dukkhaṃ samudeti etasmāti samudayo, taṇhā. Kilese mārento gacchati, nibbānatthikehi maggiyatīti vā maggo, sammādiṭṭhiādayo aṭṭha dhammā. Saṃsāracārakasaṅkhāto natthi ettha rodho, etasmiṃ vā adhigate puggalassa rodhābhāvo hoti, nirujjhati dukkhametthāti vā nirodho, nibbānaṃ. Tenāha "dukkhasaṅkhayo"ti. Ayamettha saṅkhepo, vitthāro pana visuddhimagge 1- vuttanayeneva veditabbo. Yasminti yasmiṃ nirodhe nibbāne adhigate. Nivattateti ariyamaggabhāvanāya sati 2- anantakaṃ apariyantaṃ imasmiṃ saṃsāre jātiādidukkhaṃ na pavattati ucchijjati, so nirodhoti ayaṃ dhammabhūtehi sammāsambuddhehi desito dhammoti yojanā. "bhedā"ti- ādinā "rogo 3- diṭṭho"ti dukkhapariññāya sūcitaṃ attano arahattappattiṃ sarūpato dasseti. "yasmiṃ nibbattate dukkhan"ti pana pāṭhe sakalagāthāya tatthāyaṃ yojanā:- yasmiṃ khandhādipaṭipāṭisaññite saṃsāre idaṃ anantakaṃ jātiādidukkhaṃ nibbattaṃ, so ito dukkhappattito añño punappunaṃ bhavanabhāvato 4- punabbhavo. Imassa jīvitindriyassa saṅkhayā kāyasaṅkhātassa khandhapañcakassa bhedā vināsā uddhaṃ natthi, tasmā sabbadhi sabbehi kilesehi sabbehi bhavehi suṭṭhu vimutto visaṃyutto amhīti. Sarabhaṅgattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya sattakanipātassa atthavaṇṇanā niṭṭhitā. -------------------- @Footnote: 1 visuddhi. 3/95 indriyasaccaniddesa 2 Sī. ariyamaggabhāvanāya appavattati @3 Sī.,i. ārogo 4 Sī. añño punappunabhavato, i. añño punappunabhāvato


             The Pali Atthakatha in Roman Book 33 page 159. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=3638&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=3638&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=365              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6780              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6916              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6916              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]