ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                           8. Aṭṭhakanipāta
                 366. 1. Mahākaccāyanattheragāthāvaṇṇanā
      aṭṭhakanipāte kammaṃ bahukantiādikā āyasmato mahākaccāyanattherassa gāthā.
Kā uppatti?
      Ayampi purimabuddhesu katādhikāro padumuttarassa bhagavato kāle gahapatimahāsālakule
nibbattitvā vuḍḍhippatto 1- ekadivasaṃ satthu santike dhammaṃ suṇanto satthārā
saṅkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ aggaṭṭhāne ṭhapiyamānaṃ ekaṃ
bhikkhuṃ disvā sayampi taṃ ṭhānaṃ patthento paṇidhānaṃ katvā dānādīni puññāni
katvā devamanussesu saṃsaranto sumedhassa bhagavato kāle vijjādharo hutvā ākāsena
gacchanto satthāraṃ himavantapabbate ekasmiṃ vanasaṇḍe nisinnaṃ disvā pasannamānaso
kaṇikārapupphehi pūjaṃ akāsi.
      So tena puññakammena aparāparaṃ sugatīsuyeva parivattento kassapadasabalassa
kāle bārāṇasiyaṃ kulaghare nibbattitvā parinibbute bhagavati suvaṇṇacetiyakaraṇaṭṭhāne
satasahassagghanikāya suvaṇṇiṭṭhakāya pūjaṃ katvā "bhagavā mayhaṃ nibbattanibbattaṭṭhāne
sarīraṃ suvaṇṇavaṇṇaṃ hotū"ti patthanaṃ akāsi.
      Tato yāvajīvaṃ kusalakammaṃ katvā ekaṃ buddhantaraṃ devamanussesu saṃsaritvā
imasmiṃ buddhuppāde ujjeniyaṃ rañño 2- caṇḍapajjotassa purohitagehe nibbatti,
tassa nāmaggahaṇadivase mātā "mayhaṃ putto suvaṇṇavaṇṇo, attano nāmaṃ gahetvā
āgato"ti kañcanamāṇavotveva nāmaṃ akāsi. So vuḍḍhimanvāya tayo vede uggahetvā
pitu accayena purohitaṭṭhānaṃ labhi. So gottavasena kaccāyanoti paññāyittha.
@Footnote: 1 cha.Ma. vuddhippatto     2 Sī. udenarañño
Taṃ rājā caṇḍapajjoto buddhuppādaṃ sutvā "ācariya tvaṃ tattha gantvā satthāraṃ
idhānehī"ti pesesi. So attaṭṭhamo satthu santikaṃ upagato tassa satthā dhammaṃ
deseti, desanāpariyosāne so sattahi janehi saddhiṃ saha paṭisambhidāhi arahatte
patiṭṭhāsi. Tena vuttaṃ apadāne 1-:-
             "padumuttaro nāma jino      anejo ajitaṃ jayo
              satasahasse kappānaṃ        ito uppajji nāyako.
              Vīro kamalapattakkho        sasaṅkavimalānano
              kañcanatacasaṅkāso 2-      ravidittisamappabho.
              Sattanettamanohārī        varalakkhaṇabhūsito
              sabbavākyapathātīto        manujāmarasakkato.
              Sambuddho bodhayaṃ satte     vāgīso 3- madhurassaro
              karuṇānibandhasantāno       parisāsu visārado.
              Deseti madhuraṃ dhammaṃ        catusaccūpasaṃhitaṃ
              nimugge mohapaṅkamhi       samuddharati pāṇine.
              Tadā ekacaro hutvā      tāpaso himavālayo
              nabhasā mānusaṃ lokaṃ        gacchanto jinamaddasaṃ.
              Upecca santikaṃ tassa       assosiṃ dhammadesanaṃ
              vaṇṇayantassa vīrassa        sāvakassa mahāguṇaṃ.
              Saṅkhittena mayā vuttaṃ      vitthārena pakāsayaṃ
              parisaṃ mañca toseti        yathā kaccāyano ayaṃ.
              Nāhaṃ evamidhekaccaṃ        aññaṃ passāmi sāvakaṃ
              tasmā tadagge esaggo    evaṃ dhāretha bhikkhavo.
@Footnote: 1 khu.apa. 33/121/179 (syā)   2 cha.Ma. kanakācalasaṅkāso  3 pāli. vātiho
              Tadāhaṃ vimhito hutvā      sutvā vākyaṃ manoramaṃ
              himavantaṃ gamitvāna         āhitvā pupphasañcayaṃ.
              Pūjetvā lokasaraṇaṃ        taṃ ṭhānamabhipatthayiṃ
              tadā mamāsayaṃ ñatvā       byākāsi sa raṇañjaho. 1-
              Passathetaṃ isivaraṃ          niddhantakanakattacaṃ
              udaggalomamānasaṃ 2-       acalaṃ pañjaliṃ ṭhitaṃ.
              Hāsaṃ supuṇṇanayanaṃ          buddhavaṇṇagatāsayaṃ
              dhammajaṃ uggahadayaṃ          amatāsittasannibhaṃ.
              Kaccāyanassa guṇaṃ sutvā     taṃ ṭhānaṃ patthayaṃ ṭhito
              anāgatamhi addhāne       gotamassa mahāmune.
              Tassa dhammesu dāyādo     oraso dhammanimmito
              kaccāyano nāma nāmena    hessati satthu sāvako.
              Bahussuto mahāñāṇī        adhippāyavidū mune
              pāpuṇissati taṃ ṭhānaṃ        yathāyaṃ byākato mayā.
              Satasahassito kappe        yaṃ kammamakariṃ tadā
              duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
              Duve bhave saṃsarāmi        devatte atha mānuse
              aññaṃ gatiṃ na gacchāmi 3-    buddhapūjāyidaṃ phalaṃ.
              Duve kule pajāyāmi       khattiye atha brāhmaṇe
              nīce kule na jāyāmi      buddhapūjāyidaṃ phalaṃ.
              Pacchime ca bhave dāni      jāto ujjeniyaṃ pure
              pajjotassa ca caṇḍassa      purohitadijādhino.
              Putto tiriṭivacchassa        nipuṇo vedapāragū
              mātā ca candimā nāma     kaccānohaṃ varattaco.
@Footnote: 1 pāli. byākāsi saraṇālayo   2 cha.Ma. uddhaggalomaṃ pīṇaṃsaṃ  3 pāli. na jānāmi
              Vīmaṃsanatthaṃ buddhassa         bhūmipālena pesito
              disvā mokkhapuradvāraṃ      nāyakaṃ guṇasañcayaṃ.
              Sutvā ca vimalaṃ vākyaṃ      gatipaṅkavisosanaṃ
              pāpuṇiṃ amataṃ santaṃ         sesehi saha sattahi.
              Adhippāyavidū jāto        sugatassa mahāmate
              ṭhapito etadagge ca       susamiddhamanoratho.
              Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Atha satthā "etha bhikkhavo"ti hatthaṃ pasāresi. Te tāvadeva dvaṅgulamattakesa-
massukā iddhimayapattacīvaradharā vassasaṭṭhikattherā 1- viya ahesuṃ. Evaṃ thero sadatthaṃ
nipphādetvā "bhante rājā pajjoto tumhākaṃ pāde vandituṃ dhammañca sotuṃ
icchatī"ti satthu ārocesi. Satthā "tvaṃyeva bhikkhu tattha gaccha, tayi gatepi rājā
pasīdissatī"ti āha. Thero satthu āṇāya attaṭṭhamo tattha gantvā rājānaṃ
pasādetvā avantīsu sāsanaṃ patiṭṭhāpetvā puna satthu santikameva gato. So
ekadivasaṃ sambahule bhikkhū samaṇadhammaṃ pahāya kammārāme saṅgaṇikārāme rasataṇhānugate
ca pamādavihārino disvā tesaṃ ovādavasena:-
       [494] "kammaṃ bahukaṃ na kāraye      parivajjeyya janaṃ na uyyame
             so ussukko rasānugiddho    atthaṃ riñcati yo sukhādhivāho.
       [495] Paṅkoti hi naṃ avedayuṃ       yāyaṃ vandanapūjanā kulesu
             sukhumaṃ sallaṃ durubbahaṃ         sakkāro kāpurisena dujjaho"ti
dve gāthā abhāsi.
      Tattha kammaṃ bahukaṃ na kārayeti navāvāsakārāpanādiṃ samaṇadhammakaraṇassa
paribandhabhūtaṃ 2- mahantaṃ navakammaṃ  na paṭṭhapeyya, khuddakaṃ appasamārambhaṃ
@Footnote: 1 potthakesu vassasatikattherāti pāṭho dissati  2 Sī.,i. paripanthabhūtaṃ
Khaṇḍaphullapaṭisaṅkharaṇādiṃ satthu vacanapaṭipūjanatthaṃ kātabbameva. Parivajjeyya jananti gaṇa-
saṅgaṇikavasena janaṃ vivajjeyya. Jananti vā yādisaṃ saṃsevato bhajato payirupāsato kusalā
dhammā parihāyanti, akusalā dhammā abhivaḍḍhanti, tādisaṃ akalyāṇamittabhūtaṃ janaṃ
parivajjeyya. Na uyyameti paccayuppādanatthaṃ kulasaṅgaṇhanavasena na vāyameyya, yasmā
so ussukko rasānugiddho, atthaṃ riñcati yo sukhādhivāhoti yo 1- rasānugiddho
rasataṇhāvasiko bhikkhu paccayuppādanapasuto, so kulasaṅgaṇhanatthaṃ ussukko, tesu
sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu attanā yogaṃ 2-
āpajjati, yo sukhādhivāho samathavipassanāmaggaphalanibbānasukhāvaho sīlādiattho, taṃ
riñcati pajahati, ekaṃsena attānaṃ tato vivecetīti attho.
      Evaṃ paṭhamagāthāya "kammārāmataṃ saṅgaṇikārāmataṃ paccayagedhañca vajjethā"ti
ovaditvā idāni sakkārābhilāsaṃ garahanto dutiyaṃ gāthamāha. Tassattho:- yā
ayaṃ bhikkhāya upagatānaṃ pabbajitānaṃ kulesu gehavāsīhi guṇasambhāvanāya kariyamānā
vandanā pūjanā ca, yasmā taṃ abhāvitattānaṃ osīdāpanaṭṭhena malinabhāvakaraṇaṭṭhena
ca "paṅko kaddamoti buddhādayo ariyā pavedayuṃ 3- abbhaññaṃsu pavedesuṃ vā, yasmā
ca apariññātakkhandhānaṃ andhaputhujjanānaṃ sakkārābhilāsaṃ duviññeyyasabhāvatāya
pīḷājananato anto tudanato duruddharaṇato ca sukhumaṃ sallaṃ durubbahaṃ pavedayuṃ, 3-
tatoeva sakkāro kāpurisena dujjaho duppajaheyyo tassa pahānapaṭipattiyā
appaṭipajjanato. Sakkārābhilāsappahānena hi  sakkāro pahīno hoti, tasmā tassa
pahānāya āyogo karaṇīyoti dasseti.
         [496] "na parassupaṇidhāya        kammaṃ maccassa pāpakaṃ
               attanā taṃ na seveyya    kammabandhū hi mātiyā.
         [497] Na pare vacanā coro     na pare vacanā muni
               attā ca naṃ yathā vedi    devāpi naṃ tathā vidū.
@Footnote: 1 Sī.,i. sukhādhivāho yo  2 Sī.,i. uyyogaṃ   3 Sī.,i. avedayuṃ
         [498] Pare ca na vijānanti      mayamettha yamāmase
               ye ca tattha vijānanti     tato sammanti medhagā.
         [499] Jīvate vāpi sappañño     api vittaparikkhayo
               paññāya ca alābhena      vittavāpi na jīvati.
         [500] Sabbaṃ suṇāti sotena      sabbaṃ passati cakkhunā
               na ca diṭṭhaṃ sutaṃ dhīro      sabbaṃ ujjhitumarahati.
         [501] Cakkhumāssa yathā andho    sotavā badhiro yathā
               paññavāsassa yathā mūgo    balavā dubbaloriva
               atha atthe samuppanne     sayetha matasāyikan"ti
imā cha gāthā rañño pajjotassa ovādavasena abhāsi. So kira brāhmaṇe
saddahitvā pasughātayaññaṃ 1- kāreti, kammaṃ asodhetvāva acore corasaññāya 2-
daṇḍeti, aṭṭakaraṇe ca 3- assāmike sāmike karoti, sāmike ca assāmike. Tato naṃ
thero vivecetuṃ "na parassā"tiādinā cha gāthā abhāsi.
      Tattha na parassupaṇidhāya, kammaṃ maccassa pāpakanti parassa maccassa sattassa
upaṇidhāya uddissa kāraṇaṃ katvā pāpakaṃ vadhabandhādikammaṃ na seveyya, parena
na kārāpeyyāti attho. Attanā taṃ na seveyyāti attanāpi taṃ pāpakaṃ na
kareyya. Kasmā?  kammabandhū hi mātiyā ime mātiyā maccā kammadāyādā,
tasmā attanā ca kiñci pāpakammaṃ na kareyya, parenapi na kārāpeyyāti
attho.
      Na pare vacanā coroti attanā coriyaṃ akatvā paravacanā parassa vacanamattena
coro nāma na hoti, tathā na pare vacanā muni parassa vacanamattena muni
suvisuddhakāyavacīmanosamācāro na hoti. Ettha hi pareti vibhattialopaṃ katvā niddeso.
@Footnote: 1 Sī.,i. pasughātayaññe   2 Sī.,i. corasañño   3 Sī.,i. atthakaraṇe ca
Keci pana "paresanti vattabbe pareti saṃkāralopaṃ 1- katvā niddiṭṭhan"ti vadanti.
Attā ca naṃ yathā vedīti naṃ sattaṃ tassa attā cittaṃ yathā "ahaṃ 2- parisuddho
aparisuddho vā"ti yāthāvato avedi jānāti. 3- Devāpi naṃ tathā vidūti visuddhidevā
upapattidevā ca tathā vidū vidanti jānanti, tasmā sayaṃ tādisā devā ca
pamāṇaṃ suddhāsuddhānaṃ suddhāsuddhabhāvajānane, na ye keci icchādosaparetā
sattāti adhippāyo.
      Pareti paṇḍite ṭhapetvā tato aññe, kusalākusalasāvajjānavajjaṃ kammaṃ kammaphalaṃ 4-
kāyassa asubhataṃ saṅkhārānaṃ aniccataṃ ajānantā idha pare nāma. Te mayamettha
imasmiṃ jīvaloke yamāma uparamāma, "satataṃ samitaṃ maccu santikaṃ gacchāmā"ti na
jānanti. Ye ca tattha vijānantīti ye ca tattha paṇḍitā "mayaṃ maccu samīpaṃ
gacchāmā"ti vijānanti. Tato sammanti medhagāti evaṃ hi te jānantā medhagānaṃ
paravihiṃsanānaṃ vūpasamāya paṭipajjanti, attanā pare ca aññe na medhanti na
bādhentīti attho. Tvaṃ pana jīvitanimittaṃ acore core karontopi daṇḍanena,
sāmike assāmike karontopi dhanajāniyā bādhasi paññāvekallato. Tathā akarontopi
jīvate vāpi sappañño, api vittaparikkhayo parikkhīṇadhanopi sappaññajātiko
itarītarasantosena santuṭṭho anavajjāya jīvikāya jīvatiyeva. Tassa hi jīvitaṃ nāma.
Tenāha bhagavā "paññājīviṃ jīvitamāhu seṭṭhan"ti. 5- Dummedhapuggalo pana paññāya
ca alābhena 6- diṭṭhadhammikaṃ samparāyikañca atthaṃ virādhento vittavāpi na jīvati
garahādipavattiyā jīvanto nāma na hoti, anupāyaññutāya 7- yathādhigataṃ dhanaṃ nāsento
jīvitampi sandhāretuṃ na sakkotiyeva.
      Imā kira catassopi gāthā thero supinantena 8- rañño kathesi. Rājā supinaṃ
@Footnote: 1 Sī.,i. sakāralopaṃ 2 i.,Ma. ayaṃ 3 Sī. anveti ājānāti
@4 Sī.,i....sāvajjānavajjakammaphalaṃ 5 saṃ.sagā. 15/73/48 vittasutta,
@246/258 āḷavakasutta, khu.sutta. 25/184/370 āḷavakasutta
@6 Sī.,i. abhāvena 7 Sī. anupacitapaññatāya 8 Sī.,i. supinante
Disvā theraṃ namassantoyeva pabujjhitvā pabhātāya rattiyā theraṃ upasaṅkamitvā
vanditvā attanā diṭṭhaniyāmena supinaṃ kathesi. Taṃ sutvā thero tā gāthā
paccanubhāsitvā "sabbaṃ suṇātī"tiādinā dvīhi gāthāhi rājānaṃ ovadi. Tattha
sabbaṃ suṇāti sotenāti idha sotabbaṃ saddaṃ āpāthagataṃ sabbaṃ subhāsitaṃ dubbhāsitañca
abadhiro sotena suṇāti. Tathā sabbaṃ rūpaṃ sundaraṃ asundarampi cakkhunā 1- anandho
passati, ayamindriyānaṃ sabhāvo. Tattha pana na ca diṭṭhaṃ sutaṃ dhīro, sabbaṃ ujjhitunti
ca nidassanamattametaṃ. Yaṃ hi taṃ diṭṭhaṃ sutaṃ vā, 2- na taṃ sabbaṃ dhīro sappañño
ujjhituṃ pariccajituṃ gahetuṃ vā arahati. Guṇāguṇaṃ pana tattha upaparikkhitvā
ujjhitabbameva ujjhituṃ gahetabbañca gahetuṃ arahati, tasmā cakkhumāssa yathā andho
cakkhumāpi samāno ujjhitabbe diṭṭhe andho yathā assa apassanto viya bhaveyya, tathā
ujjhitabbe sute sotavāpi badhiro yathā assa asuṇanto viya bhaveyya. Paññavāssa
yathā mūgoti vicāraṇapaññāya paññavā vacanakusalopi avattabbe mūgo viya bhaveyya.
Balavā thāmasampannopi akattabbe dubbaloriva, rakāro padasandhikaro, asamattho
viya bhaveyya. Atha atthe samuppanne, sayetha matasāyikanti attanā kātabbakicce
uppanne upaṭṭhite matasāyikaṃ sayetha, matasāyikaṃ sayitvāpi taṃ kiccaṃ tīretabbameva,
na virādhetabbaṃ. Athavā atha atthe samuppanneti attanā akaraṇīye atthe kicce
uppanne upaṭṭhite matasāyikaṃ sayetha, matasāyikaṃ sayitvāpi taṃ na kātabbameva.
Na hi paṇḍito ayuttaṃ kātumarahatīti evaṃ therena ovadito rājā akattabbaṃ
pahāya kātabbeyeva yuttappayutto ahosīti.
                  Mahākaccāyanattheragāthāvaṇṇanā niṭṭhitā.
                       -------------------
@Footnote: 1 Sī. cakkhumā       2 Sī. diṭṭhaṃ sutaṃ mutaṃ vā



             The Pali Atthakatha in Roman Book 33 page 160-167. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=3662              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=3662              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=366              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6806              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6941              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6941              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]