ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    328. 6. Senakattheragāthāvaṇṇanā
         svāgataṃ vatātiādikā āyasmato senakattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ
disvā pasannamānaso morahatthena bhagavantaṃ pūjesi. So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde brāhmaṇakule nibbattitvā uruvelakassapattherassa
@Footnote: 1 cha.Ma. āgamāsiṃ  2 Sī. saraṇaṃ  3 khu.apa. 33/43/69 sīhāsanabījiyattherāpadāna (syā)
@4 cha.Ma. bodhirukkhamavandiyaṃ, Sī. avandisaṃ  5 pāli. sīhāsanamavijjahaṃ. evamuparipi

--------------------------------------------------------------------------------------------- page18.

Bhaginiyā kucchimhi nibbatti, senakotissa nāmaṃ ahosi. So vayappatto brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato gharāvāsaṃ vasati. Tena ca samayena mahājano saṃvacchare saṃvacchare phaggunamāse uttaraphaggunanakkhatte ussavaṃ anubhavanto gayāyaṃ titthābhisekaṃ karoti, tena taṃ ussavaṃ "gayāphaggū"ti 1- vadanti. Atha bhagavā tādise ussavadivase veneyyānukampāya gayātitthasamīpe viharati, mahājanopi titthā- bhisekādhippāyena tato tato taṃ ṭhānaṃ upagacchati. Tasmiṃ khaṇe senakopi titthābhisekatthaṃ taṃ ṭhānaṃ upagato satthāraṃ dhammaṃ desentaṃ disvā upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2-:- "morahatthaṃ gahetvāna upesiṃ lokanāyakaṃ pasannacitto sumano morahatthaṃ adāsahaṃ. Iminā morahatthena cetanāpaṇidhīhi ca nibbutā me 3- tayo aggī labhāmi vipulaṃ sukhaṃ. Aho buddho aho dhammo aho no satthusampadā datvānahaṃ morahatthaṃ labhāmi vipulaṃ sukhaṃ. Tiyaggī nibbutā mayhaṃ bhavā sabbe samūhatā sabbāsavā parikkhīṇā natthi dāni punabbhavo. Ekatiṃse ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi morahatthassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā sañjātasomanasso udānavasena:- @Footnote: 1 Sī.,i. gayāphaggunīti 2 khu.apa. 33/42/68 morahatthiyattherāpadāna (syā) @3 cha.Ma.nibbāyiṃsu

--------------------------------------------------------------------------------------------- page19.

[287] "svāgataṃ vata me āsi gayāyaṃ gayaphagguyā yaṃ addasāsiṃ sambuddhaṃ desentaṃ dhammamuttamaṃ. [288] Mahappabhaṃ gaṇācariyaṃ aggappattaṃ vināyakaṃ sadevakassa lokassa jinaṃ atuladassanaṃ. [289] Mahānāgaṃ mahāvīraṃ mahājutimanāsavaṃ sabbāsavaparikkhīṇaṃ satthāramakutobhayaṃ [290] Cirasaṅkiliṭṭhaṃ vata maṃ diṭṭhisandānabandhitaṃ 1- vimocayi so bhagavā sabbaganthehi senakan"ti catasso gāthā abhāsi. Tattha svāgataṃ vata me āsīti mayā suṭṭhu āgataṃ vata āsi. Mama vā sundaraṃ vata āgamanaṃ āsi. Gayāyanti gayātitthasamīpe. Gayaphagguyāti "gayāphaggū"ti laddhavohāre phaggunamāsassa uttaraphaggunīnakkhatte. "yan"tiādi svāgatabhāvassa kāraṇadassanaṃ. Tattha yanti yasmā. Addasāsinti addakkhiṃ. Sambuddhanti sammā sāmaṃ sabbadhammānaṃ buddhattā sambuddhaṃ. Desentaṃ dhammamuttamanti uttamaṃ aggaṃ sabbaseṭṭhaṃ ekantaniyyānikaṃ dhammaṃ veneyyajjhāsayānurūpaṃ bhāsantaṃ. Mahappabhanti mahatiyā sarīrappabhāya ñāṇappabhāya ca samannāgataṃ. Gaṇācariyanti bhikkhuparisādīnaṃ gaṇānaṃ uttamena damathena ācārasikkhāpanena gaṇācariyaṃ. Aggabhūtānaṃ sīlādīnaṃ guṇānaṃ adhigamena aggappattaṃ. Devamanussādīnaṃ paramena vinayena vinayanato sayaṃ nāyakarahitattā ca vināyakaṃ. Kenaci anabhibhūto hutvā sakalaṃ lokaṃ abhibhavitvā ṭhitattā pañcannampi mārānaṃ jitattā ca sadevakassa lokassa jinaṃ sadevake loke aggajinaṃ, bāttiṃsavaramahāpurisalakkhaṇaasītianubyañjanādipaṭimaṇḍitarūpakāyatāya dasabala- catuvesārajjādiguṇapaṭimaṇḍitadhammakāyatāya ca sadevakena lokena aparimeyyadassanatāya asadisadassanatāya ca atuladassanaṃ. @Footnote: 1 pāli....sandhitaṃ

--------------------------------------------------------------------------------------------- page20.

Gatibalaparakkamādisampattiyā mahānāgasadisattā nāgesupi khīṇāsavesu mahānubhāvatāya ca mahānāgaṃ. Mārasenāvimathanato mahāvikkantatāya ca mahāvīraṃ. Mahājutinti mahāpatāpaṃ mahātejanti attho. Natthi etassa cattāropi āsavāti anāsavaṃ. Sabbe āsavā savāsanā parikkhīṇā etassāti sabbāsavaparikkhīṇaṃ. Kāmaṃ sāvakabuddhā paccekabuddhā ca khīṇāsavāva, sabbaññubuddhāeva pana savāsane āsave khepentīti dassanatthaṃ "anāsavan"ti vatvā puna "sabbāsavaparikkhīṇan"ti vuttaṃ. Tena vuttaṃ "sabbe āsavā savāsanā parikkhīṇā etassāti sabbāsavaparikkhīṇan"ti. Diṭṭhadhammikasamparāyika- paramatthehi yathārahaṃ veneyyānaṃ anusāsanato satthāraṃ catuvesārajjavisāradatāya kutocipi bhayābhāvato akutobhayaṃ evarūpaṃ sammāsambuddhaṃ yaṃ yasmā addasāsiṃ, tasmā svāgataṃ vata me āsīti yojanā. Idāni satthu dassanena attanā laddhaguṇaṃ dassento catutthaṃ gāthamāha. Tassattho:- kañjiyapuṇṇalābu viya takkabharitacāṭi viya vasāpītapilotikā viya ca saṅkilesavatthūhi anamatagge saṃsāre cirakālaṃ saṅkiliṭṭhaṃ. Gaddulabandhitaṃ viya thambhe sārameyaṃ sakkāyathamthe diṭṭhisandānena diṭṭhibandhanena bandhitaṃ 1- baddhaṃ tato vimocento ca abhijjhādīhi sabbaganthehi maṃ senakaṃ ariyamaggahatthena vimocayi vata so bhagavā mayhaṃ satthāti bhagavati abhippasādaṃ pavedeti. Senakattheragāthāvaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 33 page 17-20. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=378&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=378&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=328              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6249              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6362              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6362              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]