ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                  368. 3. Mahāpanthakattheragāthāvaṇṇanā
      yadā paṭhamamaddakkhintiādikā āyasmato mahāpanthakattherassa gāthā. Kā
uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare vibhavasampanno kuṭumbiko
hutvā ekadivasaṃ satthu santake dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ saññāvivaṭṭa-
kusalānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento buddhappamukhassa
bhikkhusaṃghassa sattāhaṃ mahādānaṃ pavattetvā "bhante yaṃ bhikkhuṃ tumhe ito satta-
divasamatthake `saññāvivaṭṭakusalānaṃ ayaṃ mama sāsane aggo"ti etadagge ṭhapayittha,
ahampi imassa adhikārakammassa balena so bhikkhu viya anāgate ekassa buddhassa
sāsane aggo bhaveyyan"ti patthanaṃ akāsi. Kaniṭṭhabhātā panassa tatheva bhagavati
adhikārakammaṃ katvā manomayassa kāyassābhinimmānaṃ cetovivaṭṭakosallanti dvinnaṃ
aṅgānaṃ vasena vuttanayeneva paṇidhānaṃ akāsi. Bhagavā dvinnampi patthanaṃ anantarāyena
samijjhanabhāvaṃ disvā "anāgate kappasatasahassamatthake gotamassa nāma sammā-
sambuddhassa sāsane tumhākaṃ patthanā samijjhissatī"ti byākāsi.
      Te ubhopi janā tattha yāvajīvaṃ puññāni katvā tato cuto devaloke
nibbattiṃsu. Tattha mahāpanthakassa antarākataṃ kalyāṇadhammaṃ na kathiyati. Cūḷapanthako
pana kassapassa bhagavato sāsane pabbajitvā vīsati vassasahassāni odātakasiṇakammaṃ

--------------------------------------------------------------------------------------------- page172.

Katvā devapure nibbatti. Apadāne 1- pana "cūḷapanthako padumuttarassa bhagavato kāle tāpaso hutvā himavante vasanto tattha bhagavantaṃ disvā pupphacchattena pūjaṃ akāsī"ti āgataṃ. Tesaṃ devamanussesu saṃsarantānaṃyeva kappasatasahassaṃ atikkantaṃ. Atha amhākaṃ satthā abhisambodhiṃ patvā pavattitavaradhammacakko rājagahaṃ upanissāya veḷuvane mahāvihāre viharati. Tena ca samayena rājagahe dhanaseṭṭhissa dhītā attano dāsena saddhiṃ santhavaṃ katvā ñātakehi bhītā hatthasāraṃ gahetvā tena saddhiṃ palāyitvā aññattha vasantī taṃ paṭicca gabbhaṃ labhitvā paripakkagabbhā "ñātigharaṃ gantvā vijāyissāmī"ti gacchantī antarāmaggeyeva puttaṃ vijāyitvā sāminā nivattitā pubbe vasitaṭṭhāne vasantī puttassa panthe jātattā panthakoti nāmaṃ akāsi. Tasmiṃ ādhāvitvā vidhāvitvā vicaraṇakāle tameva paṭicca dutiyaṃ gabbhaṃ paṭilabhitvā paripakkagabbhā pubbe vuttanayeneva antarāmagge puttaṃ vijāyitvā sāminā nivattitā jeṭṭha- puttassa mahāpanthakoti kaniṭṭhassa cūḷapanthakoti nāmaṃ katvā yathāvasitaṭṭhāneyeva vasantī anukkamena dārakesu vaḍḍhantesu tehi "amma ayyakakulaṃ no dassehī"ti nibundhiyamānā 2- dārake mātāpitūnaṃ santikaṃ pesesi. Tato paṭṭhāya dārakā dhanaseṭṭhino gehe vaḍḍhanti. Tesu cūḷapanthako atidaharo, mahāpanthako pana ayyakena saddhiṃ bhagavato santikaṃ gato satthāraṃ disvā saha dassanena paṭiladdhasaddho dhammaṃ sutvā upanissaya- sampannatāya pabbajitukāmo hutvā pitāmahaṃ āpucchi. So satthu tamatthaṃ ārocetvā taṃ pabbājesi. So pabbajitvā bahuṃ buddhavacanaṃ uggaṇhitvā paripuṇṇavasso upasampajjitvā yonisomanasikāre kammaṃ karonto visesato catunnaṃ arūpajjhānānaṃ lābhī hutvā tato vuṭṭhāya vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Iti so saññāvivaṭṭakusalānaṃ aggo jāto. So jhānasukhena phalasukhena vītināmento ekadivasaṃ attano paṭipattiṃ paccavekkhitvā adhigatasampattiṃ paṭicca sañjātasomanasso sīhanādaṃ nadanto:- @Footnote: 1 Sī. apare 2 Sī.,i. nibbandhiyamānā, Ma. nibuddhiyamānā

--------------------------------------------------------------------------------------------- page173.

[510] "yadā paṭhamamaddakkhiṃ satthāramakutobhayaṃ tato me ahu saṃvego passitvā purisuttamaṃ. [511] Siriṃ hatthehi pādehi yo paṇāmeyya āgataṃ etādisaṃ so satthāraṃ ārādhetvā virādhaye. [512] Tadāhaṃ puttadārañca dhanadhaññañca chaḍḍayiṃ kesamassūni chedetvā pabbajiṃ anagāriyaṃ. [513] Sikkhāsājīvasampanno indriyesu susaṃvuto namassamāno sambuddhaṃ vihāsiṃ aparājito. [514] Tato me paṇidhī āsi cetaso abhipatthito na nisīde muhuttampi taṇhāsalle anūhate. [515] Tassa mevaṃ viharato passa vīriyaparakkamaṃ tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. [516] Pubbenivāsaṃ jānāmi dibbacakkhuṃ 1- visodhitaṃ arahā dakkhiṇeyyomhi vippamutto nirūpadhi. [517] Tato ratyā vivasāne suriyuggamanaṃ 2- pati sabbaṃ taṇhaṃ visosetvā pallaṅkena upāvisin"ti imā gāthā abhāsi. Tattha yadāti yasmiṃ kāle. Paṭhamanti ādito. Addakkhinti passiṃ. Satthāranti bhagavantaṃ. Akutobhayanti nibbhayaṃ. Ayaṃ hettha attho:- sabbesaṃ bhayahetūnaṃ bodhimūleyeva pahīnattā kutocipi bhayābhāvato akutobhayaṃ nibbayaṃ catuvesārajjavisāradaṃ diṭṭha- dhammikasamparāyikaparamatthehi veneyyānaṃ yathārahamanusāsanato satthāraṃ sammāsambuddhaṃ mayhaṃ pitāmahena saddhiṃ gantvā yāya velāya 3- sabbapaṭhamaṃ passiṃ, taṃ purisuttamaṃ sadevake @Footnote: 1 cha.Ma. dibbacakkhu 2 pāli. suriyassuggamanaṃ. evamuparipi 3 Sī. sāyaṃ velāyaṃ, @i. sāya velāya

--------------------------------------------------------------------------------------------- page174.

Loke aggapuggalaṃ passitvā tato dassanahetu tato dassanato 1- pacchā "ettakaṃ kālaṃ satthāraṃ daṭṭhuṃ dhammañca sotuṃ nālatthan"ti mayhaṃ saṃvego ahu sahottappaṃ ñāṇaṃ uppajji, uppannasaṃvego panāhaṃ evaṃ cintesinti dasseti siriṃ hatthehīti gāthāya. Tassattho:- yo vibhavatthiko puriso "upaṭṭhāyiko 2- hutvā tava santike vasissāmī"ti saviggahaṃ siriṃ sayane upagataṃ hatthehi ca pādehi ca koṭṭento paṇāmeyya nīhareyya, so tathārūpo alakkhikapuriso etādisaṃ satthāraṃ sammāsambuddhaṃ ārādhetvā imasmiṃ navame khaṇe paṭilabhitvā virādhaye tassa ovādākaraṇena taṃ virajjheyya, ahaṃ panevaṃ na karomīti adhippāyo. Tenāha "tadāhaṃ .pe. Anagāriyan"ti. Tattha chaḍḍayinti pajahiṃ. "../../bdpicture/chaḍḍiyan"tipi pāṭho. Nanu ayaṃ thero dārapariggahaṃ akatvāva pabbajito, so kasmā "puttadārañca chaḍḍayin"ti avocāti? yathā nāma puriso anibbattaphalameva rukkhaṃ chindanto acchinne tato laddhaphalehi parihīno nāma hoti. Evaṃ sampadamidaṃ daṭṭhabbaṃ. Sikkhāsājīvasamāpannoti yā adhisīlasikkhā, tāya ca, yattha bhikkhū saha jīvanti, ekajīvikā sabhāgavuttino honti, tena bhagavatā paññattasikkhāpadasaṅkhātena sājīvena ca samannāgato sikkhanabhāvena samaṅgībhūto, sikkhaṃ paripūrento sājīvañca avītikkamanto hutvā tadubhayaṃ sampādentoti attho. Tena suvisuddhe pāṭimokkhe sīle patiṭṭhitabhāvaṃ dasseti. Indriyesu susaṃvutoti manacchaṭṭhesu indriyesu suṭṭhu saṃvuto, rūpā- divisayesu uppajjanakānaṃ abhijjhādīnaṃ pavattinivāraṇavasena satikavāṭena supihitacakkhādi- dvāroti attho. Evaṃ pāṭimokkhasaṃvaraindriyasaṃvarasīlasampattidassanena itarasīlampi atthato dassitameva hotīti thero attano catupārisuddhisīlasampadaṃ dassetvā "namassamāno sambuddhan"ti iminā buddhānussatibhāvanānuyogamāha. Vihāsiṃ aparājitoti kilesamārādīhi aparājito eva hutvā vihariṃ, yāva arahattappatti, tāva tehi anabhibhūto, aññadatthu te abhibhavanto eva vihāsinti attho. @Footnote: 1 Sī.,i. tato dassanahetuto pasanno 2 Sī.,i. uṭṭhāyiko

--------------------------------------------------------------------------------------------- page175.

Tatoti tasmā, yasmā suvisuddhasīlo satthari abhippasanno kilesābhibhavanapaṭi- pattiyañca ṭhito, 1- tasmā. Paṇidhīti paṇidhānaṃ. Tato vā cittābhinīhāro. Āsīti ahosi. Cetaso abhipatthitoti mama cittena icchito. Kīdiso pana soti āha "na nisīde muhuttampi, taṇhāsalle anūhate"ti. "aggamaggasaṇḍāsena mama hadayato taṇhāsalle anuddhaṭe muhuttampi na nisīde nisajjaṃ na kappeyyan"ti evaṃ me cittābhinīhāro ahosīti attho. Evaṃ pana cittaṃ adhiṭṭhāya bhāvanaṃ bhāvayitvā 2- ṭhānacaṅkameheva rattiṃ vītināmento arūpasamāpattito vuṭṭhāya jhānaṅgamukhena vipassanaṃ paṭṭhapetvā arahattaṃ sacchākāsi. Tena vuttaṃ "tassa me"tiādi. Nirūpadhīti kilesūpadhiādīnaṃ abhāvena nirupadhi. Ratyā vivasāneti rattibhāgassa vigamane vibhātāya rattiyā. Suriyuggamanaṃ patīti suriyuggamanaṃ lakkhaṇaṃ katvā. Sabbaṃ taṇhanti kāmataṇhādibhedaṃ sabbaṃ taṇhāsotaṃ aggamaggena visosetvā sukkhāpetvā "taṇhāsalle anūhate na nisīde"ti paṭiññāya mocitattā. 3- Pallaṅkena upāvisinti pallaṅkaṃ ābhujitvā nisīdinti. Sesaṃ uttānatthameva. Mahāpanthakattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya aṭṭhakanipātassa atthavaṇṇanā niṭṭhitā. ---------------- @Footnote: 1 Sī......paṭipatti ca vaḍḍhitā, i. paṭipattiñca vaḍḍhito 2 Sī.,i. ārabhitvā @3 Ma. paṭiññāyameva ṭhitattā


             The Pali Atthakatha in Roman Book 33 page 171-175. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=3923&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=3923&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=368              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6850              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6979              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6979              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]