ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page176.

9. Navakanipāta 369. 1. Bhūtattheragāthāvaṇṇanā navakanipāte yadā dukkhantiādikā āyasmato bhūtattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto siddhatthassa bhagavato kāle brāhmaṇakule nibbattitvā senoti 1- laddhanāmo viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso "usabhaṃ pavaran"tiādinā catūhi gāthāhi abhitthavi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāketa- nagarassa dvāragāme 2- mahāvibhavassa seṭṭhissa putto hutvā nibbatti. Tassa kira seṭṭhino jātā jātā dārakā baddhāghātena ekena yakkhena khāditā, imassa pana pacchimabhavikattā bhūtā 3- ārakkhaṃ gaṇhiṃsu. Yakkho pana vessavaṇassa upaṭṭhānaṃ gato, puna nāgamāsi. Nāmakaraṇadivase cassa "evaṃ kate amanussā anukampantā parihareyyun"ti bhūtoti nāmaṃ akaṃsu. So pana attano puññaphalena 4- anantarāyo vaḍḍhi, tassa "tayo pāsādā ahesun"tiādi sabbaṃ yasassa kulaputtassa vibhavakittane viya veditabbaṃ. So viññutaṃ patto satthari sākete vasante upāsakehi saddhiṃ vihāraṃ gato satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā ajakaraṇiyā nāma nadiyā tīre leṇe vasanto vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 5-:- "usabhaṃ pavaraṃ vīraṃ mahesiṃ vijitāvinaṃ suvaṇṇavaṇṇaṃ sambuddhaṃ ko disvā nappasīdati. @Footnote: 1 i. sonoti 2 Sī.,i. sāketanagare 3 Sī.,i. manussā appamattā hutvā @4 cha.Ma. puññabalena 5 khu.apa. 32/20/163 parappasādakattherāpadāna

--------------------------------------------------------------------------------------------- page177.

Himavāvāparimeyyo sāgarova duruttaro tatheva jhānaṃ buddhassa ko disvā nappasīdati. Vasudhā yathāppameyyā cittā vanavaṭaṃsakā tatheva sīlaṃ buddhassa ko disvā nappasīdati. Anilañjalāsaṅkhubbho yathākāso asaṅkhiyo tatheva ñāṇaṃ buddhassa ko disvā nappasīdati. Imāhi catugāthāhi brāhmaṇo senasavhayo 1- buddhaseṭṭhaṃ thavitvāna siddhatthaṃ aparājitaṃ. Catunnavutikappāni duggatiṃ nupapajjatha sugatiṃ sukhasampattiṃ 2- anubhosimanappakaṃ. Catunnavutito kappe thavitvā lokanāyakaṃ duggatiṃ nābhijānāmi thomanassa 3- idaṃ phalaṃ. Cātuddasamhi kappamhi caturo āsumuggatā sattaratanasampannā cakkavattī mahabbalā. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā aparena samayena ñātīnaṃ anukampāya sāketaṃ gantvā katipāhaṃ tehi upaṭṭhiyamāno añjanavane vasitvā puna attanā vasitaṭṭhānameva gantukāmo gamanākāraṃ dassesi. Ñātakā "idheva bhante vasatha, tumhepi na kilamissatha, mayampi puññena vaḍḍhissāmā"ti theraṃ yāciṃsu. Thero attano vivekābhiratiṃ tattha ca phāsuvihāraṃ pakāsento:- [518] "yadā dukkhaṃ jarāmaraṇanti paṇḍito aviddasū yattha sitā puthujjanā @Footnote: 1 ka. sonaavhayo 2 pāli. sugatīsu susampattiṃ 3 cha.Ma. thomanāya

--------------------------------------------------------------------------------------------- page178.

Dukkhaṃ pariññāya satova jhāyati tato ratiṃ paramataraṃ na vindati. [519] Yadā dukkhassāvahaniṃ visattikaṃ papañcasaṅghātadukhādhivāhiniṃ taṇhaṃ pahantvāna satova jhāyati tato ratiṃ paramataraṃ na vindati. [520] Yadā sivaṃ dvecaturaṅgagāminaṃ magguttamaṃ sabbakilesasodhanaṃ paññāya passitva 1- satova jhāyati tato ratiṃ paramataraṃ na vindati. [521] Yadā asokaṃ virajaṃ asaṅkhataṃ santaṃ padaṃ sabbakilesasodhanaṃ bhāveti saññojanabandhanacchidaṃ tato ratiṃ paramataraṃ na vindati. [522] Yadā nabhe gajjati meghadundubhi dhārākulā vihaṅgapathe 2- samantato bhikkhu ca pabbhāragatova jhāyati tato ratiṃ paramataraṃ na vindati. [523] Yadā nadīnaṃ kusumākulānaṃ vicittavāneyyavaṭaṃsakānaṃ tīre nisinno sumanova jhāyati tato ratiṃ paramataraṃ na vindati. [524] Yadā nisīthe rahitamhi kānane deve gaḷantamhi nadanti dāṭhino @Footnote: 1 pāli. phusitvā 2 cha.Ma. vihagapathe

--------------------------------------------------------------------------------------------- page179.

Bhikkhu ca pabbhāragatova jhāyati tato ratiṃ paramataraṃ na vindati. [525] Yadā vitakke uparundhiyattano nagantare nagavivaraṃ samassito vītaddaro vītakhilova jhāyati tato ratiṃ paramataraṃ na vindati. [526] Yadā sukhī malakhilasokanāsano niraggaḷo nibbanatho visallo sabbāsave byantikatova jhāyati tato ratiṃ paramataraṃ na vindatī"ti imā gāthā abhāsi. Tatthāyaṃ padayojanāmukhena paṭhamagāthāya atthavaṇṇanā:- khandhānaṃ paripāko jaRā. Bhedo maraṇaṃ. Jarāmaraṇasīsena cettha jarāmaraṇavanto dhammā gahitā 1-. "tayidaṃ jarāmaraṇaṃ dukkhan"ti aviddasū yathābhūtaṃ ajānantā puthujjanā yattha yasmiṃ upādānak- khandhapañcake sitā paṭibandhā allīnā, taṃ "idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na ito bhiyyo"ti vipassanāpaññāsahitāya maggapaññāya parijānitvā idha imasmiṃ sāsane sato sampajāno paṇḍito bhikkhu yadā yasmiṃ kāle lakkhaṇūpanijjhānena jhāyati. Tato vipassanāratito maggaphalaratito ca paramataraṃ uttamataraṃ ratiṃ na vindati nappaṭilabhati. Tenāha bhagavā:- "yato yato sammasati khandhānaṃ udayabbayaṃ labhatī pītipāmojjaṃ amataṃ taṃ vijānataṃ. Paṭhabyā ekarajjena saggassa gamanena vā sabbalokādhipaccena sotāpattiphalaṃ varan"ti 2-. @Footnote: 1 Sī.,i. jarāmaraṇavanto gahito 2 khu.dhamMa. 25/178/48 anāthapiṇḍikaputtakālavatthu

--------------------------------------------------------------------------------------------- page180.

Evaṃ pariññābhisamayamukhena vivekaratiṃ dassetvā idāni pahānābhisamayādimukhenapi taṃ dassetuṃ dutiyādikā tisso gāthā abhāsi. Tattha dukkhassāvahaninti dukkhassa āyatiṃ pavattiṃ, dukkhassa nipphattikanti attho. Visattikanti taṇhaṃ. Sā hi visatāti visattikā, visālāti visattikā, visaṭāti visattikā, visakkatīti visattikā, visaṃ haratīti visattikā, visaṃvādikāti visattikā, visamūlāti visattikā, visaphalāti visattikā, visaparibhogāti visattikā, visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe dhamme kule gaṇe vitthatāti visattikāti vuccati. Papañcasaṅghātadukhādhivāhininti sattasantānaṃ saṃsāre papañcenti vitthārentīti papañcā, rāgādayo mānādayo ca. Te eva pavattidukkhassa saṅghātaṭṭhena saṅghātā, sadarathapariḷāhasabhāvattā dukkhañcāti papañcasaṅghātadukhaṃ, tassa adhivāhato 1- nibbattanato papañcasaṅghātadukhādhivāhinī. Taṃ taṇhaṃ pahantvānāti ariyamaggena samucchinditvā. Sivanti khemaṃ, akhemakarānaṃ kilesānaṃ samucchindanena tehi anupaddutanti attho. Sammādiṭṭhiādīnaṃ vasena dvicaturaṅgo 2- hutvā ariye nibbānaṃ gametīti dvecaturaṅgagāminaṃ, gāthāsukhatthaṃ cettha vibhattialopo katoti daṭṭhabbaṃ. Rūpūpapattimaggādīsu sabbesu maggesu uttamattā magguttamaṃ. Tenāha bhagavā "maggānaṭṭhaṅgiko seṭṭho"tiādi. 3- Sabbehi kilesamaleha sattānaṃ sodhanato sabbakilesasodhanaṃ. Paññāya passitvāti paṭivedhapaññāya bhāvanābhisamayavasena abhisamecca. Sokahetūnaṃ abhāvato puggalassa ca sokābhāvahetuto natthi ettha sokoti asokaṃ. Tathā vigatarāgādirajattā virajaṃ. Na kenaci paccayena saṅkhatanti asaṅkhataṃ. Sabbesaṃ kilesānaṃ sabbassa ca dukkhassa vūpasamabhāvato saṃsāradukkhadditehi pajjitabbato 4- adhigantabbato ca santaṃ padaṃ. Sabbehi kilesamalehi sattasantānassa sodhananimittato sabbakilesasodhanaṃ. Bhāvetīti sacchikiriyābhisamayavasena abhisameti. Bahukkhattuṃ hi nibbānaṃ @Footnote: 1 Sī.,i. avippahānato 2 Sī.,i. dvicaturaṅge @3 khu.dhamMa. 25/273/64 pañcasatabhikkhuvatthu 4 Sī. pajahitabbato

--------------------------------------------------------------------------------------------- page181.

Ārabbha sacchikiriyābhisamayaṃ pavattentassa ālambake 1- labbhamānavisesakaṃ ālambitabbe 2- āropetvā evaṃ vuttaṃ. Saññojanasaṅkhātānaṃ bandhanānaṃ chedanato saññojana- bandhanacchidaṃ. Nimittaṃ hettha kattubhāvena upacāritaṃ, yathā ariyabhāvakarāni saccāni ariyasaccānīti. Yathā purimagāthāsu yadā jhāyati, tadā tato ratiṃ paramataraṃ na vindatīti yojanā. Evaṃ idha yadā bhāveti, tadā tato ratiṃ paramataraṃ na vindatīti yojanā. Evaṃ thero catūhi gāthāhi attānaṃ anupanetvāva catusaccapaṭivedhakittanena aññaṃ byākaritvā idāni attanā vasitaṭṭhānassa vivittabhāvena phāsutaṃ dassento "yadā nabhe"tiādikā gāthā abhāsi. Tattha nabheti ākāse. Siniddhagambhīranigghosatāya meghoyeva dundubhi meghadundubhi. Samantato paggharantīhi dhārāhi ākulāti dhārākulā. Vihaṅgānaṃ pakkhīnaṃ gamanamaggattā vihaṅgapathe nabheti yojanā. Tatoti jhānaratito. Kusumākulānanti tarūhi gaḷitakusumehi samohitānaṃ. Vicittavāneyyavaṭaṃsakānanti vane jātattā vāneyyāni vanapupphāni, vicittāni vāneyyāni vaṭaṃsakāni etāsanti vicittavāneyyavaṭaṃsakā, nadiyo, 3- tāsaṃ nānāvidhavanapupphavaṭaṃsakānanti attho. Uttari- manussadhammavasena sundaro mano etassāti sumano jhāyati. Nisītheti rattiyaṃ. Rahitamhīti janasambādhavirahite vivitte. Deveti meghe. Gaḷantamhīti vuṭṭhidhārāyo paggharante vassante. Dāṭhinoti sīhabyagghādayo paṭipakkha- sattā. Te hi dāṭhāvudhāti 4- "dāṭhino"ti vuccanti, nadanti dāṭhinoti idampi janavivekadassanatthameva gahitaṃ. Vitakke uparundhiyattanoti attasantānapariyāpannatāya attano kāmavitakkādike micchāvitakke paṭipakkhabalena nisedhetvā. Attanoti vā idaṃ vindatīti iminā yojetababaṃ @Footnote: 1 Sī.,i. alabbhato 2 Sī.,i. alabbhitabbe 3 Sī. vaṭaṃsakāyo, i. vaṭaṃsakādayo @4 Sī.,i. tehi dāṭhāhi vuyhantīti

--------------------------------------------------------------------------------------------- page182.

"tato ratiṃ paramataraṃ attanā na vindatī"ti. Nagantareti pabbatantare. Nagavivaranti pabbataguhaṃ pabbhāraṃ vā. Samassitoti nissito upagato. Vītaddaroti vigatakilesadaratho. Vītakhiloti pahīnacetokhilo. Sukhīti jhānādisukhena sukhito. Malakhilasokanāsanoti rāgādīnaṃ malānaṃ pañcannaṃ ca cetokhilānaṃ ñātiviyogādihetukassa sokassa ca pahāyako. Niraggaḷoti aggaḷaṃ vuccati avijjā nibbānapurapavesanivāraṇato, tadabhāvato niraggaḷo. Nibbanathoti nitaṇho. Visalloti vigatarāgādisallo. Sabbāsaveti kāmāsavādike sabbepi āsave. Byantikatoti byantikatāvī ariyamaggena vigatante katvā ṭhito diṭṭhadhammasukhavihāratthaṃ yadā jhāyati, tato jhānaratito paramataraṃ ratiṃ na vindatīti yojanā. Evaṃ pana vatvā thero ajakaraṇītīrameva gato. Bhūtattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya navakanipātassa atthavaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 33 page 176-182. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=4034&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=4034&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=369              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6874              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7001              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7001              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]