ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page183.

10. Dasakanipāta 370. 1. Kāḷudāyittheragāthāvaṇṇanā dasakanipāte aṅgārinotiādikā āyasmato kāḷudāyittherassa gāthā. Kā uppatti? ayampi padumuttarabuddhassa kāle haṃsavatīnagare kulagehe nibbatto satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ kulappasādakānaṃ aggaṭṭhāne ṭhapentaṃ disvā tadatthaṃ 1- abhinīhārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ bodhisattassa mātukucchiyaṃ paṭisandhiggahaṇadivase kapilavatthusmiṃyeva amaccagehe paṭisandhiṃ gaṇhi, bodhisattena saddhiṃ ekadivasaṃyeva jātoti taṃdivasaṃyeva naṃ dukūlacumbaṭe nipajjāpetvā bodhisattassa upaṭṭhānaṃ nayiṃsu. Bodhisattena hi saddhiṃ bodhirukkho rāhulamātā cattāro nidhī ārohaniyahatthī kaṇṭhako 2- channo kāḷudāyīti ime satta ekadivasaṃyeva jātattā sahajātā nāma ahesuṃ. Athassa nāmaggahaṇadivase sakalanagarassa udaggacittadivase jātattā 3- udāyītveva nāmaṃ akaṃsu, thokaṃ kāḷadhātukattā pana kāḷudāyīti paññāyittha. So bodhisattena saddhiṃ kumārakīḷaṃ kīḷanto vuḍḍhiṃ 4- agamāsi. Aparabhāge lokanāthe mahābhinikkhamanaṃ nikkhamitvā anukkamena sabbaññutaṃ patvā pavattitavaradhammacakke rājagahaṃ upanissāya veḷuvane viharante suddhodanamahārājā taṃ pavattiṃ sutvā purisasahassaparivāraṃ ekaṃ amaccaṃ "puttaṃ me idhānehī"ti pesesi. So dhammadesanāvelāya satthu santikaṃ gantvā parisapariyante ṭhito dhammaṃ sutvā sapariso arahattaṃ pāpuṇi. Atha ne satthā "etha bhikkhavo"ti hatthaṃ pasāreti. @Footnote: 1 cha.Ma. tajjaṃ 2 cha.Ma. assakaṇḍako, Sī.,i. kanthako @3 aṅ.ṭṭha. 1/234 piṭṭhe jātoti (cha.) 4 cha.Ma. vuddhiṃ

--------------------------------------------------------------------------------------------- page184.

Sabbe taṅkhaṇaṃyeva iddhimayapattacīvaradharā vassasaṭṭhikattherā viya ahesuṃ. Arahattaṃ pattato paṭṭhāya pana ariyā majjhattāva honti, tasmā raññā pahitasāsanaṃ dasabalassa na kathesi. Rājā "neva gatabalakoṭṭhako āgacchati, na sāsanaṃ suyyatī"ti aparampi amaccaṃ purisasahassena pesesi. Tasmimpi tathā paṭipanne aparanti evaṃ navahi amaccehi saddhiṃ nava purisasahassāni pesesi, sabbe arahattaṃ patvā tuṇhī ahesuṃ. Atha rājā cintesi "ettakā janā mayi sinehābhāvena dasabalassa idhāgamanatthāya na kiñci kathayiṃsu, ayaṃ kho pana udāyī dasabalena samavayo sahapaṃsukīḷiko, mayi ca sinehavā, imaṃ pesessāmī"ti taṃ pakkosāpetvā "tāta tvaṃ purisasahassa- parivāro rājagahaṃ gantvā dasabalaṃ ānehī"ti vatvā pesesi. So pana gacchanto "sacāhaṃ deva pabbajituṃ labhissāmi, evāhaṃ bhagavantaṃ idhānessāmī"ti vatvā "yaṃ kiñci katvā mama puttaṃ dassehī"ti vutto rājagahaṃ gantvā satthu dhammadesanāvelāya parisapariyante ṭhito dhammaṃ sutvā saparivāro arahattaṃ patvā ehibhikkhubhāve patiṭṭhāsi. Tena vuttaṃ apadāne 1-:- "padumuttarabuddhassa lokajeṭṭhassa tādino addhānaṃ paṭipannassa carato cārikaṃ tadā. Suphullaṃ padumaṃ gayha uppalaṃ mallikañcahaṃ paramannaṃ gahetvāna adāsiṃ satthuno ahaṃ. Paribhuñji mahāvīro paramannaṃ subhojanaṃ tañca pupphaṃ gahetvāna janassa 2- sampadassayi. Iṭṭhaṃ kantaṃ piyaṃ loke jalajaṃ pupphamuttamaṃ sudukkaraṃ kataṃ tena yo me pupphaṃ adāsidaṃ. 3- @Footnote: 1 khu.apa. 32/48/122 2 pāli. jinassa 3 pāli. yaṃ me pupphaṃ adāsi so

--------------------------------------------------------------------------------------------- page185.

Yo pupphamabhiropesi paramannañcadāsi me tamahaṃ kittayissāmi suṇātha mama bhāsato. Dasamaṭṭhakkhattuñca 1- so devarajjaṃ karissati uppalaṃ padumañcāpi mallikañca taduttari. Assa puññavipākena dibbagandhasamāyutaṃ ākāse chadanaṃ katvā dhārayissati tāvade. Pañcavīsatikkhattuṃ ca cakkavattī bhavissati paṭhabyā 2- rajjaṃ pañcasataṃ vasudhaṃ āvasissati. Kappasatasahassamhi okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. Sakakammābhiraddho so sukkamūlena codito sakyānaṃ nandijanano ñātibandhu bhavissati. So pacchā pabbajitvāna sukkamūlena codito sabbāsave pariññāya nibbāyissatināsavo. Paṭisambhidamanuppattaṃ katakiccamanāsavaṃ gotamo lokabandhu taṃ etadagge ṭhapessati. Padhānapahitatto so upasanto nirūpadhi udāyī nāma nāmena hessati satthu sāvako. Rāgo doso ca moho ca māno makkho ca dhaṃsito sabbāsave pariññāya viharāmi anāsavo. Tosayiṃ cāpi sambuddhaṃ ātāpī nipako ahaṃ pasādito ca sambuddho etadagge ṭhapesi maṃ. Paṭisambhidā catasso .pe. kataṃ buddhassa sāsanan"ti. @Footnote: 1 cha.Ma. dasa aṭṭha cakkhattuṃ 2 cha.Ma. pathabyā

--------------------------------------------------------------------------------------------- page186.

Arahattaṃ pana patvā "na tāvāyaṃ dasabalassa kulanagaraṃ gantuṃ kālo, vasante pana upagate pupphitesu vanasaṇḍesu haritatiṇasañchannāya bhūmiyā gamanakālo bhavissatī"ti kālaṃ paṭimānento vasante sampatte satthu kulanagaraṃ gantuṃ gamanamaggavaṇṇaṃ saṃvaṇṇento:- [527] "aṅgārino dāni dumā bhadante phalesino chadanaṃ vippahāya te accimantova pabhāsayanti samayo mahāvīra bhāgī rasānaṃ. [528] Dumāni phullāni manoramāni samantato sabbadisā pavanti pattaṃ pahāya phalamāsasānā kālo ito pakkamanāya vīra. [529] Nevātisītaṃ na panātiuṇhaṃ sukhā utu addhaniyā bhadante passantu taṃ sākiyā koliyā 1- ca pacchāmukhaṃ rohiniyaṃ tarantaṃ. [530] Āsāya kasate khettaṃ bījaṃ āsāya vappati āsāya vāṇijā yanti samuddaṃ dhanahārakā yāya āsāya tiṭṭhāmi sā me āsā samijjhatu. 2- [531] Punappunaṃ ceva vapanti bījaṃ punappunaṃ vassati devarājā punappunaṃ khettaṃ kasanti kassakā punappunaṃ dhaññamupeti raṭṭhaṃ. @Footnote: 1 cha.Ma. koḷiyā 2 pāli. vipaccatu

--------------------------------------------------------------------------------------------- page187.

[532] Punappunaṃ yācanakā caranti punappunaṃ dānapatī dadanti punappunaṃ dānapatī daditvā punappunaṃ saggamupenti ṭhānaṃ. [533] Vīro 1- have sattayugaṃ puneti yasmiṃ kule jāyati bhūripañño maññāmahaṃ sakkati devadevo tayā hi jāto muni saccanāmo. [534] Suddhodano nāma pitā mahesino buddhassa mātā pana māyanāmā 2- yā bodhisattaṃ parihariya kucchinā kāyassa bhedā tidivamhi modati. [535] Sā gotamī kālakatā ito cutā dibbehi kāmehi samaṅgibhūtā sā modati kāmaguṇehi pañcahi parivāritā devagaṇehi tehi. [536] Buddhassa puttomhi asayhasāhino aṅgīrasassappaṭimassa tādino pitupitā mayhaṃ tuvaṃsi sakka dhammena me gotama ayyakosī"ti imā gāthā abhāsi. Tattha aṅgārinoti aṅgārāni viyāti aṅgārāni, rattapavāḷavaṇṇāni rukkhānaṃ pupphapallavāni, tāni etesaṃ santīti aṅgārino, atilohitakusumakisalayehi aṅgāravuṭṭhisaṃparikiṇṇā @Footnote: 1 pāli. dhīro 2 māyānāmā? ayaṃ pana chandalakkhaṇena vattati

--------------------------------------------------------------------------------------------- page188.

Viyāti attho. Idānīti imasmiṃ kāle. Dumāti rukkhā. Bhadanteti bhaddaṃ bhante etassāti bhadanteti ekassa dakārassa lopaṃ katvā vuccati, guṇavisesayutto guṇavisesayuttānañca aggabhūto satthā. Tasmā bhadanteti satthu ālapanaṃ. Paccattavacanañcetaṃ ekārantaṃ "sukaṭe paṭikamme sukhe dukkhepi ce"ti 1- ādīsu viya. Idha pana sambodhanatthe daṭṭhabbaṃ. Tena vuttaṃ "bhadanteti ālapanan"ti. "bhaddasadda- samānatthaṃ padantaramekan"ti keci. Phalāni esantīti phalesino. Acetanepi hi 2- sacetana- kiriyamāropetvā voharanti, yathā kulaṃ patitukāmanti, phalāni gahetumāraddhā sampatta- phalagahaṇakālāti attho. Chadanaṃ vippahāyāti purāṇapaṇṇāni pajahitvā sampannapaṇḍupalāsāti attho. Teti dumā. Accimantova pabhāsayantīti dīpasikhāvanto viya jalitaaggī viya vā obhāsayanti sabbā disāti adhippāyo. Samayoti kālo, "anuggahāyā"ti vacanaseso. Mahāvīrāti mahāvikkanta. Bhāgī rasānanti attharasādīnaṃ bhāgī. Vuttañhetaṃ dhammasenāpatinā "bhāgī vā bhagavā attharasassa dhammarasassā"ti- ādi. 3- Mahāvīra bhāgīti ca idampi dvayaṃ sambodhanavacanaṃ daṭṭhabbaṃ. Bhāgīrathānanti 4- pana pāṭhe bhagīratho nāma ādirājā. Tabbaṃsajātatāya 5- sākiyā bhāgīrathā, tesaṃ bhāgīrathānaṃ upakāratthanti adhippāyo. Dumānīti liṅgavipallāsena vuttaṃ, dumā rukkhāti attho. Samantato sabbadisā pavantīti samantato sabbabhāgato sabbadisāsu ca phullāni, tathā phullattā eva sabbadisā pavanti gandhaṃ vissajjenti. Āsamānāti āsīsantā gahitukāmā, evaṃ rukkhasobhāya gamanamaggassa rāmaṇeyyataṃ dassetvā idāni "nevātisītan"tiādinā utusampattiṃ dasseti. Sukhāti nātisītanātiuṇhabhāveneva sukhā iṭṭhā. Utu addhaniyāti addhānagamanayoggā utu. Passantu taṃ sākiyā koliyā ca, pacchāmukhaṃ rohiniyaṃ tarantanti rohinī nāma nadī sākiyakoliyajanapadānaṃ antare uttaradisato dakkhiṇamukhā @Footnote: 1 Ma. jīveti 2 Sī. acetanehi, i.,Ma. acetanepi @3 khu.cūḷa. 30/65/11 ajitamāṇavakapañhāniddesa (syā) @4 Ma. bhāgīraṭṭhānanti 5 Sī. ādirājāti jānitabbaṃ, sajātitāya

--------------------------------------------------------------------------------------------- page189.

Sandati, rājagahaṃ cassā puratthimadakkhiṇāya disāya, tasmā rājagahato kapilavatthuṃ gantuṃ taṃ nadiṃ tarantā pacchāmukhā hutvā taranti. Tenāha "passantu taṃ .pe. Tarantan"ti. "bhagavantaṃ pacchāmukhaṃ rohiṇiṃ nāma nadiṃ atikkamantaṃ sākiyakoliyajanapada- vāsino passantū"ti kapilavatthugamanāya bhagavantaṃ āyācanto ussāheti. Idāni attano patthanaṃ upamāhi pakāsento "āsāya kasate"ti gāthamāha. Āsāya kasate khettanti kassako kasanto khettaṃ phalāsāya kasati. Bījaṃ āsāya vappatīti kasitvā ca vapantena phalāsāya eva bījaṃ vappati nikkhipiyati. Āsāya vāṇijā yantīti dhanahārakā vāṇijā dhanāsāya samuddaṃ tarituṃ desaṃ upagantuṃ samuddaṃ nāvāya yanti gacchanti. Yāya āsāya tiṭṭhāmīti evaṃ ahampi yāya āsāya patthanāya bhagavā tumhākaṃ kapilapuragamanatthāya 1- idha tiṭṭhāmi, sā me āsā samijjhatu, tumhehi "kapilavatthu gantabban"ti vadati, āsāya sadisatāya cettha kattukamyatāchandaṃ āsāti āha. Gamanamaggasaṃvaṇṇanādinā 2- anekavāraṃ yācanāya kāraṇaṃ dassetuṃ "punappunan"tiādi vuttaṃ. Tassattho:- sakiṃ vuttamattena vappe 3- asampajjamāne kassakā punappunaṃ dutiyampi tatiyampi bījaṃ vapanti, pajjunno devarājāpi ekavārameva avassitvā punappunaṃ kālena kālaṃ vassati, kassakāpi ekavārameva akasitvā sassasampattiatthaṃ paṃsuṃ kaddamaṃ vā muduṃ 4- kātuṃ khettaṃ punappunaṃ kasanti, ekavārameva dhaññaṃ saṅgahaṃ 5- katvā "alamettāvatā"ti aparitussanato koṭṭhāgārādīsu paṭisāmanavasena manussehi upanīyamānaṃ punappunaṃ sāliādidhaññaṃ raṭṭhaṃ upeti upagacchati. Yācanakāpi yācantā punappunaṃ kulāni caranti upagacchanti, na ekavārameva, yācitā pana tesaṃ punappunaṃ dānapatī dadanti, na sakiṃyeva. Tathā pana deyyadhammaṃ @Footnote: 1 cha.Ma. kapilapuragamanapatthanāya 2 Sī......saṃvaṇṇanādīsu, i......saṃvaṇṇanādi..... @3 Sī.,i. vuttamattena vā 4 Sī.,i. kaddamaṃ muduṃ vā 5 Sī.,i. dhaññasaṅgahaṃ

--------------------------------------------------------------------------------------------- page190.

Punappunaṃ dānapatī daditvā dānamayaṃ puññaṃ upacinitvā punappunaṃ aparāparaṃ saggamupenti ṭhānaṃ paṭisandhivasena devalokaṃ upagacchanti, tasmā ahampi punappunaṃ yācāmi, bhagavā mayhaṃ manorathaṃ matthakaṃ pāpehīti adhippāyo. Idāni yadatthaṃ satthāraṃ kapilavatthugamanaṃ yācati, taṃ dassetuṃ "vīro have"ti gāthamāha. Tassattho:- vīro vīriyavā mahāvikkanto bhūripañño mahāpañño puriso yasmiṃ kule jāyati nibbattati, tattha have ekaṃsena sattayugaṃ sattapurisayugaṃ yāvasattamaṃ pitāmahayugaṃ sammāpaṭipattiyā puneti sodhetīti lokavādo ativādo aññesu. Bhagavā pana sabbesaṃ devānaṃ uttamadevatāya devadevo pāpanivāraṇena kalyāṇapatiṭṭhāpanena tato parampi sodhetuṃ sakkati sakkotīti maññāmi ahaṃ. Kasmā? tayā hi jāto muni saccanāmo yasmā tayā satthārā ariyāya jātiyā jāto munibhāvo, muni vā samāno attahitaparahitānaṃ adhilokaparalokānañca munanaṭṭhena "munī"ti avitathanāmo, monavā vā muni, 1- "samaṇo pabbajito isī"ti avitathanāmo tayā jāto, tasmā sattānaṃ ekantahitapaṭilābhahetubhāvato bhagavā tava tattha gamanaṃ yācāmāti attho. Idāni "sattayugan"ti vutte pituyugaṃ dassetuṃ "suddhodano nāmā"tiādi vuttaṃ. Suddhaṃ odanaṃ jīvanaṃ 2- etassāti suddhodano. Buddhapitā hi ekaṃsato suvisuddhakāyavacīmanosamācāro suvisuddhājīvo hoti tathā abhinīhārasampannattā. Māyanāmāti kularūpasīlācārādisampattiyā ñātimittādīhi "mā yāhī"ti vattabbaguṇatāya "māyā"ti laddhanāmā. Parihariyāti dhāretvā. Kāyassa bhedāti sadevakassa lokassa cetiyasadisassa attano kāyassa vināsato uddhaṃ. Tidivamhīti tusitadevaloke. Sāti māyādevī. Gotamīti gottena taṃ kitteti. Dibbehi kāmehīti tusitabhavana- pariyāpannehi dibbehi vatthukāmehi. Samaṅgibhūtāti samannāgatā. Kāmaguṇehīti kāma- koṭṭhāsehi, "kāmehī"ti vatvā puna "kāmaguṇehī"ti vacanena anekabhāgehi vatthukāmehi @Footnote: 1 Sī.,i. munisamānavā muni 2 Sī.,i. jīvitaṃ

--------------------------------------------------------------------------------------------- page191.

Paricāriyatīti dīpeti. Tehīti yasmiṃ devanikāye nibbatti, tehi tusitadevagaṇehi 1- tehi vā kāmaguṇehi. "samaṅgibhūtā parivāritā"ti ca itthīliṅganiddeso purimattabhāva- siddhaṃ itthībhāvaṃ devatābhāvaṃ vā sandhāya kato, devūpapatti pana purisabhāveneva jātā. Evaṃ therena yācito bhagavā tattha gamane bahūnaṃ visesādhigamaṃ disvā vīsatisahassa- khīṇāsavaparivuto rājagahato aturitacārikāvasena kapilavatthugāmimaggaṃ paṭipajji. Thero iddhiyā kapilavatthuṃ gantvā rañño purato ākāse ṭhito adiṭṭhapubbaṃ vesaṃ disvā raññā "kosi tvan"ti pucchito "sace amaccaputtaṃ tayā bhagavato santikaṃ pesitaṃ maṃ na jānāsi, evaṃ pana jānāhī"ti dassento:- "buddhassa puttomhi asayhasāhino aṅgīrasassappaṭimassa tādino pitupitā mayhaṃ tuvaṃsi sakka dhammena me gotama ayyakosī"ti osānagāthamāha. Tattha buddhassa puttomhīti sabbaññubuddhassa ure jātatāya 2- orasaputto amhi. Asayhasāhinoti abhisambodhito pubbe ṭhapetvā mahābodhisattaṃ aññehi sahituṃ vahituṃ asakkuṇeyyattā asayhassa sakalassa bodhisambhārassa mahākāruṇikādhikārassa ca sahanato vahanato, tato parampi aññehi sahatuṃ abhibhavituṃ asakkuṇeyyattā asayhānaṃ pañcannaṃ mārānaṃ sahanato abhibhavanato, āsayānusayacaritādhimuttiādi- vibhāgāvabodhanena yathārahaṃ veneyyānaṃ diṭṭhadhammikasamparāyikaparamatthehi anusāsanī- saṅkhātassa aññehi asayhassa buddhakiccassa ca sahanato, tattha vā sādhukārībhāvato asayhasāhino. Aṅgīrasassāti aṅgīkatasīlādisampattikassa. "aṅgamaṅgehi @Footnote: 1 Sī. tasmiṃ devanikāye nibbattehi tusitagaṇehi, i. yasmiṃ devanikāye @nibbattā, tehi tusitaguṇehi 2 i.,Ma. urovāyāmajanitābhijātitāya

--------------------------------------------------------------------------------------------- page192.

Niccharaṇakaobhāsassā"ti apare. Keci pana "aṅgīraso, siddhatthoti dve nāmāni pitarāyeva gahitānī"ti vadanti. Appaṭimassāti anūpamassa. Iṭṭhāniṭṭhesu tādilakkhaṇappattiyā tādino. Pitupitā mayhaṃ tuvaṃsīti ariyajātivasena mayhaṃ pitu sammāsambuddhassa lokavohārena tvaṃ pitā asi. Sakkāti jātivasena rājānaṃ ālapati. Dhammenāti sabhāvena ariyajāti lokiyajātīti dvinnaṃ jātīnaṃ sabhāvasamodhānena. 1- Gotamāti rājānaṃ gottena ālapati. Ayyakosīti pitāmaho asi. Ettha ca "buddhassa puttomhī"tiādi vadanto thero aññaṃ byākāsi. Evaṃ pana attānaṃ jānāpetvā haṭṭhatuṭṭhena raññā mahārahe pallaṅke nisīdāpetvā attano paṭiyāditassa nānaggarasassa bhojanassa pattaṃ pūretvā dinne gamanākāraṃ dasseti. "kasmā gantukāmattha, bhuñjathā"ti ca vutte satthu santikaṃ gantvā bhuñjissāmīti. Kahaṃ pana satthāti. Vīsatisahassabhikkhuparivāro tumhākaṃ dassanatthāya maggaṃ paṭipannoti. Tumhe imaṃ piṇḍapātaṃ paribhuñjitvā yāva mama putto imaṃ nagaraṃ sampāpuṇāti, tāvassa itova piṇḍapātaṃ harathāti. Thero bhattakiccaṃ katvā rañño parisāya ca dhammaṃ kathetvā satthu āgamanato puretarameva sakalaṃ rājanivesanaṃ ratanattaye abhippasannaṃ karonto sabbesaṃ passantānaṃyeva satthu āharitabbabhattapuṇṇaṃ pattaṃ ākāse vissajjetvā sayampi vehāsaṃ abbhuggantvā piṇḍapātaṃ upanetvā 2- satthu hatthe ṭhapesi. Satthā taṃ piṇḍapātaṃ paribhuñji. Evaṃ saṭṭhiyojanaṃ maggaṃ divase divase yojanaṃ gacchantassa satthu rājagehatova bhattaṃ āharitvā adāsi. Atha naṃ "bhagavā mayhaṃ pitu mahārājassa sakalanivesanaṃ pasādesī"ti kulappasādakānaṃ aggaṭṭhāne ṭhapesīti. Kāḷudāyittheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Sī. samādānena 2 Sī. upanāmetvā


             The Pali Atthakatha in Roman Book 33 page 183-192. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=4191&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=4191&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=370              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6913              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7046              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7046              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]