ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page193.

371. 2. Ekavihāriyattheragāthāvaṇṇanā purato pacchato vāpītiādikā āyasmato ekavihāriyattherassa 1- gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto kassapadasabalassa kāle kulagehe nibbattitvā viññutaṃ patto satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā araññaṃ pavisitvā vivekavāsaṃ vasi. So tena puññakammena ekaṃ buddhantaraṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde bhagavati parinibbute dhammāsokarañño kaniṭṭhabhātā hutvā nibbatti. Asokamahārājā kira satthu parinibbānato dvinnaṃ vassasatānaṃ upari aṭṭhārasame vasse sakalajambūdīpe ekarajjābhisekaṃ patvā attano kaniṭṭhaṃ tissakumāraṃ oparajje ṭhapetvā ekena upāyena taṃ sāsane abhippasannaṃ akāsi. So ekadivasaṃ migavaṃ gato araññe yonakamahādhammarakkhitattheraṃ hatthināgena sālasākhaṃ gahetvā bījiyamānaṃ nisinnaṃ disvā sañjātapasādo "aho vatāhampi ayaṃ mahāthero viya pabbajitvā araññe vihareyyan"ti cintesi. Thero tassa cittācāraṃ ñatvā tassa passantasseva ākāsaṃ abbhuggantvā asokārāme pokkharaṇiyā abhijjamāne udake ṭhatvā cīvarañca uttarāsaṅgañca ākāse olaggetvā nhāyituṃ ārabhi. Kumāro therassa ānubhāvaṃ disvā abhippasanno araññato nivattitvā rājagehaṃ gantvā "pabbajissāmī"ti rañño ārocesi. Rājā taṃ anekappakāraṃ yācitvā pabbajjādhippāyaṃ nivattetuṃ nāsakkhi. So upāsako hutvā pabbajjāsukhaṃ patthento:- [537] "purato pacchato vāpi aparo ce na vijjati atīva phāsu bhavati ekassa vasato vane. @Footnote: 1 Sī. ekavihārikattherassa

--------------------------------------------------------------------------------------------- page194.

[538] Handa eko gamissāmi araññaṃ buddhavaṇṇitaṃ phāsu 1- ekavihārissa pahitattassa bhikkhuno. [539] Yogīpītikaraṃ rammaṃ mattakuñjarasevitaṃ eko atthavasī khippaṃ pavisissāmi kānanaṃ. [540] Supupphite sītavane sītale girikandare gattāni parisiñcitvā caṅkamissāmi ekako. [541] Ekākiyo adutiyo ramaṇīye mahāvane kadāhaṃ viharissāmi katakicco anāsavo. [542] Evaṃ me kattukāmassa adhippāyo samijjhatu sādhayissāmahaṃyeva nāñño aññassa kārako"ti imā cha gāthā abhāsi. Tattha purato pacchato vāti attano purato vā pacchato vā, vāsaddassa vikappatthattā passato vā aparo añño jano na vijjati ce, atīva ativiya phāsu cittasukhaṃ bhavati. Ekavihārībhāvena ekassa asahāyassa. Vane vasatoti ciraparicitena vivekajjhāsayena ākaḍḍhiyamānahadayo so rattindivaṃ mahājanaparivutassa vasato 2- saṅgaṇikavihāraṃ nibbindanto vivekasukhaṃ ca bahuṃ maññanto vadati. Handāti vossaggatthe nipāto, tena idāni kariyamānassa araññagamanassa nicchitabhāvamāha. Eko gamissāmīti "suññāgāre kho gahapati tathāgatā abhiramantī"ti- ādivacanato 3- buddhehi vaṇṇitaṃ pasaṭṭhaṃ araññaṃ eko asahāyo gamissāmi vāsādhippāyena upagacchāmi. Yasmā ekavihārissa ṭhānādīsu asahāyabhāvena ekavihārissa nibbānaṃ paṭipesitacittatāya pahitattassa adhisīlasikkhādikā tisso sikkhā sikkhato bhikkhuno araññaṃ phāsu 4- iṭṭhaṃ sukhāvahanti attho. @Footnote: 1 pāli. phāsuṃ 2 Sī.,i. parissayato 3 vinaYu. cūḷa.7/306/77 senāsanakkhandhaka @4 Sī.,i. phāsuvihāraṃ

--------------------------------------------------------------------------------------------- page195.

Yogīpītikaranti yogīnaṃ bhāvanāya yuttappayuttānaṃ appasaddādibhāvena jhāna- vipassanādipītiṃ āvahanato yogīpītikaraṃ. Visabhāgārammaṇābhāvena paṭisallāna- sāruppatāya rammaṃ. Mattakuñjarasevitanti mattavaravāraṇavicaritaṃ, imināpi brahārañña- bhāvena 1- janavivekaṃyeva dasseti. Atthavasīti idha atthoti samaṇadhammo adhippeto. "kathaṃ nu kho so me bhaveyyā"ti tassa vasaṃ gato. Supupphiteti suṭṭhu pupphite. Sītavaneti chāyūdakasampattiyā sīte vane. Ubhayenapi tassa ramaṇīyataṃyeva vibhāveti. Girikandareti girīnaṃ abbhantare kandare. Kanti hi udakaṃ, tena dāritaṃ ninnaṭṭhānaṃ kandaraṃ nāma. Tādise sītale girikandare ghammaparitāpaṃ vinodetvā attano gattāni parisiñcitvā nhāyitvā caṅkamissāmi ekakoti katthaci anāyattavuttitaṃ dasseti. Ekākiyoti ekākī asahāyo. Adutiyoti taṇhāsaṅkhātadutiyābhāvena adutiyo. Taṇhā hi purisassa sabbadā avijahanaṭṭhena dutiyā nāma. Tenāha bhagavā "taṇhā- dutiyo puriso, dīghamaddhāna saṃsaran"ti. 2- Evaṃ me kattukāmassāti "handa eko gamissāmī"tiādinā vuttavidhinā araññaṃ 3- gantvā bhāvanānuyogaṃ 4- kattukāmassa me. Adhippāyo samijjhatūti "kadāhaṃ viharissāmi, katakicco anāsavo"ti evaṃ pavatto manoratho ijjhatu siddhiṃ pāpuṇātu. Arahattappatti ca yasmā na āyācanamattena 5- sijjhati, nāpi aññena sādhetabbā, tasmā āha "sādhayissāmahaṃyeva, nāñño aññassa kārako"ti. Evaṃ uparājassa pabbajjāya daḷhanicchayataṃ ñatvā rājā asokārāmagamanīyaṃ maggaṃ alaṅkārāpetvā kumāraṃ sabbālaṅkāravibhūsitaṃ mahatiyā senāya mahaccarājā- nubhāvena vihāraṃ nesi. Kumāro padhānagharaṃ gantvā mahādhammarakkhitattherassa santike @Footnote: 1 Sī.,i. brahāraññabhāve 2 khu.iti. 25/15/241 taṇhāsaṃyojanasutta, @105/324 taṇhuppādasutta 3 Sī.,i. araññe 4 cha.Ma. bhāvanābhiyogaṃ @5 Sī. yasmā āsādanamattena, i. yasmā āyācanamajjhena

--------------------------------------------------------------------------------------------- page196.

Pabbaji, anekasatā manussā taṃ anupabbajiṃsu. Rañño bhāgineyyo saṅghamittāya sāmiko aggibrahmāpi tameva anupabbaji. So pabbajitvā haṭṭhatuṭṭho attanā kātabbaṃ pakāsento:- [543] "esa bandhāmi sannāhaṃ pavisissāmi kānanaṃ na tato nikkhamissāmi appatto āsavakkhayaṃ. [544] Mālute upavāyante sīte surabhigandhake 1- avijjaṃ dālayissāmi nisinno nagamuddhani. [545] Vane kusumasañchanne pabbhāre nūna sītale vimuttisukhena sukhito ramissāmi giribbaje"ti tisso gāthā abhāsi. Tattha esa bandhāmi sannāhanti esāhaṃ viriyasaṅkhātaṃ sannāhaṃ bandhāmi, kāye ca jīvite ca nirapekkho viriyasannāhena sannayhāmi. Idaṃ vuttaṃ hoti:- yathā nāma sūro puriso paccatthike paccuppaṭṭhite taṃ jetukāmo aññaṃ kiccaṃ pahāya kavacapaṭimuccanādinā yuddhāya sannayhati, yuddhabhūmiṃ ca gantvā paccatthike ajetvā tato na nivattati, evamahampi kilesapaccatthike jetuṃ ādittampi sīsaṃ celañca ajjhupekkhitvā 2- catubbidhasammappadhānaviriyasannāhaṃ sannayhāmi, kilese ajetvā kilesavijayayoggaṃ vivekaṭṭhānaṃ na vissajjemīti. Tena vuttaṃ "pavisissāmi kānanaṃ 3- na tato nikkhamissāmi, appatto āsavakkhayan"ti. 4- "mālute upavāyante"tiādinā araññaṭṭhānassa kammaṭṭhānabhāvanāyogyataṃ vadati, ramissāmi nūna giribbajeti yojanā. Pabbataparikkhepe abhiramissāmi maññeti anāgatatthaṃ 5- parikappento vadati. Sesaṃ suviññeyyameva. @Footnote: 1 cha.Ma. surabhigandhike 2 Sī. sīsaṃ ajjhupekkhitvā 3 Sī. kānananti @4 Sī. āsavakkhayanti ca 5 Sī.,i. caṅkamāmīti anāgatattā

--------------------------------------------------------------------------------------------- page197.

Evaṃ vatvā thero araññaṃ pavisitvā samaṇadhammaṃ karonto upajjhāyena saddhiṃ kaliṅgaraṭṭhaṃ agamāsi. Tatthassa pāde cammikābādho uppajji, taṃ disvā eko vejjo "sappiṃ bhante pariyesatha, tikicchissāmi nan"ti āha. Thero sappipariyesanaṃ akatvā vipassanāya eva kammaṃ karoti, rogo vaḍḍhati, vejjo therassa tattha appossukkataṃ disvā sayameva sappiṃ pariyesitvā theraṃ arogaṃ akāsi. So arogo hutvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:- "imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma gottena uppajji vadataṃ varo. Nippapañco nirālambo ākāsasamamānaso suññatābahulo tādī animittarato vaSī. Asaṅgacitto nikleso 2- asaṃsaṭṭho kule gaṇe mahākāruṇiko vīro vinayopāyakovido. Uyyutto parakiccesu vinayanto sadevake nibbānagamanaṃ maggaṃ gatiṃ paṅkavisosanaṃ. Amataṃ paramassādaṃ jarāmaccunivāraṇaṃ mahāparisamajjhe so nisinno lokatārako. Karavīkaruto nātho brahmaghoso tathāgato uddharanto mahāduggā 3- vippanaṭṭhe anāyake. Desento virajaṃ dhammaṃ diṭṭho me lokanāyako tassa dhammaṃ suṇitvāna pabbajiṃ anagāriyaṃ. Pabbajitvā tadāpāhaṃ cintento jinasāsanaṃ ekakova vane ramme vasiṃ saṃsaggapīḷito. @Footnote: 1 khu.apa. 33/21/44 (syā) 2 pāli. āsaṃkacitto nillepo 3 pāli. mahādukkhā

--------------------------------------------------------------------------------------------- page198.

Sakkāyavūpakāso me hetubhūto mamābhavī 1- manaso vūpakāsassa saṃsaggabhayadassino. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā there tattha viharante rājā koṭidhanapariccāgena bhojakagiri- vihāraṃ nāma kāretvā theraṃ tattha vāsesi. So tattha viharanto parinibbāna- kāle:- [546] "sohaṃ paripuṇṇasaṅkappo cando paṇṇaraso yathā sabbāsavaparikkhīṇo natthi dāni punabbhavo"ti osānagāthamāha. Sā uttānatthāva. Tadeva ca therassa aññābyākaraṇaṃ ahosīti. Ekavihāriyattheragāthāvaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 33 page 193-198. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=4426&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=4426&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=371              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6946              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7089              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7089              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]