ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                  372. 3. Mahākappinattheragāthāvaṇṇanā
      anāgataṃ yo paṭikacca passatītiādikā āyasmato mahākappinattherassa gāthā.
Kā uppatti?
      Ayaṃ kira padumuttarabuddhakāle haṃsavatīnagare kulaghare nibbattitvā viññutaṃ patto
satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ bhikkhuovādakānaṃ aggaṭṭhāne
ṭhapentaṃ disvā tajjaṃ adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi.
      So tattha yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto kassapasammāsambuddha-
kāle bārāṇasiyaṃ kulagehe nibbattitvā viññutaṃ patto purisasahassagaṇajeṭṭhako
@Footnote: 1 pāli. mamāgami
Hutvā gabbhasahassapaṭimaṇḍitaṃ mahantaṃ pariveṇaṃ kārāpesi. Te sabbepi janā
yāvajīvaṃ kusalaṃ katvā taṃ upāsakaṃ jeṭṭhakaṃ katvā saputtadārā devaloke nibbattitvā
ekaṃ buddhantaraṃ devamanussesu saṃsariṃsu. Tesu gaṇajeṭṭhako amhākaṃ satthu nibbattito
puretarameva paccantadese kukkuṭanāmake nagare rājagehe nibbatti, tassa kappinoti
nāmaṃ ahosi. Sesapurisā tasmiṃyeva nagare amaccakule nibbattiṃsu. 1- Kappinakumāro
pitu accayena chattaṃ ussāpetvā mahākappinarājā nāma jāto. So sutavittakatāya
pātova catūhi dvārehi sīghaṃ dūte pesesi "yattha bahussute passatha, tato 2-
nivattitvā mayhaṃ ārocethā"ti.
      Tena ca samayena amhākaṃ satthā loke uppajjitvā sāvatthiyaṃ 3- upanissāya
viharati. Tasmiṃ kāle sāvatthīvāsino vāṇijā sāvatthiyaṃ uṭṭhānakabhaṇḍaṃ gahetvā
taṃ nagaraṃ gantvā bhaṇḍaṃ paṭisāmetvā "rājānaṃ passissāmā"ti paṇṇākārahatthā
rañño ārocāpesuṃ. Te rājā pakkosāpetvā niyyāditapaṇṇākāre vanditvā
ṭhite "kuto āgatatthā"ti pucchi. Sāvatthito devāti. Kacci vo raṭṭhaṃ subhikkhaṃ,
dhammiko rājāti. Āma devāti. Kīdiso dhammo tumhākaṃ dese idāni pavattatīti.
Taṃ deva na sakkā ucchiṭṭhamukhehi 4- kathetunti. Rājā suvaṇṇabhiṅgārena udakaṃ
dāpesi. Te mukhaṃ vikkhāletvā dasabalābhimukhā añjaliṃ paggahetvā "deva amhākaṃ dese
buddharatanaṃ nāma uppannan"ti āhaṃsu. Rañño "buddho"ti vacane sutamatteyeva
sakalasarīraṃ pharamānā pīti uppajji. Tato "buddhoti tātā vadethā"ti āha. Buddhoti deva
vadāmāti. 5- Evaṃ tikkhattuṃ vadāpetvā "buddhoti tātā vadethā"ti āha. Buddhoti
pade pasanno satasahassaṃ datvā "aparaṃ vadethā"ti pucchi. Deva loke dhammaratanaṃ
nāma uppannanti. Tampi sutvā tatheva satasahassaṃ datvā "aparaṃ vadethā"ti pucchi.
Deva saṃgharatanaṃ nāma uppannanti. Tampi sutvā tatheva satasahassaṃ datvā "buddhassa
@Footnote: 1 Sī.,i. nibbattiṃsu, tesu 2 Ma. passa bahussute, passanto tato 3 cha.Ma. sāvatthiṃ
@4 Sī.,i. ucciṭṭhamukhena 5 Sī. buddhoti buddhoti deva vadāmīti,
@i.... vadāmāti, saṃ.ṭṭha. 2/223 passitabbaṃ
Bhagavato santike pabbajissāmī"ti tatova nikkhami. Amaccāpi tatheva nikkhamiṃsu. So
amaccasahassena 1- saddhiṃ gaṅgātīraṃ patvā "sace satthā sammāsambuddho, imesaṃ
assānaṃ khuramattampi mā temetū"ti saccādhiṭṭhānaṃ katvā udakapiṭṭheneva pūraṃ gaṅgā-
nadiṃ 2- atikkamitvā aparampi aḍḍhayojanavitthāraṃ nadiṃ tatheva atikkamitvā tatiyaṃ
candabhāgaṃ nāma mahānadiṃ patvā tampi tāya eva saccakiriyāya atikkami.
      Satthāpi taṃdivasaṃ paccūsasamayaṃyeva mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento
"ajja mahākappino tiyojanasatikaṃ rajjaṃ pahāya amaccasahassaparivāro mama santike
pabbajituṃ āgamissatī"ti disvā "mayā 3- tesaṃ paccuggamanaṃ kātuṃ yuttan"ti pātova
sarīrapaṭijagganaṃ katvā bhikkhusaṃghaparivuto sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkanto sayameva ākāsena gantvā candabhāgāya nadiyā tīre tesaṃ
uttaraṇatitthassābhimukhaṭṭhāne mahānigrodhamūle pallaṅkena nisinno chabbaṇṇabuddha-
rasmiyo vissajjesi. Te tena titthena uttarantā buddharasmiyo ito cito ca
vidhāvantiyo olokento bhagavantaṃ disvā "yaṃ satthāraṃ uddissa mayaṃ āgatā,
addhā so eso"ti dassaneneva niṭṭhaṃ gantvā diṭṭhaṭṭhānato paṭṭhāya onamitvā
paramanipaccākāraṃ karontā bhagavantaṃ upasaṅkamiṃsu. Rājā bhagavato gopphakesu gahetvā
satthāraṃ vanditvā ekamantaṃ nisīdi saddhiṃ amaccasahassena. Satthā tesaṃ dhammaṃ desesi.
Desanāpariyosāne saddhiṃ parisāya arahatte patiṭṭhāsi. Tena vuttaṃ apadāne 4-:-
            "padumuttaro nāma jino        sabbadhammāna pāragū
             udito ajaṭākāse          ravīva saradambare.
             Vacanābhāya bodheti          veneyyapadumāni so
             kilesapaṅkaṃ soseti          matiraṃsīhi nāyako.
             Titthiyānaṃ yase hanti         khajjotābhā 5- yathā ravi
             saccatthābhaṃ pakāseti 6-      ratanaṃva 7- divākaro.
@Footnote: 1 Ma. amaccasahassehi    2 Sī.,i. pūragaṅgaṃ nadiṃ   3 Sī.,i. āgamissati mayā
@4 khu.apa. 33/123/186 (syā)   5 pāli. vajiratā   6 pāli. sabbattha sampakāseti
@7 pāli. rattindivaṃ
             Guṇānaṃ āyatibhūto        ratanānaṃva sāgaro
             pajjunnoriva bhūtāni       dhammameghena vassati.
             Akkhadasso tadā āsiṃ     nagare haṃsasavhaye
             upecca dhammamassosiṃ      jalajuttamanāmino.
             Ovādakassa bhikkhūnaṃ       sāvakassa katāvino  1-
             guṇaṃ pakāsayantassa        tappayantassa 2- me manaṃ
             sutvā patīto sumano      nimantetvā tathāgataṃ
             sasissaṃ bhojayitvāna       taṃ ṭhānamabhipatthayiṃ.
             Tadā haṃsasamabhāgo        haṃsadundubhinissano
             passathetaṃ mahāmattaṃ       vinicchayavisāradaṃ.
             Patitaṃ pādamūle me       samuggatatanūruhaṃ
             jīmūtavaṇṇaṃ pīṇaṃsaṃ 3-       pasannanayanānanaṃ.
             Parivārena mahatā        rājayuttaṃ mahāyasaṃ
             eso katāvino ṭhānaṃ     pattheti muditāsayo.
             Iminā paṇipātena        cāgena paṇidhīhi ca
             kappasatasahassāni         nupapajjati duggatiṃ.
             Devesu devasobhaggaṃ      manussesu mahantataṃ
             anubhotvāna sesena      nibbānaṃ pāpuṇissati.
             Satasahassito kappe       okkākakulasambhavo
             gotamo nāma gottena    satthā loke bhavissati.
             Tassa dhammesu dāyādo    oraso dhammanimmito
             kappino nāma nāmena     hessati satthu sāvako.
             Tatohaṃ sukataṃ kāraṃ        katvāna jinasāsane
             jahitvā mānusaṃ dehaṃ      tusitaṃ agamāsahaṃ.
@Footnote: 1 ka. satāvino   2 pāli. hāsayantassa  3 pāli. jūmuttavaṇṇaṃ ruciraṃ
             Devamānusarajjāni        sataso 1- anusāsiya
             bārāṇasiyamāsanne       jāto keṇiyajātiyaṃ.
             Sahassaparivārena 2-      sapajāpatiko ahaṃ
             pañcapaccekabuddhānaṃ       satāni samupaṭṭhahiṃ.
             Temāsaṃ bhojayitvāna      pacchādamha ticīvaraṃ
             tato cutā mayaṃ sabbe     ahumha tidasūpagā.
             Puno sabbe manussattaṃ     agamimha tato cutā
             kukkuṭamhi pure jātā     himavantassa passato.
             Kappino nāmahaṃ āsiṃ      rājaputto mahāyaso
             sesāmaccakule jātā     mameva parivārayuṃ.
             Mahārajjasukhaṃ patto       sabbakāmasamiddhimā
             vāṇijehi samakkhātaṃ       buddhuppādamahaṃ suṇiṃ.
             Buddho loke samuppanno   asamo ekapuggalo
             so pakāseti saddhammaṃ     amataṃ sukhamuttamaṃ.
             Suyuttā tassa sissā ca    sumuttā ca anāsavā
             sutvā nesaṃ suvacanaṃ 3-    sakkaritvāna vāṇije.
             Pahāya rajjaṃ sāmacco     nikkhamiṃ buddhamāmako
             nadiṃ disvā mahācandaṃ      pūritaṃ samatittikaṃ.
             Appatiṭṭhaṃ anālambaṃ       duttaraṃ sīghavāhiniṃ
             guṇaṃ saritvā buddhassa      sotthinā samatikkamiṃ.
             Bhavasotaṃ sace buddho      tiṇṇo lokantagū vidū
             etena saccavajjena      gamanaṃ me samijjhatu.
             Yadi santigamo maggo      mokkho caccantikaṃ sukhaṃ
             etena saccavajjena      gamanaṃ me samijjhatu.
@Footnote: 1 pāli. suttaso  2 pāli. satasahassaparivāro 3 pāli. nesaṃpi vacanaṃ
             Saṃgho ce tiṇṇakantāro    puññakkhetto anuttaro
             etena saccavajjena      gamanaṃ me samijjhatu.
             Saha kate saccavare       maggā apagataṃ jalaṃ
             tato sukhena uttiṇṇo     nadītīre manorame.
             Nisinnaṃ addasaṃ buddhaṃ       udentaṃva pabhaṅkaraṃ
             jalantaṃ hemaselaṃva        dīparukkhaṃva jotitaṃ.
             Sasiṃva tārāsahitaṃ         sāvakehi purakkhataṃ
             vāsavaṃ viya vassantaṃ       desanājaladantaraṃ. 1-
             Vanditvāna sahāmacco     ekamantamupāvisiṃ
             tato no āsayaṃ ñatvā    buddho dhammamadesayi.
             Sutvāna dhammaṃ vimalaṃ       avocumha mayaṃ jinaṃ
             pabbājehi mahāvīra       nibbindāmha 2- mayaṃ bhave.
             Savākkhāto bhikkhave dhammo dukkhantakaraṇāya vo
             caratha brahmacariyaṃ         iccāha munisattamo.
             Saha vācāya sabbepi      bhikkhuvesadharā mayaṃ
             ahumha upasampannā       sotāpannāva 3- sāsane.
             Tato jetavanaṃ gantvā     anusāsi vināyako
             anusiṭṭho jinenāhaṃ       arahattamapāpuṇiṃ.
             Tato bhikkhusahassāni       anusāsimahaṃ tadā
             mamānusāsanakarā         tepi āsuṃ anāsavā.
             Jino tasmiṃ guṇe tuṭṭho    etadagge ṭhapesi maṃ
             bhikkhu ovādakānaggo     kappinoti mahājane.
             Satasahasse kataṃ kammaṃ      phalaṃ dassesi me idha
             pamutto 4- saravegova    kilese jhāpayiṃ mama.
@Footnote: 1 pāli. devena jananandana   2 Sī. nibbinnāmha, otiṇṇamhāti tālapotthake
@dissati   3 cha.Ma. ca   4 pāli. sumutto
         Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ patvā pana te sabbeva 1- satthāraṃ pabbajjaṃ yāciṃsu. Satthā te
"etha bhikkhavo"ti āha. Sā eva tesaṃ pabbajjā upasampadā ca ahosi. Satthā
taṃ bhikkhusahassaṃ ādāya ākāsena jetavanaṃ agamāsi. Athekadivasaṃ bhagavā tassantevāsike
bhikkhū āha "kacci bhikkhave kappino bhikkhūnaṃ dhammaṃ desetī"ti. Na bhagavā deseti.
Appossukko diṭṭhadhammasukhavihāramanuyutto viharati, ovādamattampi na detīti. Satthā
theraṃ pakkosāpetvā "saccaṃ kira tvaṃ kappina antevāsikānaṃ ovādamattampi na
desī"ti. Saccaṃ bhagavāti. Brāhmaṇa mā evaṃ kari, ajja paṭṭhāya upagatānaṃ dhammaṃ
desehīti. "sādhu bhante"ti thero satthu vacanaṃ sirasā sampaṭicchitvā ekovādeneva
samaṇasahassaṃ arahatte patiṭṭhāpesi. Tena naṃ satthā paṭipāṭiyā attano sāvake
there ṭhānantare ṭhapento bhikkhuovādakānaṃ aggaṭṭhāne ṭhapesi. Athekadivasaṃ
thero bhikkhuniyo ovadanto:-
                 [547] "anāgataṃ yo paṭikacca passati
                       hitañca atthaṃ ahitañca taṃ dvayaṃ
                       viddesino tassa hitesino vā
                       randhaṃ na passanti samekkhamānā.
         [548] Ānāpānasatī yassa       paripuṇṇā subhāvitā
               anupubbaṃ paricitā         yathā buddhena desitā
               somaṃ lokaṃ pabhāseti      abbhā muttova candimā.
         [549] Odātaṃ vata me cittaṃ     appamāṇaṃ subhāvitaṃ
               nibbiddhaṃ paggahītañca       sabbā obhāsate disā.
         [550] Jīvate vāpi sappañño     api vittaparikkhayo
               paññāya ca alābhena      vittavāpi na jīvati.
@Footnote: 2 Sī.,i. sabbe
         [551] Paññā sutavinicchinī        paññā kittisilokavaḍḍhanī
               paññāsahito naro idha     api dukkhesu sukhāni vindati.
         [552] Nāyaṃ ajjatano dhammo     nacchero napi abbhuto
               yattha jāyetha mīyetha      tattha kiṃ viya abbhutaṃ.
         [553] Anantaraṃ hi jātassa       jīvitā maraṇaṃ dhuvaṃ
               jātā jātā marantīdha     evaṃ dhammā hi pāṇino.
               [554] Na hetadatthāya matassa hoti
                     yaṃ jīvitatthaṃ paraporisānaṃ
                     matamhi ruṇṇaṃ na yaso na lokyaṃ
                     na vaṇṇitaṃ samaṇabrāhmaṇehi.
               [555] Cakkhuṃ sarīraṃ upahanti tena 1-
                     nihīyati vaṇṇabalaṃ matī ca
                     ānandino tassa disā bhavanti
                     hitesino nāssa sukhī bhavanti.
               [556] Tasmā hi iccheyya kule vasante
                     medhāvino ceva bahussute ca
                     yesaṃ hi paññāvibhavena kiccaṃ
                     taranti nāvāya nadiṃva puṇṇan"ti
imā gāthā abhāsi.
      Tattha anāgatanti na āgataṃ, avindanti attho. Paṭikaccāti puretaraṃyeva. Passatīti
oloketi. Atthanti kiccaṃ. Taṃ dvayanti hitāhitaṃ. Viddesinoti amittā.
Hitesinoti mittā. Randhanti chiddaṃ. Samekkhamānāti gavesantā. Idaṃ vuttaṃ hoti:-
yo puggalo attano hitāvahaṃ ahitāvahaṃ tadubhayañca atthaṃ kiccaṃ anāgataṃ asampattaṃ
@Footnote: 1 pāli. roṇṇaṃ
Puretaraṃyeva paññācakkhunā ahaṃ viya passati vīmaṃsati vicāreti, tassa amittā vā
ahitajjhāsayena mittā vā hitajjhāsayena randhaṃ gavesantā na 1- passanti, tādiso
paññavā puggalo acchiddavutti, tasmā tumhehi tathārūpehi bhavitabbanti.
      Idāni ānāpānasatibhāvanāya guṇaṃ dassento tattha tāni yojetuṃ "ānāpānasatī
yassā"ti dutiyaṃ gāthamāha. Tattha ānanti assāso. Apānanti passāso.
Assāsapassāsanimittārammaṇā sati ānāpānasati. Satisīsena cettha taṃsampayuttasamādhi-
bhāvanā adhippetā. Yassāti yassa yogino. Paripuṇṇā subhāvitāti catunnaṃ
satipaṭṭhānānaṃ soḷasannañca ākārānaṃ pāripūriyā sabbaso puṇṇā sattannaṃ bojjhaṅgānaṃ
vijjāvimuttīnañca pāripūriyā suṭṭhu bhāvitā vaḍḍhitā. Anupubbaṃ paricitā,
yathā buddhena desitāti "so satova assasatī"tiādinā 2- yathā bhagavatā desitā,
tathā anupubbaṃ anukkamena paricitā āsevitā bhāvitā. Somaṃ lokaṃ pabhāseti,
abbhā muttova candimāti so yogāvacaro yathā abbhādiupakkilesā vimutto cando
candālokena imaṃ okāsalokaṃ pabhāseti, evaṃ avijjādiupakkilesavimutto ñāṇālokena
attasantānapatitaṃ parasantānapatitañca saṅkhāralokaṃ pabhāseti pakāseti. Tasmā tumhehi
ānāpānasatibhāvanā bhāvetabbāti adhippāyo.
      Idāni attānaṃ nidassanaṃ katvā bhāvanābhiyogassa saphalataṃ dassento "odātaṃ
vata me cittan"ti tatiyaṃ gāthamāha. Tassattho:- nīvaraṇamalavigamato odātaṃ suddhaṃ vata
mama cittaṃ, yathā pamāṇakarā rāgādayo pahīnā, appamāṇañca nibbānaṃ paccakkhaṃ
kataṃ ahosi, tathā bhāvitattā appamāṇaṃ subhāvitaṃ, tato eva catusaccaṃ 3- nibbiddhaṃ
paṭivijjhitaṃ, 4- sakalasaṅkilesapakkhato paggahitañca hutvā 5- dukkhādikā
pubbantādikā ca disā obhāsate tattha vitiṇṇakaṅkhattā sabbadhammesu vigatasammohattā
ca, tasmā tumhehipi evaṃ cittaṃ bhāvetabbanti dasseti.
@Footnote: 1 Sī.,i. ayaṃ saddo na dissati  2 dī. mahā. 10/374/248 mahāsatipaṭṭhānasutta,
@Ma.mū. 12/107/77 kāyānupassanāsatipaṭṭhāna   3 potthakesu cattāri saccānīti pāṭhā
@dissanti  4 Sī. paṭivijjhitāni, i. paṭivijjhitā
@5 Sī....paccakkhato niggahitañca katvā
      Yathā bhāvanāmayā paññā cittamalavisodhanādinā purisassa bahupakārā, evaṃ
itarāpīti dassento "jīvate vāpi sappañño"ti catutthagāthamāha. Tassattho:-
parikkhīṇadhanopi sappaññajātiko itarītarasantosena santuṭṭho anavajjāya jīvikāya
jīvatiyeva. Tassa hi jīvitaṃ jīvitaṃ nāma. Tenāha bhagavā "paññājīviṃ jīvitamāhu
seṭṭhan"ti. 1- Dummedhapuggalo pana paññāya alābhena diṭṭhadhammikaṃ samparāyikañca
atthaṃ virādhento vittavāpi na  jīvati, garahādippattiyā jīvanto nāma na tassa
hoti, anupāyaññutāya vā yathādhigataṃ dhanaṃ nāsento jīvitampi sandhāretuṃ na
sakkotiyeva, tasmā pārihāriyapaññāpi tumhehi appamattehi sampādetabbāti
adhippāyo.
      Idāni paññāya ānisaṃse dassetuṃ "paññā sutavinicchinī"ti pañcamaṃ gāthamāha.
Tattha paññā sutavinicchinīti paññā nāmesā sutassa vinicchayinī, yathāsute sotapathamāgate
atthe "ayaṃ akusalo, ayaṃ kusalo, ayaṃ sāvajjo, ayaṃ anavajjo"tiādinā vinicchayajananī.
Kittisilokavaḍḍhanīti kittiyā sammukhā pasaṃsāya silokassa patthaṭayasabhāvassa vaḍḍhanī,
paññavatoyeva hi kittiādayo viññūnaṃ pāsaṃsabhāvato. Paññāsahitoti pārihāriyapaññāya
vipassanāpaññāya ca yutto. 2- Api dukkhesu sukhāni vindatīti ekantadukkhasabhāvesu
khandhāyatanādīsu sammāpaṭipattiyā yathābhūtasabhāvāvabodhena nirāmisānipi sukhāni paṭilabhati.
      Idāni tāsaṃ bhikkhunīnaṃ aniccatāpaṭisaṃyuttaṃ dhīrabhāvāvahaṃ dhammaṃ kathento "nāyaṃ
ajjatano dhammo"tiādinā sesagāthā abhāsi. Tatrāyaṃ saṅkhepattho:- yvāyaṃ sattānaṃ
jāyanamīyanasabhāvo, ayaṃ dhammo ajjatano adhunāgato na hoti, abhiṇhapavattikatāya
na acchariyo, abbhutapubbatābhāvato nāpi abbhuto. Tasmā yattha jāyetha mīyetha
yasmiṃ loke satto jāyeyya, so ekaṃsena mīyetha, tattha kiṃ viya kiṃ nāma
@Footnote: 1 saṃ.sagā. 15/73/48 vittasutta, 246/258, khu.sutta. 25/184/370 āḷavakasutta
@2 Sī.,i. yuttattā
Abbhutaṃ siyā sabhāvikattā maraṇassa. Na hi khaṇikamaraṇassa kiñci kāraṇaṃ atthi.
Yato anantaraṃ hi jātassa, jīvitā maraṇaṃ dhuraṃ jātassa jātisamanantaraṃ jīvitato
maraṇaṃ ekantikaṃ uppannānaṃ khandhānaṃ ekaṃsena bhijjanato. Yo panettha jīvatīti
lokavohāro, so tadupādānassa anekapaccayāyattatāya anekantiko, yasmā etadevaṃ, 1-
tasmā jātā marantīdha, evaṃ dhammā hi pāṇinoti ayaṃ sattānaṃ pakati, yadidaṃ
jātānaṃ maraṇanti jātiyā maraṇānubandhanataṃ 2- āha.
      Idāni yasmā tāsu bhikkhunīsu kāci sokabandhitacittāpi atthi, tasmā tāsaṃ
sokavinodanaṃ kātuṃ "na hetadatthāyā"tiādi vuttaṃ. Tattha na hetadatthāya matassa
hotīti yaṃ matassa jīvitatthaṃ jīvitanimittaṃ paraporisānaṃ parapuggalānaṃ ruṇṇaṃ, etaṃ
tassa matassa sattassa jīvitatthaṃ 3- tāva tiṭṭhatu, kassacipi atthāya na hoti, ye
pana rudanti, tesampi matamhi matapuggalanimittaṃ ruṇṇaṃ na yaso na lokyaṃ yasāvahaṃ
visuddhāvahañca na hoti. Na vaṇṇitaṃ samaṇabrāhmaṇehīti viññuppasaṭṭhampi na
hoti, athakho viññugarahitamevāti attho.
      Na kevalameteva ye rudato ādīnavā, athakho imepīti dassento "cakkhuṃ
sarīraṃ upahantī"ti gāthaṃ 4- vatvā tato paraṃ sokādianatthapaṭibāhanatthaṃ kalyāṇamitta-
payirupāsanāyaṃ tā niyojento "tasmā"tiādinā 5- osānagāthamāha. Tattha tasmāti
yasmā ruṇṇaṃ rudantassa puggalassa cakkhuṃ sarīrañca upahanti vibādhati, tena
ruṇṇena vaṇṇo balaṃ mati ca nihīyati parihāyati, tassa rudantassa puggalassa
disā sapattā ānandino pamodavanto pītivanto bhavanti. Hitesino mittā dukkhī
dukkhitā bhavanti, tasmā dhammojapaññāya samannāgatattā medhāvino diṭṭhadhammikādiattha-
sannissitassa bāhusaccassa pāripūriyā bahussute attano kule vasante iccheyya
pāṭikaṅkheyya kulūpake kareyya. Yesanti yesaṃ medhāvīnaṃ bahussutānaṃ paṇḍitānaṃ
@Footnote: 1 Sī. tasmā etadavoca, i. yasmā etadavoca 2 Sī.,i. jarāmaraṇānubandhanaṃ
@3 i.,Ma. jīvitaṃ  4 Sī.,i. tāsaṃ  5 Sī.,i. ādikaṃ
Paññāvibhavena paññābalena yathā mahoghassa puṇṇaṃ nadiṃ nāvāya taranti, evaṃ kulaputtā
attano atthakiccaṃ taranti 1- pāraṃ pāpuṇanti, te iccheyya kule vasanteti yojanā.
      Evaṃ thero tāsaṃ bhikkhunīnaṃ dhammaṃ kathetvā vissajjesi, tā therassa ovāde
ṭhatvā sokaṃ vinodetvā yoniso paṭipajjantiyo sadatthaṃ paripūresuṃ.
                   Mahākappinattheragāthāvaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 33 page 198-209. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=4553              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=4553              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=372              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6965              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7112              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7112              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]