ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                  372. 3. Mahākappinattheragāthāvaṇṇanā
      anāgataṃ yo paṭikacca passatītiādikā āyasmato mahākappinattherassa gāthā.
Kā uppatti?
      Ayaṃ kira padumuttarabuddhakāle haṃsavatīnagare kulaghare nibbattitvā viññutaṃ patto
satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ bhikkhuovādakānaṃ aggaṭṭhāne
ṭhapentaṃ disvā tajjaṃ adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi.
      So tattha yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto kassapasammāsambuddha-
kāle bārāṇasiyaṃ kulagehe nibbattitvā viññutaṃ patto purisasahassagaṇajeṭṭhako
@Footnote: 1 pāli. mamāgami

--------------------------------------------------------------------------------------------- page199.

Hutvā gabbhasahassapaṭimaṇḍitaṃ mahantaṃ pariveṇaṃ kārāpesi. Te sabbepi janā yāvajīvaṃ kusalaṃ katvā taṃ upāsakaṃ jeṭṭhakaṃ katvā saputtadārā devaloke nibbattitvā ekaṃ buddhantaraṃ devamanussesu saṃsariṃsu. Tesu gaṇajeṭṭhako amhākaṃ satthu nibbattito puretarameva paccantadese kukkuṭanāmake nagare rājagehe nibbatti, tassa kappinoti nāmaṃ ahosi. Sesapurisā tasmiṃyeva nagare amaccakule nibbattiṃsu. 1- Kappinakumāro pitu accayena chattaṃ ussāpetvā mahākappinarājā nāma jāto. So sutavittakatāya pātova catūhi dvārehi sīghaṃ dūte pesesi "yattha bahussute passatha, tato 2- nivattitvā mayhaṃ ārocethā"ti. Tena ca samayena amhākaṃ satthā loke uppajjitvā sāvatthiyaṃ 3- upanissāya viharati. Tasmiṃ kāle sāvatthīvāsino vāṇijā sāvatthiyaṃ uṭṭhānakabhaṇḍaṃ gahetvā taṃ nagaraṃ gantvā bhaṇḍaṃ paṭisāmetvā "rājānaṃ passissāmā"ti paṇṇākārahatthā rañño ārocāpesuṃ. Te rājā pakkosāpetvā niyyāditapaṇṇākāre vanditvā ṭhite "kuto āgatatthā"ti pucchi. Sāvatthito devāti. Kacci vo raṭṭhaṃ subhikkhaṃ, dhammiko rājāti. Āma devāti. Kīdiso dhammo tumhākaṃ dese idāni pavattatīti. Taṃ deva na sakkā ucchiṭṭhamukhehi 4- kathetunti. Rājā suvaṇṇabhiṅgārena udakaṃ dāpesi. Te mukhaṃ vikkhāletvā dasabalābhimukhā añjaliṃ paggahetvā "deva amhākaṃ dese buddharatanaṃ nāma uppannan"ti āhaṃsu. Rañño "buddho"ti vacane sutamatteyeva sakalasarīraṃ pharamānā pīti uppajji. Tato "buddhoti tātā vadethā"ti āha. Buddhoti deva vadāmāti. 5- Evaṃ tikkhattuṃ vadāpetvā "buddhoti tātā vadethā"ti āha. Buddhoti pade pasanno satasahassaṃ datvā "aparaṃ vadethā"ti pucchi. Deva loke dhammaratanaṃ nāma uppannanti. Tampi sutvā tatheva satasahassaṃ datvā "aparaṃ vadethā"ti pucchi. Deva saṃgharatanaṃ nāma uppannanti. Tampi sutvā tatheva satasahassaṃ datvā "buddhassa @Footnote: 1 Sī.,i. nibbattiṃsu, tesu 2 Ma. passa bahussute, passanto tato 3 cha.Ma. sāvatthiṃ @4 Sī.,i. ucciṭṭhamukhena 5 Sī. buddhoti buddhoti deva vadāmīti, @i.... vadāmāti, saṃ.ṭṭha. 2/223 passitabbaṃ

--------------------------------------------------------------------------------------------- page200.

Bhagavato santike pabbajissāmī"ti tatova nikkhami. Amaccāpi tatheva nikkhamiṃsu. So amaccasahassena 1- saddhiṃ gaṅgātīraṃ patvā "sace satthā sammāsambuddho, imesaṃ assānaṃ khuramattampi mā temetū"ti saccādhiṭṭhānaṃ katvā udakapiṭṭheneva pūraṃ gaṅgā- nadiṃ 2- atikkamitvā aparampi aḍḍhayojanavitthāraṃ nadiṃ tatheva atikkamitvā tatiyaṃ candabhāgaṃ nāma mahānadiṃ patvā tampi tāya eva saccakiriyāya atikkami. Satthāpi taṃdivasaṃ paccūsasamayaṃyeva mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento "ajja mahākappino tiyojanasatikaṃ rajjaṃ pahāya amaccasahassaparivāro mama santike pabbajituṃ āgamissatī"ti disvā "mayā 3- tesaṃ paccuggamanaṃ kātuṃ yuttan"ti pātova sarīrapaṭijagganaṃ katvā bhikkhusaṃghaparivuto sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto sayameva ākāsena gantvā candabhāgāya nadiyā tīre tesaṃ uttaraṇatitthassābhimukhaṭṭhāne mahānigrodhamūle pallaṅkena nisinno chabbaṇṇabuddha- rasmiyo vissajjesi. Te tena titthena uttarantā buddharasmiyo ito cito ca vidhāvantiyo olokento bhagavantaṃ disvā "yaṃ satthāraṃ uddissa mayaṃ āgatā, addhā so eso"ti dassaneneva niṭṭhaṃ gantvā diṭṭhaṭṭhānato paṭṭhāya onamitvā paramanipaccākāraṃ karontā bhagavantaṃ upasaṅkamiṃsu. Rājā bhagavato gopphakesu gahetvā satthāraṃ vanditvā ekamantaṃ nisīdi saddhiṃ amaccasahassena. Satthā tesaṃ dhammaṃ desesi. Desanāpariyosāne saddhiṃ parisāya arahatte patiṭṭhāsi. Tena vuttaṃ apadāne 4-:- "padumuttaro nāma jino sabbadhammāna pāragū udito ajaṭākāse ravīva saradambare. Vacanābhāya bodheti veneyyapadumāni so kilesapaṅkaṃ soseti matiraṃsīhi nāyako. Titthiyānaṃ yase hanti khajjotābhā 5- yathā ravi saccatthābhaṃ pakāseti 6- ratanaṃva 7- divākaro. @Footnote: 1 Ma. amaccasahassehi 2 Sī.,i. pūragaṅgaṃ nadiṃ 3 Sī.,i. āgamissati mayā @4 khu.apa. 33/123/186 (syā) 5 pāli. vajiratā 6 pāli. sabbattha sampakāseti @7 pāli. rattindivaṃ

--------------------------------------------------------------------------------------------- page201.

Guṇānaṃ āyatibhūto ratanānaṃva sāgaro pajjunnoriva bhūtāni dhammameghena vassati. Akkhadasso tadā āsiṃ nagare haṃsasavhaye upecca dhammamassosiṃ jalajuttamanāmino. Ovādakassa bhikkhūnaṃ sāvakassa katāvino 1- guṇaṃ pakāsayantassa tappayantassa 2- me manaṃ sutvā patīto sumano nimantetvā tathāgataṃ sasissaṃ bhojayitvāna taṃ ṭhānamabhipatthayiṃ. Tadā haṃsasamabhāgo haṃsadundubhinissano passathetaṃ mahāmattaṃ vinicchayavisāradaṃ. Patitaṃ pādamūle me samuggatatanūruhaṃ jīmūtavaṇṇaṃ pīṇaṃsaṃ 3- pasannanayanānanaṃ. Parivārena mahatā rājayuttaṃ mahāyasaṃ eso katāvino ṭhānaṃ pattheti muditāsayo. Iminā paṇipātena cāgena paṇidhīhi ca kappasatasahassāni nupapajjati duggatiṃ. Devesu devasobhaggaṃ manussesu mahantataṃ anubhotvāna sesena nibbānaṃ pāpuṇissati. Satasahassito kappe okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. Tassa dhammesu dāyādo oraso dhammanimmito kappino nāma nāmena hessati satthu sāvako. Tatohaṃ sukataṃ kāraṃ katvāna jinasāsane jahitvā mānusaṃ dehaṃ tusitaṃ agamāsahaṃ. @Footnote: 1 ka. satāvino 2 pāli. hāsayantassa 3 pāli. jūmuttavaṇṇaṃ ruciraṃ

--------------------------------------------------------------------------------------------- page202.

Devamānusarajjāni sataso 1- anusāsiya bārāṇasiyamāsanne jāto keṇiyajātiyaṃ. Sahassaparivārena 2- sapajāpatiko ahaṃ pañcapaccekabuddhānaṃ satāni samupaṭṭhahiṃ. Temāsaṃ bhojayitvāna pacchādamha ticīvaraṃ tato cutā mayaṃ sabbe ahumha tidasūpagā. Puno sabbe manussattaṃ agamimha tato cutā kukkuṭamhi pure jātā himavantassa passato. Kappino nāmahaṃ āsiṃ rājaputto mahāyaso sesāmaccakule jātā mameva parivārayuṃ. Mahārajjasukhaṃ patto sabbakāmasamiddhimā vāṇijehi samakkhātaṃ buddhuppādamahaṃ suṇiṃ. Buddho loke samuppanno asamo ekapuggalo so pakāseti saddhammaṃ amataṃ sukhamuttamaṃ. Suyuttā tassa sissā ca sumuttā ca anāsavā sutvā nesaṃ suvacanaṃ 3- sakkaritvāna vāṇije. Pahāya rajjaṃ sāmacco nikkhamiṃ buddhamāmako nadiṃ disvā mahācandaṃ pūritaṃ samatittikaṃ. Appatiṭṭhaṃ anālambaṃ duttaraṃ sīghavāhiniṃ guṇaṃ saritvā buddhassa sotthinā samatikkamiṃ. Bhavasotaṃ sace buddho tiṇṇo lokantagū vidū etena saccavajjena gamanaṃ me samijjhatu. Yadi santigamo maggo mokkho caccantikaṃ sukhaṃ etena saccavajjena gamanaṃ me samijjhatu. @Footnote: 1 pāli. suttaso 2 pāli. satasahassaparivāro 3 pāli. nesaṃpi vacanaṃ

--------------------------------------------------------------------------------------------- page203.

Saṃgho ce tiṇṇakantāro puññakkhetto anuttaro etena saccavajjena gamanaṃ me samijjhatu. Saha kate saccavare maggā apagataṃ jalaṃ tato sukhena uttiṇṇo nadītīre manorame. Nisinnaṃ addasaṃ buddhaṃ udentaṃva pabhaṅkaraṃ jalantaṃ hemaselaṃva dīparukkhaṃva jotitaṃ. Sasiṃva tārāsahitaṃ sāvakehi purakkhataṃ vāsavaṃ viya vassantaṃ desanājaladantaraṃ. 1- Vanditvāna sahāmacco ekamantamupāvisiṃ tato no āsayaṃ ñatvā buddho dhammamadesayi. Sutvāna dhammaṃ vimalaṃ avocumha mayaṃ jinaṃ pabbājehi mahāvīra nibbindāmha 2- mayaṃ bhave. Savākkhāto bhikkhave dhammo dukkhantakaraṇāya vo caratha brahmacariyaṃ iccāha munisattamo. Saha vācāya sabbepi bhikkhuvesadharā mayaṃ ahumha upasampannā sotāpannāva 3- sāsane. Tato jetavanaṃ gantvā anusāsi vināyako anusiṭṭho jinenāhaṃ arahattamapāpuṇiṃ. Tato bhikkhusahassāni anusāsimahaṃ tadā mamānusāsanakarā tepi āsuṃ anāsavā. Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ bhikkhu ovādakānaggo kappinoti mahājane. Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha pamutto 4- saravegova kilese jhāpayiṃ mama. @Footnote: 1 pāli. devena jananandana 2 Sī. nibbinnāmha, otiṇṇamhāti tālapotthake @dissati 3 cha.Ma. ca 4 pāli. sumutto

--------------------------------------------------------------------------------------------- page204.

Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ patvā pana te sabbeva 1- satthāraṃ pabbajjaṃ yāciṃsu. Satthā te "etha bhikkhavo"ti āha. Sā eva tesaṃ pabbajjā upasampadā ca ahosi. Satthā taṃ bhikkhusahassaṃ ādāya ākāsena jetavanaṃ agamāsi. Athekadivasaṃ bhagavā tassantevāsike bhikkhū āha "kacci bhikkhave kappino bhikkhūnaṃ dhammaṃ desetī"ti. Na bhagavā deseti. Appossukko diṭṭhadhammasukhavihāramanuyutto viharati, ovādamattampi na detīti. Satthā theraṃ pakkosāpetvā "saccaṃ kira tvaṃ kappina antevāsikānaṃ ovādamattampi na desī"ti. Saccaṃ bhagavāti. Brāhmaṇa mā evaṃ kari, ajja paṭṭhāya upagatānaṃ dhammaṃ desehīti. "sādhu bhante"ti thero satthu vacanaṃ sirasā sampaṭicchitvā ekovādeneva samaṇasahassaṃ arahatte patiṭṭhāpesi. Tena naṃ satthā paṭipāṭiyā attano sāvake there ṭhānantare ṭhapento bhikkhuovādakānaṃ aggaṭṭhāne ṭhapesi. Athekadivasaṃ thero bhikkhuniyo ovadanto:- [547] "anāgataṃ yo paṭikacca passati hitañca atthaṃ ahitañca taṃ dvayaṃ viddesino tassa hitesino vā randhaṃ na passanti samekkhamānā. [548] Ānāpānasatī yassa paripuṇṇā subhāvitā anupubbaṃ paricitā yathā buddhena desitā somaṃ lokaṃ pabhāseti abbhā muttova candimā. [549] Odātaṃ vata me cittaṃ appamāṇaṃ subhāvitaṃ nibbiddhaṃ paggahītañca sabbā obhāsate disā. [550] Jīvate vāpi sappañño api vittaparikkhayo paññāya ca alābhena vittavāpi na jīvati. @Footnote: 2 Sī.,i. sabbe

--------------------------------------------------------------------------------------------- page205.

[551] Paññā sutavinicchinī paññā kittisilokavaḍḍhanī paññāsahito naro idha api dukkhesu sukhāni vindati. [552] Nāyaṃ ajjatano dhammo nacchero napi abbhuto yattha jāyetha mīyetha tattha kiṃ viya abbhutaṃ. [553] Anantaraṃ hi jātassa jīvitā maraṇaṃ dhuvaṃ jātā jātā marantīdha evaṃ dhammā hi pāṇino. [554] Na hetadatthāya matassa hoti yaṃ jīvitatthaṃ paraporisānaṃ matamhi ruṇṇaṃ na yaso na lokyaṃ na vaṇṇitaṃ samaṇabrāhmaṇehi. [555] Cakkhuṃ sarīraṃ upahanti tena 1- nihīyati vaṇṇabalaṃ matī ca ānandino tassa disā bhavanti hitesino nāssa sukhī bhavanti. [556] Tasmā hi iccheyya kule vasante medhāvino ceva bahussute ca yesaṃ hi paññāvibhavena kiccaṃ taranti nāvāya nadiṃva puṇṇan"ti imā gāthā abhāsi. Tattha anāgatanti na āgataṃ, avindanti attho. Paṭikaccāti puretaraṃyeva. Passatīti oloketi. Atthanti kiccaṃ. Taṃ dvayanti hitāhitaṃ. Viddesinoti amittā. Hitesinoti mittā. Randhanti chiddaṃ. Samekkhamānāti gavesantā. Idaṃ vuttaṃ hoti:- yo puggalo attano hitāvahaṃ ahitāvahaṃ tadubhayañca atthaṃ kiccaṃ anāgataṃ asampattaṃ @Footnote: 1 pāli. roṇṇaṃ

--------------------------------------------------------------------------------------------- page206.

Puretaraṃyeva paññācakkhunā ahaṃ viya passati vīmaṃsati vicāreti, tassa amittā vā ahitajjhāsayena mittā vā hitajjhāsayena randhaṃ gavesantā na 1- passanti, tādiso paññavā puggalo acchiddavutti, tasmā tumhehi tathārūpehi bhavitabbanti. Idāni ānāpānasatibhāvanāya guṇaṃ dassento tattha tāni yojetuṃ "ānāpānasatī yassā"ti dutiyaṃ gāthamāha. Tattha ānanti assāso. Apānanti passāso. Assāsapassāsanimittārammaṇā sati ānāpānasati. Satisīsena cettha taṃsampayuttasamādhi- bhāvanā adhippetā. Yassāti yassa yogino. Paripuṇṇā subhāvitāti catunnaṃ satipaṭṭhānānaṃ soḷasannañca ākārānaṃ pāripūriyā sabbaso puṇṇā sattannaṃ bojjhaṅgānaṃ vijjāvimuttīnañca pāripūriyā suṭṭhu bhāvitā vaḍḍhitā. Anupubbaṃ paricitā, yathā buddhena desitāti "so satova assasatī"tiādinā 2- yathā bhagavatā desitā, tathā anupubbaṃ anukkamena paricitā āsevitā bhāvitā. Somaṃ lokaṃ pabhāseti, abbhā muttova candimāti so yogāvacaro yathā abbhādiupakkilesā vimutto cando candālokena imaṃ okāsalokaṃ pabhāseti, evaṃ avijjādiupakkilesavimutto ñāṇālokena attasantānapatitaṃ parasantānapatitañca saṅkhāralokaṃ pabhāseti pakāseti. Tasmā tumhehi ānāpānasatibhāvanā bhāvetabbāti adhippāyo. Idāni attānaṃ nidassanaṃ katvā bhāvanābhiyogassa saphalataṃ dassento "odātaṃ vata me cittan"ti tatiyaṃ gāthamāha. Tassattho:- nīvaraṇamalavigamato odātaṃ suddhaṃ vata mama cittaṃ, yathā pamāṇakarā rāgādayo pahīnā, appamāṇañca nibbānaṃ paccakkhaṃ kataṃ ahosi, tathā bhāvitattā appamāṇaṃ subhāvitaṃ, tato eva catusaccaṃ 3- nibbiddhaṃ paṭivijjhitaṃ, 4- sakalasaṅkilesapakkhato paggahitañca hutvā 5- dukkhādikā pubbantādikā ca disā obhāsate tattha vitiṇṇakaṅkhattā sabbadhammesu vigatasammohattā ca, tasmā tumhehipi evaṃ cittaṃ bhāvetabbanti dasseti. @Footnote: 1 Sī.,i. ayaṃ saddo na dissati 2 dī. mahā. 10/374/248 mahāsatipaṭṭhānasutta, @Ma.mū. 12/107/77 kāyānupassanāsatipaṭṭhāna 3 potthakesu cattāri saccānīti pāṭhā @dissanti 4 Sī. paṭivijjhitāni, i. paṭivijjhitā @5 Sī....paccakkhato niggahitañca katvā

--------------------------------------------------------------------------------------------- page207.

Yathā bhāvanāmayā paññā cittamalavisodhanādinā purisassa bahupakārā, evaṃ itarāpīti dassento "jīvate vāpi sappañño"ti catutthagāthamāha. Tassattho:- parikkhīṇadhanopi sappaññajātiko itarītarasantosena santuṭṭho anavajjāya jīvikāya jīvatiyeva. Tassa hi jīvitaṃ jīvitaṃ nāma. Tenāha bhagavā "paññājīviṃ jīvitamāhu seṭṭhan"ti. 1- Dummedhapuggalo pana paññāya alābhena diṭṭhadhammikaṃ samparāyikañca atthaṃ virādhento vittavāpi na jīvati, garahādippattiyā jīvanto nāma na tassa hoti, anupāyaññutāya vā yathādhigataṃ dhanaṃ nāsento jīvitampi sandhāretuṃ na sakkotiyeva, tasmā pārihāriyapaññāpi tumhehi appamattehi sampādetabbāti adhippāyo. Idāni paññāya ānisaṃse dassetuṃ "paññā sutavinicchinī"ti pañcamaṃ gāthamāha. Tattha paññā sutavinicchinīti paññā nāmesā sutassa vinicchayinī, yathāsute sotapathamāgate atthe "ayaṃ akusalo, ayaṃ kusalo, ayaṃ sāvajjo, ayaṃ anavajjo"tiādinā vinicchayajananī. Kittisilokavaḍḍhanīti kittiyā sammukhā pasaṃsāya silokassa patthaṭayasabhāvassa vaḍḍhanī, paññavatoyeva hi kittiādayo viññūnaṃ pāsaṃsabhāvato. Paññāsahitoti pārihāriyapaññāya vipassanāpaññāya ca yutto. 2- Api dukkhesu sukhāni vindatīti ekantadukkhasabhāvesu khandhāyatanādīsu sammāpaṭipattiyā yathābhūtasabhāvāvabodhena nirāmisānipi sukhāni paṭilabhati. Idāni tāsaṃ bhikkhunīnaṃ aniccatāpaṭisaṃyuttaṃ dhīrabhāvāvahaṃ dhammaṃ kathento "nāyaṃ ajjatano dhammo"tiādinā sesagāthā abhāsi. Tatrāyaṃ saṅkhepattho:- yvāyaṃ sattānaṃ jāyanamīyanasabhāvo, ayaṃ dhammo ajjatano adhunāgato na hoti, abhiṇhapavattikatāya na acchariyo, abbhutapubbatābhāvato nāpi abbhuto. Tasmā yattha jāyetha mīyetha yasmiṃ loke satto jāyeyya, so ekaṃsena mīyetha, tattha kiṃ viya kiṃ nāma @Footnote: 1 saṃ.sagā. 15/73/48 vittasutta, 246/258, khu.sutta. 25/184/370 āḷavakasutta @2 Sī.,i. yuttattā

--------------------------------------------------------------------------------------------- page208.

Abbhutaṃ siyā sabhāvikattā maraṇassa. Na hi khaṇikamaraṇassa kiñci kāraṇaṃ atthi. Yato anantaraṃ hi jātassa, jīvitā maraṇaṃ dhuraṃ jātassa jātisamanantaraṃ jīvitato maraṇaṃ ekantikaṃ uppannānaṃ khandhānaṃ ekaṃsena bhijjanato. Yo panettha jīvatīti lokavohāro, so tadupādānassa anekapaccayāyattatāya anekantiko, yasmā etadevaṃ, 1- tasmā jātā marantīdha, evaṃ dhammā hi pāṇinoti ayaṃ sattānaṃ pakati, yadidaṃ jātānaṃ maraṇanti jātiyā maraṇānubandhanataṃ 2- āha. Idāni yasmā tāsu bhikkhunīsu kāci sokabandhitacittāpi atthi, tasmā tāsaṃ sokavinodanaṃ kātuṃ "na hetadatthāyā"tiādi vuttaṃ. Tattha na hetadatthāya matassa hotīti yaṃ matassa jīvitatthaṃ jīvitanimittaṃ paraporisānaṃ parapuggalānaṃ ruṇṇaṃ, etaṃ tassa matassa sattassa jīvitatthaṃ 3- tāva tiṭṭhatu, kassacipi atthāya na hoti, ye pana rudanti, tesampi matamhi matapuggalanimittaṃ ruṇṇaṃ na yaso na lokyaṃ yasāvahaṃ visuddhāvahañca na hoti. Na vaṇṇitaṃ samaṇabrāhmaṇehīti viññuppasaṭṭhampi na hoti, athakho viññugarahitamevāti attho. Na kevalameteva ye rudato ādīnavā, athakho imepīti dassento "cakkhuṃ sarīraṃ upahantī"ti gāthaṃ 4- vatvā tato paraṃ sokādianatthapaṭibāhanatthaṃ kalyāṇamitta- payirupāsanāyaṃ tā niyojento "tasmā"tiādinā 5- osānagāthamāha. Tattha tasmāti yasmā ruṇṇaṃ rudantassa puggalassa cakkhuṃ sarīrañca upahanti vibādhati, tena ruṇṇena vaṇṇo balaṃ mati ca nihīyati parihāyati, tassa rudantassa puggalassa disā sapattā ānandino pamodavanto pītivanto bhavanti. Hitesino mittā dukkhī dukkhitā bhavanti, tasmā dhammojapaññāya samannāgatattā medhāvino diṭṭhadhammikādiattha- sannissitassa bāhusaccassa pāripūriyā bahussute attano kule vasante iccheyya pāṭikaṅkheyya kulūpake kareyya. Yesanti yesaṃ medhāvīnaṃ bahussutānaṃ paṇḍitānaṃ @Footnote: 1 Sī. tasmā etadavoca, i. yasmā etadavoca 2 Sī.,i. jarāmaraṇānubandhanaṃ @3 i.,Ma. jīvitaṃ 4 Sī.,i. tāsaṃ 5 Sī.,i. ādikaṃ

--------------------------------------------------------------------------------------------- page209.

Paññāvibhavena paññābalena yathā mahoghassa puṇṇaṃ nadiṃ nāvāya taranti, evaṃ kulaputtā attano atthakiccaṃ taranti 1- pāraṃ pāpuṇanti, te iccheyya kule vasanteti yojanā. Evaṃ thero tāsaṃ bhikkhunīnaṃ dhammaṃ kathetvā vissajjesi, tā therassa ovāde ṭhatvā sokaṃ vinodetvā yoniso paṭipajjantiyo sadatthaṃ paripūresuṃ. Mahākappinattheragāthāvaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 33 page 198-209. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=4553&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=4553&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=372              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6965              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7112              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7112              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]