ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    374. 5. Kappattheragāthāvaṇṇanā
      nānākulamalasampuṇṇotiādikā āyasmato kappattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
siddhatthassa bhagavato kāle vibhavasampanne kule nibbattitvā pitu accayena viññutaṃ
patto nānāvirāgavaṇṇavicittehi vatthehi anekavidhehi ābharaṇehi nānāvidhehi
maṇiratanehi bahuvidhehi pupphadāmamālādīhi ca kapparukakhaṃ nāma alaṅkaritvā tena satthu
thūpaṃ pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde
magadharaṭṭhe maṇḍalikarājakule nibbattitvā pitu accayena rajje patiṭṭhito kāmesu
ativiya ratto giddho hutvā viharati. Taṃ satthā mahākaruṇāsamāpattito vuṭṭhāya
@Footnote: 1 cha.Ma. obhāsagāthā

--------------------------------------------------------------------------------------------- page219.

Lokaṃ volokento ñāṇajāle paññāyamānaṃ disvā "kiṃ nu kho bhavissatī"ti āvajjento "esa mama santike asubhakathaṃ sutvā kāmesu virattacitto hutvā pabbajitvā arahattaṃ pāpuṇissatī"ti ñatvā ākāsena tattha gantvā:- [567] "nānākulamalasampuṇṇo mahāukkārasambhavo candanikaṃva paripakkaṃ 1- mahāgaṇḍo mahāvaṇo. [568] Pubbaruhirasampuṇṇo gūthakūpena gāḷhito āpopaggharaṇī 2- kāyo sadā sandati pūtikaṃ. [569] Saṭṭhikaṇḍarasambandho maṃsalepanalepito cammakañcukasannaddho pūtikāyo niratthako. [570] Aṭṭhisaṅghātaghaṭito nhārusuttanibandhano nekesaṃ saṅgatībhāvā kappeti iriyāpathaṃ. [571] Dhuvappayāto maraṇassa 3- maccurājassa santike idheva chaḍḍayitvāna yenakāmaṅgamo naro. [572] Avijjāya nivuto kāyo catuganthena ganthito oghasaṃsīdano kāyo anusayajālamotthato. [573] Pañcanīvaraṇe yutto vitakkena samappito taṇhāmūlenānugato mohacchādanachādito. [574] Evāyaṃ vattatī 4- kāyo kammayantena yantito sampatti ca vipatyantā nānābhāvo vipajjati. [575] Yemaṃ kāyaṃ mamāyanti andhabālā puthujjanā vaḍḍhenti kaṭasiṃ ghoraṃ ādiyanti punabbhavaṃ. [576] Yemaṃ kāyaṃ vivajjenti gūthalittaṃva pannagaṃ bhavamūlaṃ vamitvāna parinibbissantyanāsavā"ti @Footnote: 1 ka. paripattaṃ 2 cha.Ma. āpopaggharaṇo 3 cha.Ma. maraṇāya 4 cha.Ma. vattate

--------------------------------------------------------------------------------------------- page220.

Imāhi gāthāhi tassa asubhakathaṃ kathesi. So satthu sammukhā anekākāravokāraṃ yāthāvato sarīrasabhāvavibhāvanaṃ asubhakathaṃ sutvā sakena kāyena aṭṭiyamāno harāyamāno jigucchamāno saṃviggahadayo satthāraṃ vanditvā "labheyyāhaṃ bhante bhagavato santike pabbajjan"ti pabbajjaṃ yāci. Satthā samīpe ṭhitamaññataraṃ bhikkhuṃ āṇāpesi "gaccha bhikkhu imaṃ pabbājetvā upasampādetvā ānehī"ti. So taṃ tacapañcakakammaṭṭhānaṃ datvā pabbājesi. So khuraggeyeva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:- "siddhatthassa bhagavato thūpaseṭṭhassa sammukhā vicittadusse laggetvā 2- kapparukkhaṃ ṭhapesahaṃ. Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ sobhayanto mama dvāraṃ 3- kapparukkho patiṭṭhati. Ahañca parisā ceva ye keci samavassikā 4- tamhā dussaṃ gahetvāna nivāsema mayaṃ sadā. 5- Catunnavutito kappe yaṃ rukkhaṃ ṭhapayiṃ ahaṃ duggatiṃ nābhijānāmi kapparukakhassidaṃ phalaṃ. Ito ca sattame kappe sucelā aṭṭha khattiyā sattaratanasampannā cakkavattī mahabbalā. Paṭisambhidā catasso .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā laddhūpasampado satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno aññaṃ byākaronto tā eva gāthā abhāsi. Teneva tā theragāthā nāma jātā. @Footnote: 1 khu.apa. 32/108/129 kapparukkhiyattherāpadāna 2 cha.Ma. lagetvā 3 pāli. dvāre @4 cha.Ma. mamavassitā 5 pāli. tadā

--------------------------------------------------------------------------------------------- page221.

Tattha nānākulamalasampuṇṇoti nānākulehi nānābhāgehi malehi sampuṇṇo, kesalomādinānāvidhaasucikoṭṭhāsabharitoti attho. Mahāukkārasambhavoti ukkāro vuccati vaccakūpaṃ. Yattakavayā 1- mātā, tattakaṃ kālaṃ kārapariseditavaccakūpasadisatāya 2- mātu kucchi idha "mahāukkāro"ti adhippeto. So kucchi sambhavo uppattiṭṭhānaṃ etassāti mahāukkārasambhavo. Candanikaṃvāti candanikaṃ nāma ucchiṭṭhodakagabbhamalādīnaṃ chaḍḍanaṭṭhānaṃ, yaṃ jaṇṇumattaṃ asucibharitampi hoti, tādisanti attho. Paripakkanti pariṇataṃ purāṇaṃ. Tena yathā caṇḍālagāmadvāre nidāghasamaye thullaphusitake deve vassante udakena samupabyūḷhamuttakarīsaaṭṭhicammanhārukhaṇḍakheḷasiṅghāṇikādinānākuṇapabharitaṃ kaddamodakāluḷitaṃ katipayadivasātikkamena sañjātakimikulākulaṃ 3- suriyātapasantāpakuthitaṃ upari pheṇapubbuḷakāni muñcantaṃ abhinīlavaṇṇaṃ paramaduggandhaṃ jegucchaṃ candanikāvāṭaṃ neva upagantuṃ, na daṭṭhuṃ araharūpaṃ hutvā tiṭṭhati, tathārūpoyaṃ kāyoti dasseti. Sadā dukkhatāmūlayogato asucipaggharaṇato uppādajarāmaraṇehi uddhumāyanaparipaccana- bhijjanasabhāvattā ca mahanto gaṇḍo viyāti mahāgaṇḍo. Sabbatthakameva dukkha- vedanānubaddhattā gaṇḍānaṃ sahanato asucivissandanato ca mahanto vaṇo viyāti mahāvaṇo. Gūthakūpena gāḷhitoti vaccakūpena vacceneva vā bharito. "gūthakūpa- nigāḷhito"tipi 4- pāli, vaccakūpato nikkhantoti attho. Āpopaggharaṇī kāyo, sadā sandati pūtikanti ayaṃ kāyo āpodhātuyā sadā paggharaṇasīlo, tañca kho pittasemha- sedamuttādikaṃ pūtikaṃ asuciṃyeva sandati, na kadāci sucinti attho. Saṭṭhikaṇḍarasambandhoti gīvāya uparimabhāgato paṭṭhāya sarīraṃ vinaddhamānā sarīrassa purimapacchimadakkhiṇavāmapassesu paccekaṃ pañca pañca katvā vīsati, hatthapāde vinaddhamānā tesaṃ purimapacchimapassesu pañca pañca katvā cattālīsāti saṭṭhiyā kaṇḍarehi mahānhārūhi sabbaso baddho vinaddhoti saṭṭhikaṇḍarasambandho. Maṃsa- lepanalepitoti maṃsasaṅkhātena lepanena litto, navamaṃsapesisatānulittoti attho. @Footnote: 1 Sī.,Ma. yattakaṃ ca yā 2 i. aparisodhitavaccakūpasadisatāya 3 Sī.,i. sañchādita... @4 Sī. gūthakūpe nibāhitotipi

--------------------------------------------------------------------------------------------- page222.

Cammakañcukasannaddhoti cammasaṅkhātena kañcukena sabbaso onaddho pariyonaddho paricchinno. Pūtikāyoti sabbaso pūtigandhiko kāyo. Niratthakoti nippayojano. Aññesaṃ hi pāṇīnaṃ kāyo cammādiviniyogena siyā sappayojano, na tathā manussakāyoti. Aṭṭhisaṅghātaghaṭitoti atirekatisatānaṃ aṭṭhīnaṃ saṅghātena ghaṭito sambandho. Nhārusutta- nibandhanoti suttasadisehi navahi nhārusatehi nibandhito. Nekesaṃ saṅgatībhāvāti catu- mahābhūtajīvitindriyaassāsapassāsaviññāṇādīnaṃ samavāyasambandhena suttamerakasamavāyena 1- yantaṃ viya ṭhānādiiriyāpathaṃ kappeti. Dhuvappayāto maraṇassāti maraṇassa atthāya ekantagamano, nibbattito paṭṭhāya maraṇaṃ pati pavatto, 2- tatoeva maccurājassa maraṇassa santike ṭhito. Idheva chaḍḍayitvānāti imasmiṃyeva loke kāyaṃ chaḍḍetvā, yathārucitaṭṭhānagāmī ayaṃ satto, tasmā "pahāya gamanīyo ayaṃ kāyo"ti evampi saṅgo na kātabboti dasseti. Avijjāya nivutoti avijjānīvaraṇena nivuto paṭicchāditādīnavo 3-, aññathā ko ettha saṅgaṃ janeyyāti adhippāyo. Catuganthenāti abhijjhākāyaganthādinā catubbidhena ganthena ganthito, ganthaniyabhāvena vinaddhito. Oghasaṃsīdanoti oghaniyabhāvena kāmoghādīsu catūsu oghesu saṃsīdanako. Appahīnabhāvena santāne anu anu sentīti anusayā, kāmarāgādayo anusayā. Tesaṃ jālena otthato abhibhūtoti anusayajālamotthato 4-. Makāro padasandhikaro, gāthāsukhatthaṃ dīghaṃ katvā vuttaṃ. Kāmacchandādinā pañcavidhena nīvaraṇena yutto adhimuttoti pañcanīvaraṇe yutto, karaṇatthe bhummavacanaṃ. Kāmavitakkādinā micchāvitakkena samappito samassitoti vitakkena samappito. Taṇhāmūlenānugatoti taṇhāsaṅkhātena bhavamūlena anubaddho. Mohacchādanachāditoti sammohasaṅkhātena āvaraṇena paliguṇṭhito. Sabbametaṃ saviññāṇakaṃ karajakāyaṃ sandhāya vadati. Saviññāṇako hi attabhāvo "ucchinnabhavanettiko bhikkhave tathāgatassa kāyo @Footnote: 1 Sī.,i. suttaperakasamavāyena 2 Sī.,i. pavattito 3 Sī.,i. paṭicchādito, tato @4 cha.Ma. anusayājālamotthato

--------------------------------------------------------------------------------------------- page223.

Tiṭṭhati, 1- ayañceva kāyo bahiddhā ca nāmarūpan"tiādīsu kāyoti vuccati, evāyaṃ vattatī kāyoti evaṃ "nānākulamalasampuṇṇo"tiādinā "avijjāya nivuto"tiādinā ca vuttappakārena ayaṃ kāyo vattati, vattanto ca kammayantena sukatadukkaṭena kammasaṅkhātena yantena yantito saṅghaṭito, yathā vā khemantaṃ gantuṃ na sakkoti, tathā saṅkhobhito 2- sugatiduggatīsu vattati paribbhamati. Sampatti ca vipatyantāti yā ettha sampatti, sā vipattipariyosānā. Sabbaṃ hi yobbanaṃ jarāpariyosānaṃ, sabbaṃ ārogyaṃ byādhipariyosānaṃ, sabbaṃ jīvitaṃ maraṇapariyosānaṃ, sabbo samāgamo viyoga- pariyosāno. Tenāha "nānābhāvo vipajjatī"ti. Nānābhāvoti vinābhāvo vippayogo, so kadāci vippayuñjakassa vasena, kadāci vippayuñjitabbassa vasenāti vividhaṃ pajjati pāpuṇiyati. Yemaṃ kāyaṃ mamāyantīti ye andhabālā puthujjanā evaṃ asubhaṃ aniccaṃ adhuvaṃ dukkhaṃ asāraṃ imaṃ kāyaṃ "mama idan"ti gaṇhantā mamāyanti chandarāgaṃ uppādenti, te jātiādīhi nirayādīhi ca ghoraṃ bhayānakaṃ apaṇḍitehi abhiramitabbato kaṭasisaṅkhātaṃ saṃsāraṃ punappunaṃ jananamaraṇādīhi 3- vaḍḍhenti, tenāha "ādiyanti punabbhavan"ti. Yemaṃ kāyaṃ vivajjenti, gūthalittaṃva pannaganti yathā nāma puriso sukhakāmo jīvitukāmo gūthagataṃ āsīvisaṃ disvā jigucchaniyatāya vā sappaṭibhayatāya vā vivajjeti na allīyati, evamevaṃ ye paṇḍitā kulaputtā asucibhāvena jegucchaṃ aniccādibhāvena sappaṭibhayaṃ imaṃ kāyaṃ vivajjenti chandarāgappahānena pajahanti, te bhavamūlaṃ avijjaṃ bhavataṇhañca vamitvā chaḍḍetvā accantameva pahāya tato eva sabbaso anāsavā saupādisesāya anupādisesāya ca nibbānadhātuyā parinibbāyissantīti. Kappattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 dī.Sī. 9/147/46 brahmajālasutta 2 Sī.,i. saṅkocito 3 Ma. jarāmaraṇādīhi


             The Pali Atthakatha in Roman Book 33 page 218-223. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=5034&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=5034&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=374              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7015              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7165              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7165              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]