ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                  376. 7. Gotamattheragāthāvaṇṇanā 3-
      vijāneyya sakaṃ atthantiādikā āyasmato aparassa gotamattherassa gāthā.
Kā uppatti?
      Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā amhākaṃ bhagavato uppattito puretarameva sāvatthiyaṃ udiccabrāhmaṇakule
nibbattitvā vayappatto tiṇṇaṃ vedānaṃ pāragū hutvā vādamaggaṃ uggahetvā
attano vādassa upari uttariṃ vadantaṃ alabhanto tehi tehi viggāhikakathaṃ anuyutto
vicarati. Atha amhākaṃ bhagavā loke uppajjitvā pavattitavaradhammacakko anupubbena
yasādike veneyye vinetvā anāthapiṇḍikassa abhiyācanāya sāvatthiṃ upagacchi. Tadā
satthu jetavanapaṭiggahe paṭiladdhasaddho satthāraṃ upasaṅkamitvā dhammaṃ sutvā pabbajjaṃ
yāci. Satthā aññataraṃ piṇḍacārikaṃ bhikkhuṃ āṇāpesi "bhikkhu imaṃ pabbājehī"ti.
@Footnote: 1 Sī. pariyosāne  2 Sī.,i. khayavayagamaneneva  3 cha.Ma. (apara) gotamattheragāthāvaṇṇanā
So tena pabbājiyamāno khuraggeyeva arahattaṃ pāpuṇitvā kosalajanapadaṃ gantvā
tattha ciraṃ vasitvā puna sāvatthiṃ paccāgami. Taṃ bahū ñātakā brāhmaṇamahāsālā
upasaṅkamitvā payirupāsitvā nisinnā 1- "imasmiṃ loke bahū samaṇabrāhmaṇā saṃsāre
suddhivādā, tesu katamesaṃ nu kho vādo niyyāniko, kathaṃ paṭipajjanto saṃsārato
sujjhatī"ti pucchiṃsu. Thero tesaṃ tamatthaṃ pakāsento:-
         [587] "vijāneyya sakaṃ atthaṃ      avalokeyyātha pāvacanaṃ
               yañcettha assa paṭirūpaṃ      sāmaññaṃ ajjhūpagatassa.
         [588] Mittaṃ idheva 2- kalyāṇaṃ    sikkhā vipulaṃ samādānaṃ
               sussūsā ca garūnaṃ          etaṃ samaṇassa paṭirūpaṃ.
         [589] Buddhesu sagāravatā        dhamme apaciti yathābhūtaṃ
               saṃghe ca cittīkāro        etaṃ samaṇassa paṭirūpaṃ.
         [590] Ācāragocare yutto      ājīvo sodhito agārayho
               cittassa ca saṇṭhapanaṃ        etaṃ samaṇassa paṭirūpaṃ.
         [591] Cārittaṃ atha vārittaṃ       iriyāpathiyaṃ pasādaniyaṃ
               adhicitte ca āyogo      etaṃ samaṇassa paṭirūpaṃ.
         [592] Āraññakāni senāsanāni    pantāni appasaddāni
               bhajitabbāni muninā         etaṃ samaṇassa paṭirūpaṃ.
         [593] Sīlañca bāhusaccañca        dhammānaṃ pavicayo yathābhūtaṃ
               saccānaṃ abhisamayo         etaṃ samaṇassa paṭirūpaṃ.
         [594] Bhāveyya ca aniccanti      anattasaññaṃ asubhasaññañca
               lokamhi ca anabhiratiṃ        etaṃ samaṇassa paṭirūpaṃ.
         [595] Bhāveyya ca bojjhaṅge     iddhipādāni indriyabalāni
               aṭṭhaṅgamaggamariyaṃ          etaṃ samaṇassa paṭirūpaṃ.
@Footnote: 1 Sī.,i. bahū ñātakā nisinnaṃ               2 cha.Ma. idha ca
         [596] Taṇhaṃ pajaheyya muni        samūlake āsave padāleyya
               vihareyya vippamutto       etaṃ samaṇassa paṭirūpan"ti
imā gāthā abhāsi.
      Tattha vijāneyya sakaṃ atthanti viññūjātiko puriso attano atthaṃ yāthāvato
vicāretvā jāneyya. Vicārento ca avalokeyyātha pāvacanaṃ idha loke puthusamaṇa-
brāhmaṇehi sammāsambuddhena ca pavuttaṃ pāvacanaṃ, samayo. Tattha yaṃ niyyānikaṃ,
taṃ olokeyya paññācakkhunā passeyya. Ime hi nānātitthiyā samaṇabrāhmaṇā
anicce "aniccan"ti anattani "attā"ti asuddhimaggañca "suddhimaggo"ti micchā-
bhinivesino aññamaññañca viruddhavādā, 1- tasmā nesaṃ vādo aniyyāniko, sammā-
sambuddho pana "sabbe saṅkhārā aniccā, sabbe dhammā anattā, santaṃ nibbānan"ti
sayambhūñāṇena yathābhūtaṃ abbhaññāya pavedeti, tasmā "tassa vādo niyyāniko"ti
satthu sāsanamahantataṃ olokeyyāti attho. Yañcettha assa paṭirūpaṃ, sāmaññaṃ
ajjhūpagatassāti sāmaññaṃ samaṇabhāvaṃ pabbajjaṃ upagatassa kulaputtassa yaṃ ettha sāsane
pabbajitabhāve vā paṭirūpaṃ yuttarūpaṃ sāruppaṃ assa siyā, tampi apalokeyya.
      Kiṃ pana tanti āha "mittaṃ idheva kalyāṇan"tiādi. Imasmiṃ sāsane
kalyāṇamittaṃ seviyamānaṃ samaṇassa paṭirūpanti yojanā. Esa nayo itaresupi.
Kalyāṇamittaṃ hi nissāya akusalaṃ pajahati kusalaṃ bhāveti suddhamattānaṃ pariharati. Sikkhā
vipulaṃ samādānanti vipulaṃ sikkhāsamādānaṃ, mahatiyā nibbānāvahāya adhisīlādisikkhāya
anuṭṭhānanti attho. Sussūsā ca garūnanti garūnaṃ ācariyupajjhāyādīnaṃ kalyāṇa-
mittānaṃ ovādassa sotukamyatā pāricariyā ca. Etanti kalyāṇamittasevanādi.
      Buddhesu sagāravatāti sabbaññubuddhesu "sammāsambuddho bhagavā"ti gāravayogo
garucittīkāro. Dhamme apaciti yathābhūtanti ariyadhamme yāthāvato apacāyanaṃ ādarena
@Footnote: 1 Sī. viruddhavādino
Abhipūjanaṃ. Saṃgheti ariyasaṃghe. Cittīkāroti sakkāro sammānanaṃ. Etanti ratanattaya-
garukaraṇaṃ.
      Ācāragocare yuttoti kāyikavācasikavītikkamanasaṅkhātaṃ anācāraṃ
piṇḍapātādīnaṃ atthāya upasaṅkamituṃ ayuttaṭṭhānabhūtaṃ vesiyādiagocarañca pahāya
kāyikavācasikaavītikkamanasaṅkhātena ācārena piṇḍapātādīnaṃ atthāya upasaṅkamituṃ
yuttaṭṭhānabhūtena gocarena ca yutto sampanno, sampannaācāragocaroti attho. Ājīvo
sodhitoti veḷudānādiṃ buddhapaṭikuṭṭhaṃ anesanaṃ pahāya anavajjuppāde paccaye sevantassa
ājīvo sodhito hoti suvisuddho, sodhitattā eva agārayho viññūhi. Cittassa ca
saṇṭhapananti yathā cakkhādidvārehi rūpādiārammaṇesu abhijjhādayo nappavattanti,
evaṃ diṭṭhe diṭaṭhamattādivasena cittassa sammā ṭhapanaṃ. Etanti ācāragocarasampatti
ājīvapārisuddhi indriyesu guttadvāratāti etaṃ tayaṃ.
      Cārittanti caritvā paripūretabbasīlaṃ. Vārittanti viratiyā akaraṇena
paripūretabbasīlaṃ. Iriyāpathiyaṃ pasādaniyanti paresaṃ pasādāvahaṃ ākappasampattinimittaṃ
iriyāpathanissitaṃ sampajaññaṃ. Adhicitte ca āyogoti samathavipassanāsu anuyogo
bhāvanā.
      Āraññakānīti araññe pariyāpannāni. Pantānīti vivittāni.
      Sīlanti catupārisuddhisīlaṃ. Heṭṭhā hi bhinditvā vuttaṃ, idha abhinditvā
vadati. Bāhusaccanti bahussutabhāvo. So hi bhāvanānuyogassa bahukāro, bojjhaṅgakosalla-
anuttarasītibhāvaadhicittayuttādīsu sammā pavicayabahulassa samathavipassanānuyogo
sampajjati. Dhammānaṃ pavicayo yathābhūtanti rūpārūpadhammānaṃ aviparītasalakkhaṇato 1-
sāmaññalakkhaṇato ca parivīmaṃsā, iminā adhipaññādhammavipassanamāha. Saccānaṃ abhisamayoti
dukkhādīnaṃ ariyasaccānaṃ pariññābhisamayādivasena paṭivedho.
@Footnote: 1 Sī....sallakkhaṇato
      Svāyaṃ saccābhisamayo yathā hoti, taṃ dassetuṃ  "bhāveyyā"tiādi vuttaṃ. Tattha
bhāveyya ca aniccanti "sabbe saṅkhārā aniccā"tiādinā 1- avibhāgato "yaṃ kiñci
rūpaṃ atītānāgatapaccuppannan"tiādinā 2- vibhāgato vā sabbasaṅkhāresu aniccasaññaṃ
bhāveyya uppādeyya ceva vaḍḍheyya cāti attho. Anattasaññanti "sabbe dhammā
anattā"ti pavattaṃ anattasaññañca bhāveyyāti yojanā. Evaṃ sesesupi. Asubhasaññanti
karajakāye sabbasmimpi vā tebhūmikasaṅkhāre kilesāsucipaggharaṇato "asubhā"ti pavatta-
saññaṃ. Dukkhasaññāparivārā hi ayaṃ, eteneva cettha dukkhasaññāpi gahitāti
veditabbaṃ. Lokamhi ca anabhiratinti sabbaloke tebhūmikesu saṅkhāresu anābhiratisaññaṃ,
etena ādīnavānupassanaṃ  nibbidānupassanañca vadati.
      Evaṃ pana vipassanābhāvanaṃ anuyutto 3- taṃ ussukkāpento ime dhamme 4-
vaḍḍheyyāti dassento "bhāveyya ca bojjhaṅge"ti gāthamāha. Tassattho:- bodhiyā sati-
ādisattavidhadhammasāmaggiyā bodhissa vā taṃsamaṅgino puggalassa aṅgāti bojjhaṅgā,
satiādayo dhammā. Te satiādike sattabojjhaṅge, chandaādīni cattāri iddhipādāni,
saddhādīni pañcindriyāni, saddhādīniyeva pañca balāni, sammādiṭṭhiādīnaṃ vasena
aṭṭhaṅgaariyamaggañca. Casaddena satipaṭṭhānāni sammappadhānāni ca gahitānīti sabbepi
sattatiṃsappabhede bodhipakkhiyadhamme bhāveyya uppādeyya ceva vaḍḍheyya ca. Tattha
yadetesaṃ paṭhamamaggakkhaṇe uppādanaṃ uparimaggakkhaṇe ca vaḍḍhanaṃ, etaṃ samaṇassa bhikkhuno
sāruppanti.
      Evaṃ bodhipakkhiyasattatiṃsadhamme bhāvento 5- yathā maggasaccaṃ bhāvanābhisamayavasena
abhisameti, evaṃ samudayasaccaṃ pahānābhisamayavasena, nirodhasaccaṃ sacchikiriyābhisamayavasena
abhisametīti dassento "taṇhaṃ pajaheyyā"ti osānagāthamāha. Tattha taṇhaṃ pajaheyyāti
@Footnote: 1 khu.dhamMa. 25/277/64 aniccalakkhaṇavatthu 2 saṃ. khandha. 17/49/41 soṇasutta,
@abhi.vibhaṅga. 35/2/1 rūpakkhandha   3 Sī. anuyuñjantā   4 Sī.,i. idameva
@5 Sī.,i....dhamme upādāya upari maggakkhaṇe ca bhāvento
Kāmataṇhādipabhedaṃ sabbaṃ taṇhaṃ ariyamaggena anavasesato samucchindeyya, monaṃ vuccati
ñāṇaṃ, tena samannāgatattā muni. Samūlake āsave padāleyyāti kāmarāgānusayādi-
samūlake kāmāsavādike sabbepi āsave bhindeyya samucchindeyya. Vihareyya
vippamuttoti evaṃ sabbaso kilesānaṃ pahīnattā sabbadhi vimutto
sabbūpadhipaṭinissaggaṃ nirodhaṃ nibbānaṃ sacchikatvā vihareyya. Etanti yadetaṃ
viharaṇaṃ, etaṃ samaṇassa samitapāpassa bhikkhuno paṭirūpaṃ sāruppanti attho.
      Evaṃ thero samaṇasāruppapaṭipattikittanamukhena sāsanassa niyyānikabhāvaṃ tabbilomato
bāhirakasamayassa aniyyānikatañca vibhāvesi. Taṃ sutvā te brāhmaṇamahāsālā sāsane
abhippasannā saraṇādīsu patiṭṭhahiṃsu.
                   Gotamattheragāthāvaṇṇanā niṭṭhitā.
                   Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                   dasakanipātassa atthavaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 33 page 230-235. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=5312              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=5312              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=376              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7059              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7209              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7209              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]