ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    379. 2. Sunītattheragāthāvaṇṇanā
      nīce kulamhītiādikā āyasmato sunītattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā
devamanussesu saṃsaranto buddhassa suññakāle kulagehe nibbattitvā vayappatto
bālajanehi saddhiṃ kīḷāpasuto hutvā vicaranto ekaṃ paccekabuddhaṃ gāme piṇḍāya
carantaṃ disvā "kiṃ tuyhaṃ sabbaso vaṇitasarīrassa viya sakalaṃ kāyaṃ paṭicchādetvā
bhikkhācaraṇena, nanu nāma kasivāṇijjādīhi jīvikā kappetabbā. Tāni ce kātuṃ
na sakkosi, ghare ghare muttakarīsādīni nīharanto pacchā vatthusodhanena jīvāhī"ti 1-
akkosi. So tena kammena niraye paccitvā tasseva kammassa vipākāvasesena
manussalokepi bahūni jātisatāni pupphachaḍḍakakule nibbattitvā tathā jīvikaṃ kappesi.
Imasmiñca buddhuppāde pupphachaḍḍakakule eva nibbatto ukkārasodhanakammena jīvikaṃ
kappeti ghāsacchādanamattampi alabhanto.
      Atha bhagavā pacchimayāme buddhāciṇṇaṃ mahākaruṇāsamāpattiṃ samāpajjitvā
tato vuṭṭhāya buddhacakkhunā lokaṃ volokento sunītassa hadayabbhantare ghaṭe padīpaṃ
viya pajjalantaṃ arahattūpanissayaṃ disvā vibhātāya rattiyā pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya bhikkhusaṃghaparivuto rājagahaṃ piṇḍāya paviṭṭho yassaṃ vīthiyaṃ sunīto
ukkārasodhanakammaṃ karoti, taṃ vīthiṃ paṭipajji. Sunītopi tattha tattha
vighāsuccārasaṅkārādikaṃ  rāsiṃ katvā piṭakesu pakkhipitvā kājenādāya pariharanto 2-
bhikkhusaṃghaparivutaṃ satthāraṃ āgacchantaṃ disvā sārajjamāno 3- sambhamākulahadayo
gamanamaggaṃ nilīyanokāsañca alabhanto kājaṃ bhittipasse ṭhapetvā ekena passena
anupavisanto viya bhittiṃ allīno pañjaliko aṭṭhāsi. "bhittichiddena apakkamitukāmo
ahosī"tipi vadanti.
@Footnote: 1 Sī.,i. camāhīti    2 Sī.,i. nīharanto   3 Sī.,i. sārajjāyamāno
      Satthā tassa samīpaṃ patvā "ayaṃ attano kusalamūlasañcoditaṃ upagataṃ maṃ sārajjamāno
jātiyā kammassa ca nihīnatāya sammukhībhāvampi lajjati, handassa vesārajjaṃ
uppādessāmī"ti karavīkarutamañjunā sakalanagaraninnādavaragambhīrena 1- brahmassarena
"sunītā"ti ālapitvā "kiṃ imāya dukkhajīvikāya pabbajituṃ sakkhissatī"ti āha. Sunīto
tena satthu vacanena amatena viya abhisitto uḷāraṃ pītisomanassaṃ paṭisaṃvedento
"bhagavā sace mādisāpi idha pabbajaṃ labhanti, kasmāhaṃ na pabbajissāmi, pabbājetha
maṃ bhagavā"ti āha. Satthā "ehi bhikkhū"ti āha. So  tāvadeva ehibhikkhubhāvena
pabbajjaṃ upasampadañca labhitvā iddhimayapattacīvaradharo vassasaṭṭhikatthero viya hutvā
satthu santike aṭṭhāsi. Bhagavā taṃ vihāraṃ netvā kammaṭṭhānaṃ ācikkhi. So
paṭhamaṃ aṭṭha samāpattiyo pañca ca abhiññāyo nibbattetvā vipassanaṃ vaḍḍhetvā
chaḷabhiñño ahosi. Taṃ sakkādayo devā brahmāno ca upasaṅkamitvā namassiṃsu.
Tena vuttaṃ:-
               "tā devatā sattasatā uḷārā
                brahmā ca indo upasaṅkamitvā
                ājānīyaṃ jātijarābhibhūtaṃ
                sunītaṃ namassanti pasannacittā"tiādi.
      Bhagavā taṃyeva devasaṅghapurakkhataṃ disvā sitaṃ katvā pasaṃsanto "tapena brahma-
cariyenā"ti gāthāya dhammaṃ desesi. Atha naṃ sambahulā bhikkhū sīhanādaṃ nadāpetukāmā
"āvuso sunīta kasmā kulā tvaṃ pabbajito, kathaṃ vā pabbajito, kathañca saccāni
paṭivijjhī"ti pucchiṃsu. So taṃ sabbaṃ pakāsento:-
         [620] "nīce kulamhi jātohaṃ    daliddo appabhojano
               hīnakammaṃ mamaṃ āsi       ahosiṃ pupphachaḍḍako.
@Footnote: 1 Sī.,i. sajalajaladharaninnāda...., Ma. sakalajavananinnāda...
         [621] Jigucchito manussānaṃ      paribhūto ca vambhito
               nīcaṃ manaṃ karitvāna       vandissaṃ bahukaṃ janaṃ.
         [622] Athaddasāsiṃ sambuddhaṃ      bhikkhusaṃghapurakkhataṃ
               pavisantaṃ mahāvīraṃ        magadhānaṃ puruttamaṃ.
         [623] Nikkhipitvāna byābhaṅgiṃ    vandituṃ upasaṅkamiṃ
               mameva anukampāya       aṭṭhāsi purisuttamo.
         [624] Vanditvā satthuno pāde  ekamantaṃ ṭhito tadā
               pabbajjaṃ ahamāyāciṃ      sabbasattānamuttamaṃ.
         [625] Tato kāruṇiko satthā    sabbalokānukampako
               ehi bhikkhūti maṃ āha     sā me āsūpasampadā.
         [626] Sohaṃ eko araññasmiṃ    viharanto atandito
               akāsiṃ satthu vacanaṃ       yathā maṃ ovadī jino.
         [627] Rattiyā paṭhamaṃ yāmaṃ      pubbajātimanussariṃ
               rattiyā majjhimaṃ yāmaṃ     dibbacakkhuṃ visodhayiṃ
               rattiyā pacchime yāme   tamokkhandhaṃ padālayiṃ.
         [628] Tato ratyā vivasāne    suriyassuggamanaṃ pati 1-
               indo brahmā ca āgantvā maṃ namassiṃsu pañjalī.
         [629] Namo te purisājañña     namo te purisuttama
               yassa te āsavā khīṇā   dakkhiṇeyyosi mārisa.
         [630] Tato disvāna maṃ satthā   devasaṅghapurakkhataṃ
               sitaṃ pātukaritvāna       imamatthaṃ abhāsatha.
         [631] Tapena brahmacariyena     saññamena damena ca
               etena brāhmaṇo hoti  etaṃ brāhmaṇamuttaman"ti
imāhi gāthāhi sīhanādaṃ nadi.
@Footnote: 1 khu.jā. 27/1559/316 yudhañjayajātaka (syā)
      Tattha nīceti lāmake sabbanihīne. Uccanīcabhāvo hi nāma sattānaṃ
upādāyupādāya, ayaṃ pana sabbanihīne pukkusakule uppannataṃ dassento "nīce
kulamhi jāto"ti āha. Tena vuttaṃ "nīceti lāmake sabbanihīne"ti. Daliddoti
duggato, daliddāpi  1- keci kadāci ghāsacchādanassa lābhino akasiravuttino honti,
ahaṃ pana sabbakālaṃ kasiravuttitāya 2- hīno uddhanaṃ upaṭṭhapitaukkhaliko dassanayuttaṃ
3- thevakampi apassiṃyevāti dassento "appabhojano"ti āha. Nīcakulikā daliddāpi keci
anīcakammājīvā honti, mayhaṃ pana na tathāti dassento āha "hīnakammaṃ mamaṃ āsī"ti.
Kīdisanti ce? ahosiṃ pupphachaḍḍako, hatthavikalassa hatthavāti viya upacāravasenāyaṃ
Imassa samaññā ahosi yadidaṃ "pupphachaḍḍako"ti. Milātapupphasantharavaṇṇatāya vā
ukkārabhūmiyā evaṃ vutto. 4-
      Jigucchitoti jātiyā ceva kammunā ca hīḷito. Manussānanti manussehi.
Paribhūtoti avaññāto. Vambhitoti khuṃsito. Nīcaṃ manaṃ karitvānāti aññe manusse
sineruṃ viya ukkhipitvā tesaṃ pādapaṃsutopi attānaṃ nihīnaṃ katvā pavattiyā nīcaṃ
nihīnaṃ manaṃ katvā. Vandissaṃ bahukaṃ jananti puthumahājanaṃ diṭṭhadiṭṭhakāle vandiṃ
sirasi añjaliṃ karonto paṇāmiṃ.
      Athāti adhikārantaradīpane nipāto. Addasāsinti addakkhiṃ. Magadhānanti magadhā
nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhiyā "magadhānan"ti 5-
vutto, magadhajanapadassāti attho. Puruttamanti uttamaṃ nagaraṃ.
      Byābhaṅginti kājaṃ. Pabbajjaṃ ahamāyācinti "sunīta pabbajituṃ sakkhissasī"ti
satthārā okāse kate ahaṃ pabbajjaṃ ayāciṃ. Āsūpasampadāti "ehi bhikkhū"ti
@Footnote: 1 Sī.,Ma. daliddāpi hi    2 i. kasiravuttinā   3 i. uddhaṃ uttiṭṭhapuggalako
@dasantayuttaṃ, Ma. uddhanaṃ uttiṭṭhaukkhaliko dassanayuttaṃ
@4 Sī.....santharachaḍḍako vā ukkārabhūmiyo evaṃ vuccate
@5 Sī. māgadhoti, i. māgadhānanti
Satthu vacanamattena āsi upasampadā. Yathā maṃ ovadīti "evaṃ samathapubbaṅgamaṃ vipassanaṃ
bhāvehī"ti yathā maṃ ovadi, tathā satthuno vacanaṃ akāsiṃ paṭipajjiṃ. Rattiyātiādi
tassā paṭipattiyā rasadassanaṃ. Tattha pubbenivāsañāṇaṃ anāgataṃsañāṇañca bahukiccanti
"paṭhamaṃ yāmaṃ majjhimaṃ yāman"ti accantasaṃyogavasena upayogavacanaṃ vuttaṃ. Na tathā
āsavakkhayañāṇaṃ ekābhisamayavasena pavattanatoti "pacchime yāme"ti bhummavasena vuttanti
daṭṭhabbaṃ. Indoti sakko devarājā. Brahmāti mahābrahmā. Indabrahmaggahaṇena
aññesaṃ kāmadevānaṃ brahmūnañca āgamanaṃ vuttamevāti daṭṭhabbaṃ. Ukkaṭṭhaniddeso
hesa yathā "rājā āgato"ti. Namassiṃsūti kāyena vācāya ca namakkāraṃ akaṃsu.
      Tattha kāyena kataṃ namakkāraṃ dassento "pañjalī"ti vatvā vācāya kataṃ
dassetuṃ  "namo te"tiādi vuttaṃ. Devasaṅghapurakkhatanti devaggahaṇena upapattideva-
bhāvato brahmānopi gahitā. Sitaṃ pātukaritvānāti attano ovādassa mahapphalataṃ 1-
devabrahmūnañca guṇasampattiṃ 2- nissāya satthā sitaṃ pātvākāsi. Pātukaronto ca
na aññe 3- viya dante vidaṃseti, mukhādhānaṃ pana thokaṃ vivarati, tattakena ca abhibhūtadibba-
phalikamuttarasmiyo avahasitatārakāsasimarīciyo 4- susukkadāṭhasambhavā ghanarasmiyo
nikkhamitvā tikkhattuṃ satthu mukhaṃ padakkhiṇaṃ karonti, taṃ disvā pacchato gacchantāpi
satthā sitaṃ pātvākāsīti sañjānanti.
      Tapenāti indriyasaṃvarena, "dhutadhammasamādānenā"ti keci. Saññamenāti sīlena.
Damenāti paññāya. Brahmacariyenāti avasiṭṭhaseṭṭhacariyāya. Etenāti yathāvuttena
tapādinā. Brāhmaṇo hoti bāhitapāpabhāvato. Etanti tapādi yathāvuttaṃ. Brāhmaṇa-
muttamanti uttamaṃ brāhmaṇaṃ, brāhmaṇesu vā uttamaṃ sabbaseṭṭhaṃ, ahūti
vacanaseso. Brāhmaṇanti vā brahmaññamāha, evaṃ uttamaṃ brahmaññaṃ, na jaccādīti
adhippāyo.
@Footnote: 1 Sī. dassanamahapphalaṃ   2 Sī.,i. guṇabhattiṃ  3 Sī.,i. añño
@4 Sī.,i. avasitudāratārāpatimarīciyo, Ma. avahasito tārakāsasimarīciyo
Na hi jātikulapadesagottasampattiādayo ariyabhāvassa kāraṇaṃ, adhisīlasikkhādayo eva
pana kāraṇaṃ. Tenāha:-
            "yathā saṅkāradhānasmiṃ 1-   ujjhitasmiṃ mahāpathe
             padumaṃ tattha jāyetha       sucigandhaṃ manoramaṃ.
             Evaṃ saṅkārabhūtesu       andhabhūte puthujjane
             atirocati paññāya        sammāsambuddhasāvako"ti. 2-
    Evaṃ thero tehi bhikkhūhi pucchitamatthaṃ imāhi gāthāhi vissajjento sīhanādaṃ
nadīti.
                  Sunītattheragāthāvaṇṇanā niṭṭhitā.
                  Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                  dvādasakanipātassa atthavaṇṇanā niṭṭhitā.
                      --------------------
@Footnote: 1 cha.Ma. saṅkāraṭhānasmiṃ     2 khu.dhamMa. 25/58/27 garahadinnavatthu



             The Pali Atthakatha in Roman Book 33 page 247-252. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=5686              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=5686              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=379              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7148              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7295              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7295              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]