ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                          14. Cuddasakanipāta
                 381. 1. Khadiravaniyarevatattheragāthāvaṇṇanā
      cuddasakanipāte yadā ahantiādikā āyasmato khadiravaniyarevatattherassa gāthā.
Kā uppatti?
      Kāmañcimassa 1- therassa gāthā heṭṭhā ekakanipāte 2- āgatā, tattha panassa
attano bhāgineyyesu satijananamattaṃ dassitanti tassā ekakanipāte saṅgaho kato,
imā pana therassa pabbajitakālato paṭṭhāya yāva parinibbānā paṭipattipakāsitā gāthā
imasmiṃ cuddasakanipāte saṅgahaṃ āropitā. Tattha aṭṭhuppatti heṭṭhā vuttāyeva.
Ayaṃ pana viseso:- thero kira arahattaṃ patvā kālena kālaṃ satthu dhammasenāpatippabhutīnaṃ
mahātherānañca upaṭṭhānaṃ gantvā katipāhameva tattha vasitvā khadiravanameva
paccāgantvā phalasamāpattisukhena brahmavihārehi ca vītināmeti. Evaṃ gacchante kāle
jiṇṇo vuḍḍho vayo anuppatto ahosi. So ekadivasaṃ buddhupaṭṭhānaṃ gacchanto
antarāmagge sāvatthiyā avidūre araññe vasi. Tena ca samayena corā nagare katakammā
ārakkhamanussehi anubandhā palāyantā therassa samīpe gahitabhaṇḍaṃ chaḍḍetvā
palāyiṃsu. Manussā anudhāvantā therassa samīpe bhaṇḍaṃ disvā theraṃ bandhitvā
"coro"ti saññāya gahetvā rañño dassesuṃ "ayaṃ deva coro"ti. Rājā theraṃ
muñcāpetvā "kiṃ bhante tumhehi idaṃ corikakammaṃ 3- kataṃ vā no vā"ti pucchi.
Thero kiñcāpi jātito paṭṭhāya attanā tādisaṃ na katapubbaṃ, taṃ pabbajitato
paṭṭhāya pana akatabhāvassa, sabbaso kilesānaṃ samucchinnattā tādisassa karaṇe
abhabbatāya pakāsanatthaṃ samīpe ṭhitānaṃ bhikkhūnaṃ rañño ca dhammaṃ desento:-
@Footnote: 1 Sī. kācimassa  2 thera.A. 1/179(2)/168(nava.)   3 Sī.,i. coriyaṃ
         [645] "yadā ahaṃ pabbajito        agārasmā anagāriyaṃ
               nābhijānāmi saṅkappaṃ        anariyaṃ dosasaṃhitaṃ.
         [646] Ime haññantu vajjhantu       dukkhaṃ pappontu pāṇino
               saṅkappaṃ nābhijānāmi        imasmiṃ dīghamantare.
         [647] Mettañca abhijānāmi        appamāṇaṃ subhāvitaṃ
               anupubbaṃ paricitaṃ            yathā buddhena desitaṃ.
         [648] Sabbamitto sabbasayo        sabbabhūtānukampako
               mettacittañca bhāvemi       abyāpajjharato sadā.
         [649] Asaṃhiraṃ asaṅkuppaṃ           cittaṃ āmodayāmahaṃ
               brahmavihāraṃ bhāvemi        akāpurisasevitaṃ.
         [650] Avitakkaṃ samāpanno         sammāsambuddhasāvako
               ariyena tuṇhībhāvena        upeto hoti tāvade.
         [651] Yathāpi pabbato selo       acalo suppatiṭṭhito
               evaṃ mohakkhayā bhikkhu       pabbatova na vedhati.
         [652] Anaṅgaṇassa posassa         niccaṃ sucigavesino
               vālaggamattaṃ pāpassa        abbhamattaṃva khāyati.
         [653] Nagaraṃ yathā paccantaṃ         guttaṃ santarabāhiraṃ
               evaṃ gopetha attānaṃ       khaṇo vo mā upaccagā.
         [654] Nābhinandāmi maraṇaṃ          nābhinandāmi jīvitaṃ
               kālañca paṭikaṅkhāmi         nibbisaṃ bhatako yathā.
         [655] Nābhinandāmi maraṇaṃ          nābhinandāmi jīvitaṃ
               kālañca paṭikaṅkhāmi         sampajāno patissato.
         [656] Pariciṇṇo mayā satthā       kataṃ buddhassa sāsanaṃ
               ohito garuko bhāro       bhavanetti samūhatā.
         [657] Yassa catthāya pabbajito      agārasmā anagāriyaṃ
               so me attho anuppatto    sabbasaṃyojanakkhayo.
         [658] Sampādethappamādena        esā me anusāsanī
               handāhaṃ parinibbissaṃ         vippamuttomhi sabbadhī"ti
imā gāthā abhāsi.
      Tatthāyaṃ anupubbapadavaṇṇanā:- imasmiṃ dīghamantareti yadā ahaṃ pabbajitomhi,
tato paṭṭhāya ayañca me carimakālo, etasmiṃ dīghamantare kāle "idaṃ mayhaṃ hotū"ti
abhijjhāvasena vā "ime sattā haññantū"tiādinā byāpādavasena vā anariyaṃ
dosasaṃhitaṃ saṅkappaṃ nābhijānāmīti yojanā.
      Mettañca abhijānāmīti mijjati siniyhati etāyāti mettā, abyāpādo.
Mettā etissā atthīti mettā, mettābhāvanā mettābrahmavihāro, taṃ mettaṃ.
Casaddena karaṇaṃ muditaṃ upekkhañcāti itarabrahmavihāre saṅgaṇhāti. Abhijānāmīti
abhimukhato jānāmi. Adhigataṃ hi jhānaṃ paccavekkhato paccavekkhaṇañāṇassa abhimukhaṃ
hoti. Kīdisanti āha "appamāṇan"tiādi. Taṃ hi yathā buddhena bhagavatā desitaṃ,
tathā anodissakapharaṇavasena aparimāṇasattārammaṇatāya appamāṇaṃ. Paguṇabalavabhāvāpādanena 1-
suṭṭhu bhāvitattā subhāvitaṃ. Paṭhamaṃ mettā, tato karuṇā, tato muditā, pacchā
upekkhāti evaṃ anupubbaṃ anukkamena paricitaṃ āsevitaṃ, bahulīkataṃ abhijānāmīti
yojanā.
      Sabbesaṃ sattānaṃ mitto, sabbe vā te mayhaṃ mittāti sabbamitto. Mettaṃ
hi bhāvento sattānaṃ piyo hoti. Sabbasakhoti etthāpi eseva nayo. Sabbabhūtā-
nukampakoti sabbasattānaṃ anuggaṇhanako. 2- Mettācittañca bhāvemīti mettāya sahitaṃ
sampayuttaṃ cittaṃ visesato bhāvemi vaḍḍhemi, pakāsemi vā akathentepi bhāvanāya
@Footnote: 1 i. paguṇabalabhāvāpadānena      2 Sī.,i. anuggaṇhaṇako
Ukkaṃsagatabhāvato. "mettaṃ cittañca bhāvemī"ti vā pāṭho. Tassattho heṭṭhā vuttanayova.
Abyāpajjharatoti abyāpajjhe sattānaṃ hitūpasaṃhāre abhirato. Sadāti sabbakālaṃ,
tena tattha sātaccakiriyaṃ 1- dasseti.
      Asaṃhiranti na saṃhiraṃ, āsannapaccatthikena rāgena anākaḍḍhaniyaṃ. Asaṅkuppanti
na kuppaṃ, dūrapaccatthikena byāpādena akopiyaṃ, evaṃbhūtaṃ katvā mama mettacittaṃ
āmodayāmi abhippamodayāmi brahmavihāraṃ bhāvemi. Akāpurisasevitanti kāpurisehi
nīcajanehi asevitaṃ, akāpurisehi vā ariyehi 2- buddhādīhi sevitaṃ brahmaṃ seṭṭhaṃ
niddosaṃ mettādivihāraṃ bhāvemi vaḍḍhemīti attho.
      Evaṃ attuddesavasena pañcahi gāthāhi attano paṭipattiṃ dassetvā idāni
taṃ aññāpadesena dassento "avitakkan"tiādinā catasso gāthā abhāsi. Tattha
avitakkaṃ samāpannoti vitakkavirahitaṃ dutiyādijhānaṃ samāpanno, etena thero brahma-
vihārabhāvanāya aññāpadesena attanā dutiyādijhānādhigamamāha. Yasmā panāyaṃ
thero tameva jhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā ekāsaneneva arahattaṃ
gaṇhi, tasmā tamatthaṃ aññāpadeseneva dassento "avitakkaṃ samāpanno"ti vatvā
"sammāsambuddhasāvako. Ariyena tuṇhībhāvena, upeto hoti tāvade"ti āha. Tattha
vacīsaṅkhārābhāvato avitakkāvicārā samāpatti "ariyo tuṇhībhāvo"ti vadanti.
"sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ dhammī vā kathā ariyo vā tuṇhībhāvo"ti 3-
pana vacanato yā kāci samāpatti ariyo tuṇhībhāvo nāma. Idha pana catutthajjhānikā
aggaphalasamāpatti adhippetā.
      Idāni tassādhigatattā lokadhammehi akampanīyataṃ upamāya pakāsento"yathāpi
pabbato"ti gāthamāha. Tattha yathāpi pabbato seloti yathā silāmayo ekaghanaselo
pabbato, 4- na paṃsupabbato na missakapabbatoti attho. Acalo suppatiṭṭhitoti
@Footnote: 1 Sī.,i. sabbakiriyaṃ     2 Sī.,i. akāpurisehi ariyehi
@3 Ma.mū. 12/273/235 pāsarāsisutta   4 Sī.,i. ekaghanasilāpabbato
Suṭṭhu patiṭṭhitamūlo pakativātehi acalo akampanīyo hoti, tasmā arahattaṃ nibbānañca
evaṃ mohakkhayā bhikkhu, pabbatova na vedhatīti mohassa anavasesappahānā, mohamūlakattā
ca sabbākusalānaṃ pahīnasabbākusalo 1- bhikkhu yathā so pabbato pakativātehi, evaṃ
lokadhammehi na vedhati na kampati, mohakkhayoti vā yasmā arahattaṃ nibbānañca
vuccati, tasmā mohakkhayāti mohakkhayassa hetu nibbānassa arahattassa ca adhigatattā
catūsu ariyasaccesu suppatiṭṭhito asamāpannakālepi pabbato viya na vedhati, pageva
samāpannakāleti adhippāyo.
      Idāni pāpaṃ nāmetaṃ asucisīlo eva samācarati, na ca sucisīlo, sucisīlassa
pana taṃ aṇumattampi bhāriyaṃ hutvā upaṭṭhātīti dassento "anaṅgaṇassā"tiādi-
gāthamāha. Tassattho:- rāgādiaṅgaṇābhāvato anaṅgaṇassa sabbakālaṃ sucianavajjadhamme
eva gavesantassa sappurisassa vālaggamattaṃ kesaggamattaṃ pāpassa lesamattampi sakalaṃ
lokadhātuṃ pharitvā ṭhitaṃ abbhamattaṃ hutvā upaṭṭhāti, tasmā na evarūpe kamme
mādisā āsaṅkitabbāti adhippāyo.
      Yasmā nikkilesesupi andhabālā evarūpe apavāde samuṭṭhāpenti, tasmā
atthakāmehi sakkaccaṃ attā rakkhitabboti ovādaṃ dento "nagaraṃ yathā"tiādigāthamāha.
Tassattho:- yathā pana paccantanagaravāsīhi manussehi paccantaṃ nagaraṃ dvārapākārādīni
thirāni karontehi saantaraṃ, uddāpaparikhādīni thirāni karontehi sabāhiranti
santarabāhiraṃ guttaṃ kariyati, evaṃ tumhehipi satiṃ upaṭṭhapetvā ajjhattikāni cha
dvārāni pidahitvā dvārarakkhitaṃ satiṃ avissajjetvā yathā gayhamānāni bāhirāni cha
āyatanāni ajjhattikāni upaghātāya saṃvattanti, tathā aggahaṇena tānipi thirāni katvā
tesaṃ appavesāya dvārarakkhitaṃ satiṃ appahāya vicarantā attānaṃ gopetha. Kasmā?
khaṇo vo mā upaccagā. Yo hi evaṃ attānaṃ na gopeti, taṃ puggalaṃ buddhuppādakkhaṇo
@Footnote: 1 Sī.,i. sabbākusalānaṃ pahīnattā pahīna....
Manussattabhāvakkhaṇo majjhimadese uppattikkhaṇo sammādiṭṭhiyā paṭiladdhakkhaṇo
channaṃ āyatanānaṃ avekallakkhaṇoti sabbopi ayaṃ khaṇo atikkamati, so khaṇo
tumhe mā atikkamatūti.
      Evaṃ thero imāya gāthāya sarājikaṃ parisaṃ bhikkhū ca ovaditvā puna maraṇe
jīvite ca attano samacittataṃ katakiccatañca pakāsento "nābhinandāmi maraṇan"tiādi-
māha. Taṃ heṭṭhā vuttatthameva. 1-
      Evaṃ pana vatvā attano parinibbānakālaṃ upaṭṭhitaṃ disvā saṅkhepeneva
nesaṃ ovādaṃ datvā parinibbānaṃ pavedento osānagāthamāha. Tattha sampādethap-
pamādenāti sampādetabbaṃ dānasīlādiṃ appamādena sampādetha, diṭṭhidhammika-
samparāyikapabhede gahaṭṭhavatte sīlānurakkhaṇe samathaanuyoge vipassanābhāvanāya ca
appamattā hotha. Esā me anusāsanīti dānasīlādīsu na pamajjathāti esā
mama anusiṭṭhi ovādo.
      Evaṃ sikhāpattaṃ parahitapaṭipattiṃ dīpetvā attahitapaṭipattiyāpi matthakaṃ gaṇhanto
"handāhaṃ parinibbissaṃ, vippamuttomhi sabbadhī"ti āha. Tattha vippamuttomhi
sabbadhīti sabbaso kilesehi bhavehi ca vippamutto amhi, tasmā ekaṃsena
parinibbāyissāmīti.
      Evaṃ pana vatvā ākāse pallaṅkena nisinno tejodhātuṃ samāpajjitvā
pajjalanto anupādisesāya nibbānadhātuyā parinibbāyi.
                 Khadiravaniyarevatattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 thera.A. 2/377(1)/308 saṅkiccattheragāthā (syā)



             The Pali Atthakatha in Roman Book 33 page 264-269. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=6063              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=6063              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=381              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7214              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7365              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7365              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]