ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadi.2)

                        16. Visatinipata
                 385. 1.  Adhimuttattheragathavannana
      visatinipate yannattham va dhanattham vatiadika 1- ayasmato aparassa adhimuttat-
therassa gatha. Ka uppatti?
      ayampi purimabuddhesu katadhikaro tattha tattha bhave punnani upacinanto
atthadassissa bhagavato kale vibhavasampanne kule nibbattitva vinnutam patto satthari
parinibbute bhikkhusamgham upatthahanto mahadanani pavattesi. So tena punnakammena
devamanussesu samsaranto imasmim buddhuppade ayasmato sankiccattherassa
bhaginiya kucchimhi nibbatti, adhimuttotissa namam ahosi. So vayappatto matulat-
therassa santike pabbajitva vipassanaya kammam karonto samanerabhumiyamyeva thito
arahattam papuni. Tena vuttam apadane 2-:-
           "nibbute lokanathamhi       atthadassinaruttame
            upatthahim bhikkhusamgham          vippasannena cetasa.
            Nimantetva samgharatanam 3-    ujubhutam samahitam
            ucchuna mandapam katva      bhojesim samghamuttamam.
            Yam yam yonupapajjami        devattam atha manusam
            sabbe satte abhibhomi 4-   punnakammassidam phalam.
            Attharase kappasate       yam danamadadim tada
            duggatim nabhijanami        ucchudanassidam phalam.
            Patisambhida catasso .pe.   katam buddhassa sasanan"ti.
@Footnote: 1 cha.Ma. yannattham vatiadika    2 khu.apa. 32/84/126    3 cha.Ma. bhikkhusamgham
@4 Si.,i. atibhomi
      Arahattam pana patva samapattisukhena vitinamento upasampajjitukamo "mataram
apucchissami"ti matu santikam gacchanto antaramagge devataya balikammakaranattham
mamsapariyesanam 1- carantehi pancasatehi corehi samagacchi. Cora ca tam aggahesum "devataya
bali bhavissati"ti. So corehi gahitopi abhito acchambhi vippasannamukhova atthasi.
Tam disva coragamani acchariyabbhutacittajato pasamsanto:-
         [705] "yannattham va dhanattham va   ye hanama mayam pure
               avase 2- tam bhayam hoti    vedhanti vilapanti ca.
         [706] Tassa te natthi bhitattam     bhiyyo vanno pasidati
               kasma na paridevesi      evarupe mahabbhaye"ti
dve gatha abhasi.
      Tattha yannatthanti yajanattham, devatanam  balikammakaranattham va. Vasaddo
vikappanattho. Dhanatthanti sapateyyaharanattham. Ye hanama mayam pureti ye satte mayam
pubbe hanimha. Atitatthe hi idam vattamanavacanam. Avaseti avase aserike katva.
Tanti tesam. "avasesan"tipi pathanti. Amhehi gahitesu tam ekam thapetva avasesanam,
ayameva va patho. Bhayam hotiti maranabhayam hoti, yena te vedhanti  vilapanti
cittutrasena vedhanti "sami tumhakam idancidanca dassama, dasa bhavissama"ti-
adikam vadanta vilapanti.
      Tassa teti yo tvam amhehi devataya balikammattham jivita voropetukamehi
ukkhittasikehi santajjito, tassa te. Bhitattanti bhitabhavo, bhayanti attho. Bhiyyo
vanno pasidatiti pakativannato uparipi te mukhavanno vippasidati. Therassa kira
tada "sace ime maressanti, idanevaham anupadaya parinibbayissami, dukkhabharo
@Footnote: 1 Ma. pasum pariyesanam         2 cha.Ma. avasesam
Vigacchissati"ti ularam pitisomanassam uppajji. Evarupe mahabbhayeti edise mahati
maranabhaye upatthite. Hetuatthe va etam bhummavacanam.
      Idani thero coragamanissa pativacanadanamukhena dhammam desento:-
         [707] "natthi cetasikam dukkham     anapekkhassa gamani
               atikkanta bhaya sabbe   khinasamyojanassa ve.
         [708] Khinaya bhavanettiya      ditthe dhamme yathatathe
               na bhayam marane hoti      bharanikkhepane yatha.
         [709] Sucinnam brahmacariyam me    maggo 1- capi subhavito
               marane me bhayam natthi     roganamiva sankhaye.
         [710] Sucinnam brahmacariyam me    maggo capi subhavito
               nirassada bhava dittha   visam pitvava chadditam.
         [711] Paragu anupadano      katakicco anasavo
               tuttho ayukkhaya hoti   mutto aghatana yatha.
         [712] Uttamam dhammatam patto     sabbaloke anatthiko
               adittava ghara mutto   maranasmim na socati.
         [713] Yadatthi sangatam kinci      bhavo va yattha labbhati
               sabbam anissaram etam      iti vuttam mahesina.
         [714] Yo tam tatha pajanati    yatha buddhena desitam
               na ganhati bhavam kinci     sutattamva ayogulam.
         [715] Na me hoti ahosinti    bhavissanti na hoti me
               sankhara vigamissanti     tattha ka paridevana.
         [716] Suddham dhammasamuppadam      suddham sankharasantatim
               passantassa yathabhutam      na bhayam hoti gamani.
@Footnote: 1 ka. dhammo
         [717] Tinakatthasamam lokam        yada pannaya passati
               mamattam so asamvindam      natthi meti na socati.
         [718] Ukkanthami sarirena      bhavenamhi anatthiko
               soyam bhijjissati kayo    anno ca na bhavissati.
         [719] Yam vo kiccam sarirena     tam karotha yadicchatha
               na me tappaccaya tattha   doso pemanca hehiti"ti
ima gatha abhasi.
         [720] "tassa tam vacanam sutva    abbhutam lomahamsanam
               satthani nikkhipitvana     manava etadabravun"ti
ayam sangitikarehi vuttagatha. Ito apara tisso coranam therassa ca vacana-
pativacanagatha:-
         [721] "kim bhadante karitvana    ko va acariyo tava
               kassa sasanamagamma      labbhate tam asokata.
         [722] Sabbannu sabbadassavi     jino acariyo mama
               mahakaruniko sattha     sabbalokatikicchako.
         [723] Tenayam desito dhammo   khayagami anuttaro
               tassa sasanamagamma      labbhate  tam asokata.
                 [724] Sutvana cora isino subhasitam
                       nikkhippa satthani ca avudhani ca
                       tamha  ca kamma viramimsu eke
                       eke ca pabbajjamarocayimsu.
                 [725] Te pabbajitva sugatassa sasane
                       bhavetva bojjhangabalani pandita
                       Udaggacitta sumana katindriya
                       phusimsu nibbanapadam asankhatan"ti
imapi sangitikarehi vuttagatha.
      Tattha natthi cetasikam dukkham, anapekkhassa gamaniti gamani apekkhaya tanhaya
abhavena anapekkhassa madisassa lohitasabhavo pubbo viya cetasikam dukkham domanassam
natthi, domanassabhavapadesena bhayabhavam vadati. Tenaha "atikkanta bhaya sabbe"ti.
Atikkanta bhaya sabbeti khinasamyojanassa arahato pancavisati mahabhaya anne
ca sabbepi bhaya ekamsena atikkanta atita, apagatati attho.
      Ditthe dhamme yathatatheti catusaccadhamme parinnapahanasacchikiriyabhavanavasena
maggapannaya yathabhutam ditthe. Maraneti maranahetu. Bharanikkhepane yathati yatha
koci puriso sise thitena mahata garubharena samsidanto tassa nikkhepane apanayane
na bhayati, evam sampadamidanti attho. Vuttam hetam bhagavata:-
         "bhara have pancakkhandha       bharaharo ca puggalo
          bharadanam dukham loke         bharanikkhepanam sukhan"ti. 1-
      Sucinnanti sutthu caritam. Brahmacariyanti sikkhattayasangaham sasanabrahmacariyam.
Tato eva maggo capi subhavito atthangiko ariyamaggopi sammadeva bhavito. Roganamiva
sankhayeti yatha bahuhi rogehi abhibhutassa aturassa roganam sankhaye pitisomanassameva
hoti, evam khandharogasankhaye marane madisassa bhayam natthi.
      Nirassada bhava ditthati tihi dukkhatahi abhibhuta ekadasahi aggihi aditta
tayo bhava nirassada assadarahita maya dittha. Visam pitvava chadditanti
@Footnote: 1 sam.khandha. 17/22/22 bharasutta
Pamadavasena visam pivitva tadisena payogena chadditam viya marane me bhayam natthiti
attho.
      Mutto aghatana yathati yatha corehi maranattham aghatanam nito kenaci
upayena tato mutto hatthatuttho hoti, evam samsaraparam nibbanam gatatta
paragu catuhipi upadanehi anupadano parinnadinam solasannam kiccanam katatta
katakicco kamasavadihi anasavo ayukkhaya ayukkhayahetu tuttho somanassiko hoti.
      Uttamanti settham. Dhammatanti dhammasabhavam, arahatte siddhe sijjhanahetu
itthadisu tadibhavam. Sabbaloketi sabbalokasmimpi, dighayukasukhabahulatadivasena
samyuttepi loke. Anatthikoti anapekkho. Adittava ghara mutatoti yatha koci puriso
samantato adittato pajjalitato gehato nissato, tato nissarananimittam na socati, evam
khinasavo marananimittam na socati.
      Yadatthi sangatam kinciti yankinci imasmim loke atthi vijjati upabbhati
sangatam sattehi sankharehi va samagamo samodhanam. "sankhatan"tipi patho, tassa yankinci
paccayehi samacca sambhuyya katam paticcasamuppannanti attho. Bhavo va yattha labbhatiti
yasmim sattanikaye yo upapattibhavo labbhati. Sabbam anissaram etanti sabbametam
issararahitam, na ettha kenaci "evam hotu"ti issariyam vattetum sakka. Iti vutta
mahesinati "sabbe dhamma anatta"ti 1- evam vuttam mahesina sammasambuddhena.
Tasma "anissaram etan"ti pajananto maranasmim na socatiti yojana.
      Na ganhati bhavam kinciti yo ariyasavako "sabbe sankhara anicca"ti-
adina 2- yatha buddhena bhagavata desitam, tatha tam bhavattayam vipassanapannasahitaya
maggapannaya pajanati. So yatha koci puriso sukhakamo divasam santattam ayogulam
@Footnote: 1 Ma. sabbe sankhara avasavattataya anattati  2 khu.dhamma 25/277/64 aniccalakkhanasutta
Hatthena na ganhati, evam kinci khuddakam va mahantam va bhavam na ganhati,
na tattha tanham karotiti attho.
      Na me hoti "ahosin"ti "atitamaddhanam aham idiso ahosin"ti attaditthi-
vasena na me cittappavatti atthi ditthiya sammadeva ugghatitatta dhammasabhavassa
ca suditthatta. "bhavissan"ti na hoti meti tato eva "anagatamaddhanam  aham
ediso katham nu kho bhavissam bhaveyyan"ti evampi me na hoti. Sankhara vigamissantiti
evam pana hoti "yathapaccayam pavattamana sankharava, na ettha koci atta
va attaniyam va, te ca kho vigamissanti vinassissanti khane khane bhijjissanti"ti.
Tattha ka paridevanati evam passantassa madisassa tattha sankharagate ka nama
paridevana.
      Suddhanti kevalam attasarena asammissam. Dhammasamuppadanti paccayapaccayuppanna-
dhammasamuppattim avijjadipaccayehi sankharadidhammamattappavattim. Sankharasantatinti
kilesakammavipakappabhedasankharapabandham. Passantassa yathabhutanti saha vipassanaya
maggapannaya yathavato janantassa.
      Tinakatthasamam lokanti yatha aranne apariggahe tinakatthe kenaci gayhamane
aparassa "mayham santakam ayam ganhati"ti na hoti, evam so asamikataya tinakatthasamam
sankharalokam yada pannaya passati, so tattha mamattam asamvindam asamvindanto
alabhanto akaronto. Natthi meti "ahu vata soham tam me natthi"ti na socati.
      Ukkanthami sarirenati asarakena abhinudena dukkhena akatannuna asuciduggandha-
jegucchapatikkulasabhavena imina kayena ukkanthami, imam kayam nibbindanto evam
titthami. Bhavenamhi anatthikoti sabbenapi bhavena anatthiko amhi, na kinci bhavam
patthemi. Soyam bhijjissati kayoti ayam mama kayo idani tumhakam payogena
Annatha va annattha bhijjissati. Anno ca na bhavissatiti anno kayo
mayham ayatim na bhavissati punabbhavabhavato.
      Yam vo kiccam sarirenati yam tumhakam imina sarirena payojanam, tam karotha
yadicchatha icchatha ce. Na me tappaccayati tam nimittam imassa sarirassa tumhehi
yathicchitakiccassa karanahetu. Tatthati tesu karontesu ca akarontesu ca. Doso
pemanca hehititi yathakkamam patigho anunayo na bhavissati attano bhave apekkhaya
sabbaso pahinattati adhippayo. Annapaccaya annattha ca patighanunayesu asantesupi
tappaccaya, "tattha"ti vacanam yathadhigatavasena vuttam.
      Tassati adhimuttattherassa. Tam vacananti "natthi cetasikam dukkhan"tiadikam marane
bhayabhavadidipakam, tato eva abbhutam lomahamsanam vacanam sutva. Manavati coRa.
Cora hi "manava"ti vuccanti "manavehipi samagacchanti 1- katakammehipi
akatakammehipi"tiadisu 2- viya.
      Kim bhadante karitvanati bhante kim nama tapokammam katva. Ko va tava
acariyo kassa sasanam ovadam nissaya ayam asokata maranakale sokabhavo
labbhatiti etam attham abravum pucchavasena kathesum bhasimsu.
      Tam sutva thero tesam pativacanam dento "sabbannu"tiadimaha. Tattha sabbannuti
paropadesena vina sabbapakarena sabbadhammavabodhanasamatthassa 3- akankhapatibaddha-
vuttino anavaranananassa adhigamena atitadibhedam sabbam janatiti sabbannu.
Teneva samantacakkhuna sabbassa dassanato sabbadassavi. Yamhi anavaranananam,
tadeva sabbannutannanam, nattheva asadharanananapaliya virodho visayuppattimukhena
annehi asadharanabhavadassanattham ekasseva nanassa dvidha vuttatta. Yam panettha
@Footnote: 1 cha.Ma. manavehi saha gacchanti    2 Ma.Ma. 13/149/122 latukikopamasutta
@3 udana.ttha. 128 pitthe (cha.Ma.) akankhamattappatibandham (cha.Ma. 134 pitthe)
Vattabbam, tam itivuttakavannanayam 1- vittharato vuttamevati tattha vuttanayeneva
veditab pancannampi maranam vijayato jino, hinadivibhagabhinne sabbasmim
sattanikaye adhi muttavuttitaya mahatiya karunaya samannagatatta mahakaruniko,
ditthadhammikasamparayikaparamatthehi yatharaham veneyyanam 2- anusasanato sattha, tato eva
sabbalokassa kilesarogatikicchanato sabbalokatikicchako, sammasambuddho acariyo mamati
yojana. Khayagamiti nibbanagami.
      Evam therena satthu sasanassa ca gune pakasite patiladdhasaddha ekacce
cora pabbajimsu, ekacce upasakattam pavedesum, tamattham dipento dhammasangahaka
"sutvana cora"tiadina dve gatha abhasimsu. Tattha isinoti adhisilasikkhadinam
esanatthena isino adhimuttattherassa. Nikkhippati pahaya. Satthani ca avudhani
cati asiadisatthani ceva dhanukalapadiavudhani ca. Tamha ca kammati tato
corakammato.
      Te pabbajitva sugatassa sasaneti te cora sobhanagamanatadihi sugatassa
bhagavato sasane pabbajjam upagantva. Bhavanavisesadhigataya odagyalakkhanaya pitiya
samannagamena udaggacitta. Sumanati somanassappatta. Katindriyati bhavitindriya.
Phusimsuti aggamaggadhigamena asankhatam nibbanam adhigacchimsu. Adhimutto kira core
nibbasevane katva te tattheva thapetva matu santikam gantva mataram apucchitva
paccagantva tehi saddhim upajjhayassa santikam gantva pabbajetva upasampadam
akasi. Atha tesam kammatthanam acikkhi, te na cirasseva arahatte patitthahimsu.
Tena vuttam "pabbajitva .pe. Asankhatan"ti.
                    Adhimuttattheragathavannana nitthita.
@Footnote: 1 itivuttaka.A. 183 dutiyavagga. vitakkasuttavannana   2 Si. vineyyanam



             The Pali Atthakatha in Roman Book 33 page 292-300. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=6695&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=6695&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=385              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7366              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7509              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7509              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]