ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                 386. 2. Pārāpariyattheragāthāvaṇṇanā 1-
      samaṇassa ahu cintātiādikā āyasmato pārāpariyattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā sugatīsuyeva saṃsaranto imasmiṃ buddhappāde sāvatthiyaṃ aññatarassa
brāhmaṇamahāsālassa putto hutvā nibbatti, tassa vayappattassa gottavasena
pārāpariyotveva samaññā ahosi. So tayo vede uggahetvā brāhmaṇasippesu
nipphattiṃ gato ekadivasaṃ satthu dhammadesanākāle jetavanavihāraṃ gantvā parisapariyante
nisīdi. Satthā tassa ajjhāsayaṃ oloketvā indriyabhāvanāsuttaṃ 2- desesi, so taṃ
sutvā paṭiladdhasaddho pabbaji. Taṃ suttaṃ uggahetvā tadatthamanucintesi. Yathā pana
anucintesi, svāyamattho gāthāsu eva āvi bhavissati. So tathā anuvicintento
āyatanamukhena vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ patto. Aparabhāge attanā
cintitākāraṃ pakāsento:-
         [726] "samaṇassa ahu cintā     pārāpariyassa bhikkhuno
               ekakassa nisinnassa      pavivittassa jhāyino.
         [727] Kimānupubbaṃ puriso       kiṃ vattaṃ 3- kiṃ samācāraṃ
               attano kiccakārīssa     na ca kañci viheṭhaye.
         [728] Indriyāni manussānaṃ     hitāya ahitāya ca
               arakkhitāni ahitāya      rakkhitāni hitāya ca.
         [729] Indriyāneva sārakkhaṃ    indriyāni ca gopayaṃ
               attano kiccakārīssa     na ca kañci viheṭhaye.
@Footnote: 1 ka. pārāsariyatthera.....   2 Ma.upari. 14/453/381 indriyabhāvanāsutta
@3 cha.Ma. vataṃ
         [730] Cakkhundriyaṃ ce rūpesu    gacchantaṃ anivārayaṃ
               anādīnavadassāvī        so dukkhā na hi muccati.
         [731] Sotindriyaṃ ce saddesu   gacchantaṃ anivārayaṃ
               anādīnavadassāvī        so dukkhā na hi muccati.
         [732] Anissaraṇadassāvī        gandhe ce paṭisevati
               na so muccati dukkhamhā   gandhesu adhimucchito.
         [733] Ambilaṃ madhuraggañca 1-    tittakaggamanussaraṃ
               rasataṇhāya gadhito       hadayaṃ nāvabujjhati.
         [734] Subhānyappaṭikūlāni       phoṭṭhabbāni  anussaraṃ
               ratto rāgādhikaraṇaṃ      vividhaṃ vindate dukhaṃ.
         [735] Manaṃ cetehi dhammehi     yo na sakkoti rakkhituṃ
               tato naṃ dukkhamanveti     sabbehetehi pañcahi.
         [736] Pubbalohitasampuṇṇaṃ       bahussa kuṇapassa ca
               naravīrakataṃ vagguṃ         samuggamiva cittitaṃ.
         [737] Kaṭukaṃ madhurassādaṃ        piyanibandhanaṃ dukhaṃ
               khuraṃva madhunā littaṃ       ullittaṃ 2- nāvabujjhati.
         [738] Itthīrūpe itthīsare      phoṭṭhabbepi ca itthiyā
               itthīgandhesu sāratto    vividhaṃ vindate dukhaṃ.
         [739] Itthīsotāni sabbāni     sandanti pañca pañcasu
               tesamāvaraṇaṃ kātuṃ       yo sakkoti vīriyavā.
         [740] So atthavā so dhammaṭṭho so dakkho so vicakkhaṇo
               kareyya ramamānopi      kiccaṃ dhammatthasaṃhitaṃ.
         [741] Atho sīdati saññuttaṃ      vajje kiccaṃ niratthakaṃ
               na taṃ kiccanti maññitvā   appamatto vicakkhaṇo.
@Footnote: 1 ka. ambilamadhuragaggañca       2 cha.Ma. ullitaṃ
         [742] Yaṃ ca atthena saññuttaṃ    yā ca dhammagatā rati
               taṃ samādāya vattetha     sā hi ve uttamā rati.
         [743] Uccāvacehupāyehi      paresamabhijigīsati
                    hantvā vadhitvā atha socayitvā
                    ālopati sāhasā yo paresaṃ.
         [744] Tacchanto āṇiyā āṇiṃ   nihanti balavā yathā
               indriyānindriyeheva    nihanti kusalo tathā.
         [745] Saddhaṃ viriyaṃ samādhiñca     satipaññañca bhāvayaṃ
               pañca pañcahi hantvāna    anīgho yāti brāhmaṇo.
         [746] So atthavā so dhammaṭṭho katvā vākyānusāsaniṃ
               sabbena sabbaṃ buddhassa    so naro sukhamedhatī"ti
imā gāthā abhāsi.
      Tattha samaṇassāti pabbajitassa. Ahūti ahosi. Cintāti dhammacintā dhammavicāraṇā.
Pārāpariyassāti pārāparagottassa. "pārācariyassā"tipi 1- paṭhanti. Bhikkhanoti
saṃsāre bhayaṃ ikkhanasīlassa. Ekakassāti asahāyassa, etena kāyavivekaṃ dasseti.
Pavivittassāti pavivekahetunā kilesānaṃ vikkhambhanena vivekaṃ āraddhassa, etena
cittavivekaṃ dasseti. Tenāha "jhāyino"ti. Jhāyinoti jhāyanasīlassa, yoniso-
manasikāresu yuttassāti attho. Sabbametaṃ thero attānaṃ paraṃ viya katvā vadati.
      "kimānupubban"tiādinā taṃ cintanaṃ dasseti. Tattha paṭhamagāthāyaṃ tāva
kimānupubbanti anupubbaṃ anukkamo, anupubbameva vakkhamānesu vattasamācāresu ko
anukkamo, kena anukkamena te paṭipajjitabbāti attho. 2- Puriso kiṃ vattaṃ kiṃ
samācāranti atthakāmo puriso samādiyitabbaṭṭhena "vattan"ti laddhanāmaṃ kīdisaṃ sīlaṃ
@Footnote: 1 Sī. pārāsariyassātipi      2 Sī. yena anukkamena paṭipajjitabbāti attho
Samācāraṃ samācaranto attano kiccakārī kattabbakārī assa, kañci 1- sattaṃ na
ca viheṭhaye na bādheyyāti attho. Attano kiccaṃ nāma samaṇadhammo, saṅkhepato
sīlasamādhipaññā, taṃ sampādentassa paraviheṭhanāya lesopi natthi tāya sati samaṇa-
bhāvasseva abhāvato. Yathāha bhagavā "na hi pabbajito parūpaghātī, na samaṇo hoti paraṃ
viheṭhayanto"ti. 2- Ettha ca vattaggahaṇena vārittasīlaṃ gahitaṃ, samācāraggahaṇena
samācaritabbato cārittasīlena saddhiṃ jhānavipassanādi, tasmā vārittasīlaṃ
padhānaṃ. Tatthāpi ca yasmā indriyasaṃvare siddhe sabbaṃ sīlaṃ surakkhitaṃ sugopitameva
hoti, tasmā indriyasaṃvarasīlaṃ tāva dassetukāmo indriyānaṃ arakkhaṇe rakkhaṇe
ca ādīnavānisaṃse vibhāvento 3- "indriyāni manussānan"tiādimāha. Tattha
indriyānīti rakkhitabbadhammanidassanaṃ, tasmā cakkhādīni cha indriyānīti vuttaṃ
hoti. Manussānanti rakkhaṇayogyapuggalanidassanaṃ. Hitāyāti atthāya. Ahitāyāti
anatthāya. Hontīti vacanaseso. Kathaṃ pana tāniyeva hitāya ca ahitāya ca hontīti āha
"rakkhitānī"tiādi. Tassattho:- yassa cakkhādīni indriyāni satikavāṭena apihitāni,
tassa rūpādīsu abhijjhādipāpadhammapavattiyā dvārabhāvato anatthāya pihitāni tadabhāvato
atthāya saṃvattantīti.
      Indriyāneva sārakkhanti yasmā indriyasaṃvaro paripuṇṇo sīlasampadaṃ
paripūreti, sīlasampadā paripuṇṇā samādhisampadaṃ paripūreti, samādhisampadā paripuṇṇā
paññāsampadaṃ paripūreti. Tasmā indriyārakkhā attahitapaṭipattiyāva mūlanti
dassento āha "indriyāneva sārakkhan"ti. Satipubbaṅgamena ārakkhena saṃrakkhanto
yonisomanasikārena indriyāni eva tāva sammadeva rakkhanto, yathā akusalacorā tehi
tehi dvārehi pavisitvā cittasantāne kusalaṃ bhaṇḍaṃ na vilumpanti, tathā tāni
pidahantoti attho. Sārakkhanti ca saṃsaddassa sābhāvaṃ katvā vuttaṃ "sārāgo"ti-
ādīsu viya. "saṃrakkhan"ti ca pāṭho. Indriyāni ca gopayanti tasseva pariyāyavacanaṃ,
@Footnote: 1 kiñci (sabbattha)  2 khu.dhamMa. 25/184/50 ānandattherapañhavatthu
@3 ka. bhāvento vibhāvento
Pariyāyavacane payojanaṃ nettiaṭṭhakathāyaṃ vuttanayeneva veditabbaṃ. "attano kicca-
kārīssā"ti iminā attahitapaṭipattiṃ dasseti, "na ca kañci viheṭhaye"ti iminā
parahitapaṭipattiṃ, ubhayenāpi vā attahitapaṭipattimeva dasseti parāviheṭhanassāpi atta-
hitapaṭipattibhāvato. Athavā padadvayenapi attahitapaṭipattiṃ dasseti puthujjanassa sekkhassa
ca parahitapaṭipattiyāpi attahitapaṭipattibhāvato.
     Evaṃ rakkhitāni indriyāni hitāya hontīti vodānapakkhaṃ saṅkhepeneva
dassetvā arakkhitāni ahitāya hontīti saṅkilesapakkhaṃ pana vibhajitvā dassento
"cakkhundriyaṃ ce"tiādimāha. Tattha cakkhundriyaṃ ce rūpesu, gacchantaṃ anivārayaṃ.
Anādīnavadassāvīti yo nīlapītādibhedesu iṭṭhāniṭṭhesu rūpāyatanesu gacchantaṃ yathāruci
pavattantaṃ cakkhundriyaṃ anivārayaṃ anivārayanto appaṭibāhanto tathāpavattiyaṃ
ādīnavadassāvī na hoti ce diṭṭhadhammikaṃ samparāyikañca ādīnavaṃ dosaṃ na passati ce.
"gacchantaṃ nivāraye anissaraṇadassāvī"ti ca pāṭho. Tattha yo "diṭṭhe diṭṭhamattaṃ
bhavissatī"ti 1- vuttavidhinā diṭṭhamatteyeva ṭhatvā satisampajaññavasena rūpāyatane
pavattamāno tattha nissaraṇadassāvī nāma, vuttavipariyāyena anissaraṇadassāvī daṭṭhabbo.
So dukkhā na hi muccatīti so evarūpo puggalo vaṭṭadukkhato na muccateva. Ettha ca
cakkhundriyassa anivāraṇaṃ nāma yathā tena dvārena abhijjhādayo pāpadhammā
anvāssaveyyuṃ, tathā pavattanaṃ, taṃ pana atthato satisampajaññassa anuṭṭhāpanaṃ daṭṭhabbaṃ.
Sesindriyesupi eseva nayo. Adhimucchitoti adhimuttataṇhāya mucchaṃ āpanno.
Ambilanti ambilarasaṃ. Madhuragganti madhurarasakoṭṭhāsaṃ. Tathā tittakaggaṃ anussaranti
assādavasena taṃ taṃ rasaṃ anuvicintento. Ganthitoti rasataṇhāya tasmiṃ tasmiṃ rase
ganthito bandho. "gadhito"ti ca paṭhanti, gedhaṃ āpannoti attho. Hadayaṃ nāvabujjhatīti
"dukkhassantaṃ karissāmī"ti 2- pabbajjādikkhaṇe uppannaṃ cittaṃ na jānāti na
sallakkheti, sāsanassa
@Footnote: 1 saṃ.saḷā. 18/133/91 mālukyapattasutta (syā)
@2 katthaci dukkhassa antaṃ karissāmīti pāṭhā dissanti
Hadayaṃ abbhantaraṃ anavajjadhammānaṃ sammaddanarasataṇhāya gadhito nāvabujjhati na jānāti
na paṭipajjatīti attho.
      Subhānīti sundarāni. Appaṭikūlānīti manoramāni iṭṭhāni. Phoṭṭhabbānīti
upādinnānupādinnappabhede phasse. Rattoti rajjanasabhāvena rāgena ratto.
Rāgādhikaraṇanti rāgahetu. Vividhaṃ vindate dukhanti rāgāpariḷāhādivasena diṭṭhadhammikañca
nirayasantāpādivasena abhisamparāyañca nānappakāraṃ dukkhaṃ paṭilabhati.
      Manaṃ cetehīti 1- manañca etehi rūpārammaṇādīhi dhammārammaṇappabhedehi ca.
Nanti puggalaṃ. Sabbehīti sabbehi pañcahipi. Idaṃ vuttaṃ hoti:- yo puggalo
manaṃ manodvāraṃ etehi yathāvuttehi rūpādīhi pañcahi dhammehi dhammārammaṇappabhedato
ca. Tattha pavattanakapāpakammanivāraṇena rakkhituṃ  gopituṃ na sakkoti, tato tassa
arakkhaṇato naṃ puggalaṃ taṃnimittaṃ dukkhaṃ anveti anugacchati, anugacchantañca etehi
pañcahipi rūpārammaṇādīhi chaṭṭhārammaṇena saddhiṃ sabbehipi ārammaṇappaccayabhūtehi
anugacchatīti. Ettha cakkhundriyaṃ sotindriyañca asampattaggāhibhāvato "gacchantaṃ
anivārayan"ti vuttaṃ, itaraṃ sampattaggāhīti "gandhe ce paṭisevatī"tiādinā vuttaṃ.
Tatthāpi ca rasataṇhā ca phoṭṭhabbataṇhā ca sattānaṃ visesato balavatīti "rasataṇhāya
gadhito, phoṭṭhabbāni anussaranto"ti vuttanti daṭṭhabbaṃ.
      Evaṃ aguttadvārassa puggalassa chahi dvārahei chasupi ārammaṇesu asaṃvaranimittaṃ
uppajjanakadukkhaṃ dassetvā svāyamasaṃvaro yasmā sarīrasabhāvānavabodhena hoti,
tasmā sarīrasabhāvaṃ vicinanto "pubbalohitasampuṇṇan"tiādinā gāthādvayamāha.
Tassattho:- sarīraṃ nāmetaṃ pubbena lohitena ca sampuṇṇaṃ bharitaṃ aññena ca
pittasemhādinā bahunā kuṇapena, tayidaṃ naravīrena naresu chekena 2- sippācariyena
kataṃ vaggu maṭṭhaṃ lākhāparikammādinā cittitaṃ, anto pana gūthādiasucibharitaṃ samuggaṃ
@Footnote: 1 Sī. manañca etehīti     2 Sī. naravīresu chekena
Viya chavimattamanoharaṃ bālajanasammohaṃ dukkhasabhāvatāya nirayādidukkhatāpanato ca kaṭukaṃ,
parikappasambhavena amūlakena assādamattena madhuratāya madhurassādaṃ, tato eva piyabhāvani-
bandhanena piyanibandhanaṃ, dussahatāya appatītatāya ca dukhaṃ, īdise sarīre assādalobhena
mahādukkhaṃ paccanubhuyyamānaṃ anavabujjhanto loko madhuragiddho khuradhārālehakapuriso viya
daṭṭhabboti.
      Idāni ete cakkhādīnaṃ gocarabhūtā rūpādayo vuttā, te visesato purisassa
itthīpaṭibaddhā kamanīyāti tattha saṃvaro kātabboti dassento  "itthīrūpe"tiādimāha.
Tattha itthīrūpeti itthiyā catusamuṭṭhānikarūpāyatanasaṅkhāte vaṇṇe. Apica yo koci
itthiyā nivatthassa alaṅkārassa vā gandhavaṇṇakādīnaṃ vā piḷandhanamālānaṃ vā
kāyapaṭibaddho vaṇṇo purisassa cakkhuviññāṇassa ārammaṇabhāvāya upakappati, sabbametaṃ
"itthīrūpan"tveva veditabbaṃ. Itthīsareti itthiyā gītalapitahasitaruditasadde.
Apica itthiyā nivatthavatthassapi alaṅkataalaṅkārassapi itthīpayoganipphāditā
veṇuvīṇāsaṅkhapaṇavādīnampi saddā idha  itthīsaragahaṇena gahitāti veditabbā. Sabbopeso
purisassa cittaṃ ākaḍḍhatīti. "itthīrase"ti pana pāliyā catusamuṭṭhānikarasāyatanavasena
vuttaṃ. Itthiyā kiṃ kārapaṭissāvitādivasena assavaraso ceva paribhogaraso ca itthīrasoti
eke. Yo pana itthiyā oṭṭhamaṃsasammakkhitakheḷādiraso yo ca tāya purisassa dinnayāgu-
bhattādīnaṃ raso, sabbopeso "itthīraso"tveva veditabbo. Phoṭṭhabbepi ca itthiyā
kāyasamphasso itthīsarīrāruḷhānaṃ vatthālaṅkāramālādīnaṃ phasso "itthī-
phoṭṭhabbo"tveva veditabbo. Ettha ca yesaṃ itthīrūpe itthīsareti pāli, tesaṃ
apisaddena itthīrasasaṅgaho daṭṭhabbo. Itthīgandhesūti itthiyā catusamuṭṭhānika-
gandhāyatanesu. 1- Itthiyā sarīragandho nāma duggandho. Ekaccā hi itthī
assagandhinī hoti, ekaccā meṇḍagandhinī, ekaccā sedagandhinī, ekaccā
soṇitagandhinī, tathāpi tāsu andhabālo rajjateva. Cakkavattino pana itthīratanassa kāyato
candanagandho vāyati mukhato uppalagandho,
@Footnote: 1 katthaci catusamuṭṭhānikesu gandhāyatanesūti pāṭhā dissanti
Ayaṃ na sabbāsaṃ hotīti, itthiyā sarīre āruḷho āgantuko anulimpanādigandho
"itthīgandho"ti veditabbo. Sārattoti suṭṭhu ratto gadhito mucchito, idaṃ pana
padaṃ "itthīrūpe"tiādīsupi yojetabbaṃ. Vividhaṃ vindate dukhanti itthīrūpādīsu
sarāganimittaṃ diṭṭhadhammikaṃ vadhabandhanādivasena samparāyikaṃ pañcavidhabandhanādivasena
nānappakāraṃ dukkhaṃ paṭilabhati.
      Itthīsotāni sabbānīti itthiyā rūpādiārammaṇāni sabbāni anavasesāni
pañca taṇhāsotāni sandanti. Pañcasūti purisassa pañcasu dvāresu. Tesanti
tesaṃ pañcannaṃ sotānaṃ. Āvaraṇanti saṃvaraṇaṃ, yathā asaṃvaro na uppajjati, evaṃ
satisampajaññaṃ paccupaṭṭhapetvā saṃvaraṃ pavattetuṃ yo sakkoti, so vīriyavā
āraddhaviriyo akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāyāti attho.
      Evaṃ rūpādigocare pabbajitassa paṭipattiṃ dassetvā idāni gahaṭṭhassa dassetuṃ
"so atthavā"tiādi vuttaṃ. Tattha so atthavā so dhammaṭṭho, so dakkho so
vicakkhaṇoti so puggalo imasmiṃ loke atthavā buddhimā dhamme ṭhito dhamme
dakkho dhamme cheko analaso vā vicakkhaṇo iti kattabbatāsu kusalo nāma.
Kareyya ramamānopi, kiccaṃ dhammatthasaṃhitanti geharatiyā ramamānopi dhammatthasaṃhitaṃ
dhammato atthato ca anapetameva taṃ taṃ kattabbaṃ. Anuppannānaṃ bhogānaṃ uppādanaṃ
uppannānaṃ paripālanaṃ paribhogañca kareyya, aññamaññaṃ avirodhena aññamaññaṃ
abādhanena tivaggatthaṃ anuyuñjeyyāti adhippāyo. Ayañca nayo yesaṃ sammāpaṭipatti-
avirodhena tivaggatthassa vasena vattati bimbisāramahārājādīnaṃ viya, tesaṃ vasena
vutto. Na yesaṃ kesañci vasenāti daṭṭhabbaṃ.
      Atho sīdati saññuttanti yadi idhaloke supasaṃhitaṃ diṭṭhadhammikaṃ atthaṃ
pariggahetvā ṭhitaṃ. Vajje kiccaṃ niratthakanti samparāyikattharahitaṃ anatthupasaṃhitaṃ
kiccaṃ sacepi vissajjeyya pariccajeyya. Na taṃ kiccanti maññitvā, appamatto
vicakkhaṇoti satiavippavāsena
Appamatto vicāraṇapaññāsambhavena vicakkhaṇo anatthupasaṃhitaṃ taṃ kiccaṃ mayā na
kātabbanti maññitvā vivajjeyya.
      Vivajjetvā pana yaṃ ca atthena saññuttaṃ, yā ca dhammagatā rati. Taṃ samādāya
vattethāti yaṅkiñci diṭṭhadhammikasamparāyikappabhedena atthena hitena saṃyuttaṃ
tadubhayahitāvahaṃ, yā ca adhikusaladhammagatā samathavipassanāsahitā rati, tadubhayaṃ sammā
ādiyitvā pariggahaṃ katvā 1- vatteyya. "sabbaratiṃ dhammarati jinātī"ti vacanato 2- sā
hi ekaṃsena uttamatthassa pāpanato uttamā rati nāma.
      Yaṃ pana kāmaratisaṃyuttaṃ kiccaṃ niratthakanti vuttaṃ, tassā anatthupasaṃhitabhāvaṃ
dassetuṃ "uccāvacehī"tiādi vuttaṃ. Tattha uccāvacehīti mahantehi ceva khuddakehi
ca. Upāyehīti nayehi. Paresamabhijigīsatīti paresaṃ santakaṃ āharituṃ icchati, 3- pare
vā sabbathā hāpeti jināpeti paraṃ hantvā vadhitvā atha socayitvā ālopati
sāhasā yo paresaṃ. Idaṃ vuttaṃ hoti:- yo puggalo kāmahetu pare hananto
ghātento socento sandhicchedasandhiruhanapasayhāvahārādīhi nānupāyehi paresaṃ
santakaṃ harituṃ vāyamanto sāhasākāraṃ karoti ālopati jigīsati sāpateyyavasena
pare hāpeti, tassa taṃ kiccaṃ kāmaratisannissitaṃ anatthupasaṃhitaṃ ekantanihīnanti.
Etena tappaṭipakkhato dhammagatāya ratiyā ekaṃsato uttamabhāvaṃyeva vibhāveti.
      Idāni yaṃ "tesamāvaraṇaṃ kātuṃ yo sakkotī"ti indriyānaṃ āvaraṇaṃ vuttaṃ,
taṃ upāyena saha vibhāvento "tacchanto āṇiyā āṇiṃ, nihanti balavā yathāti
āha. Yathā balavā kāyabalena ñāṇabalena ca samannāgato tacchako rukkhadaṇḍagataṃ
āṇiṃ nīharitukāmo tato balavatiṃ āṇiṃ koṭento tato nīharati, tathā kusalo bhikkhu
cakkhādīni indriyāni vipassanābalena nihantukāmo indriyehi eva nihanti.
@Footnote: 1 ka. samādiyitvā pariggahaṃ karitvā 2 khu.dhamMa. 25/354/78 sakkadevarājavatthu
@3 katthaci aññesaṃ santakaṃ āharitumicchatīti pāṭhā dissanti
      Katamehi panāti āha "saddhan"tiādi. Tassattho:- adhimokkhalakkhaṇaṃ saddhaṃ,
paggahalakkhaṇaṃ viriyaṃ, avikkhepalakkhaṇaṃ samādhiṃ, upaṭṭhānalakkhaṇaṃ satiṃ, dassanalakkhaṇaṃ
paññanti imānipi vimuttiparipācakāni pañcindriyāni bhāvento vaḍḍhento etehi
pañcahi indriyehi cakkhādīni indriyāni 1- anunayapaṭighādikilesuppattiyā
dvārabhāvavihanena hantvā ariyamaggena tadupanissaye kilese samucchinditvā tato eva
anīgho niddukkho brāhmaṇo anupādisesaparinibbānameva yāti  upagacchatīti.
      So atthavāti so yathāvutto brāhmaṇo uttamatthena samannāgatattā atthavā,
taṃ sampāpake dhamme ṭhitattā dhammaṭṭho. Sabbena sabbaṃ anavasesena vidhinā
anavasesaṃ buddhassa bhagavato vākyabhūtaṃ anusāsaniṃ katvā yathānusiṭṭhaṃ paṭipajjitvā
ṭhito, tato eva so naro uttamapuriso nibbānasukhañca edhati brūheti vaḍḍhetīti.
      Evaṃ therena attano cintitākāravibhāvanāvasena paṭipattiyā pakāsitattā
idameva cassa aññābyākaraṇaṃ daṭṭhabbaṃ.
                   Pārāpariyattheragāthāvaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 33 page 301-310. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=6896              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=6896              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=386              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7417              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7559              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7559              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]