ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                 387. 3. Telakānittheragāthāvaṇṇanā 2-
      cirarattaṃ vatātāpītiādikā āyasmato telakānittherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā imasmiṃ buddhuppāde satthu abhijātito puretaraṃyeva sāvatthiyaṃ
aññatarasmiṃ brāhmaṇakule nibbattitvā telakānīti laddhanāmo vayappatto
hetusampannatāya kāme jigucchanto gharāvāsaṃ pahāya paribbājakapabbajjaṃ pabbajitvā
vivaṭṭajjhāsayo
@Footnote: 1 cha.Ma. pañcindriyāni     2 ka. telukānitthera.....

--------------------------------------------------------------------------------------------- page311.

"ko so pāraṅgato loke"tiādinā vimokkhapariyesanaṃ caramāno te te samaṇa- brāhmaṇe upasaṅkamitvā pañhaṃ pucchati, te na sampāyanti. So tena anārādhitacitto vicarati. Atha amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke lokahitaṃ karonte ekadivasaṃ satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto na cirasseva arahatte patiṭṭhāti. So ekadivasaṃ bhikkhūhi saddhiṃ nisinno attanā adhigatavisesaṃ paccavekkhitvā tadanusārena attano paṭipattiṃ anussaritvā taṃ sabbaṃ bhikkhūnaṃ ācikkhanto:- [747] "cirarattaṃ vatātāpī dhammaṃ anuvicintayaṃ samaṃ cittassa nālatthaṃ pucchaṃ samaṇabrāhmaṇe. [748] Ko so pāragato loke ko patto amatogadhaṃ kassa dhammaṃ paṭicchāmi paramatthavijānanaṃ. [749] Antovaṅkagato āsi macchova ghasamāmisaṃ baddho mahindapāsena vepacityasuro yathā. [750] Añchāmi naṃ na muñcāmi asmā sokapariddavā ko me bandhaṃ muñcaṃ loke sambodhiṃ vedayissati. [751] Samaṇaṃ brāhmaṇaṃ vā kaṃ ādisantaṃ pabhaṅgunaṃ kassa dhammaṃ paṭicchāmi jarāmaccupavāhanaṃ. [752] Vicikicchākaṅkhāganthitaṃ sārambhabalasaññutaṃ kodhappattamanatthaddhaṃ abhijappappadāraṇaṃ. [753] Taṇhādhanusamuṭṭhānaṃ dve ca pannarasāyutaṃ passa orasikaṃ bāḷhaṃ bhetvāna yadi tiṭṭhati. [754] Anudiṭṭhīnaṃ appahānaṃ saṅkappaparatejitaṃ 1- tena viddho pavedhāmi pattaṃva māluteritaṃ. @Footnote: 1 Sī. parato jitaṃ

--------------------------------------------------------------------------------------------- page312.

[755] Ajjhattaṃ me samuṭṭhāya khippaṃ paccati māmakaṃ chaphassāyatanī kāyo yattha sarati sabbadā. [756] Taṃ na passāmi tekicchaṃ yo metaṃ sallamuddhare nānārajjena satthena nāññena vicikicchitaṃ. [757] Ko me asattho avaṇo sallamabbhantarapassayaṃ ahiṃsaṃ sabbagattāni sallaṃ me uddharissati. [758] Dhammappati hi so seṭṭho visadosappavāhako gambhīre patitassa me thalaṃ pāṇiñca dassaye. [759] Rahadehamasmi ogāḷho ahāriyarajamattike māyāusūyasārambha thīnamiddhamapatthaṭe. [760] Uddhaccameghathanitaṃ saṃyojanavalāhakaṃ vāhā vatanti kuddiṭṭhiṃ saṅkappā rāganissitā. [761] Savanti sabbadhi sotā latā ubbhijja tiṭṭhati te sote ko nivāreyya taṃ lataṃ ko hi checchati. [762] Velaṃ karotha bhaddante sotānaṃ sannivāraṇaṃ mā te manomayo soto rukkhaṃva sahasā luve. [763] Evaṃ me bhayajātassa apārā pāramesato tāṇo paññāvudho satthā isisaṅghanisevito. [764] Sopānaṃ sugataṃ suddhaṃ dhammasāramayaṃ daḷhaṃ pādāsi vuyhamānassa mā bhāyīti ca mabravi. [765] Satipaṭṭhānapāsādaṃ āruyha paccavekkhisaṃ yaṃ taṃ pubbe amaññissaṃ sakkāyābhirataṃ pajaṃ. [766] Yadā ca maggamaddakkhiṃ nāvāya abhirūhanaṃ anadhiṭṭhāya attānaṃ titthamaddakkhimuttamaṃ.

--------------------------------------------------------------------------------------------- page313.

[767] Sallaṃ attasamuṭṭhānaṃ bhavanettippabhāvitaṃ etesaṃ appavattāya desesi maggamuttamaṃ. [768] Dīgharattānusayitaṃ cirarattapatiṭṭhitaṃ 1- buddho mepānudī ganthaṃ visadosappavāhano"ti imā gāthā abhāsi. Tattha virarattaṃ vatāti cirakālaṃ vata. Ātāpīti viriyavā vimokkhadhammapariyesane āraddhaviriyo. Dhammaṃ anuvicintayanti "kīdiso nu kho vimokkhadhammo, kathaṃ vā adhigantabbo"ti vimuttidhammaṃ anuvicinanto gavesanto. Samaṃ cittassa nālatthaṃ, pucchaṃ samaṇabrāhmaṇeti te te nānātitthiye samaṇabrāhmaṇe vimuttidhammaṃ pucchanto pakatiyā anupasantasabhāvassa cittassa samaṃ vūpasamabhūtaṃ vaṭṭadukkhanissaraṇaṃ ariyadhammaṃ nālatthaṃ nādhigacchanti attho. Ko so pāragatotiādi pucchitākāradassanaṃ. Tattha ko so pāragato loketi imasmiṃ loke titthakārapaṭiññesu samaṇabrāhmaṇesu ko nu kho so saṃsārassa pāraṃ nibbānaṃ upagato. Ko patto amatogadhanti nibbānapatiṭṭhaṃ vimokkhamaggaṃ ko patto adhigatoti attho. Kassa dhammaṃ paṭicchāmīti kassa samaṇassa vā brāhmaṇassa vā ovādadhammaṃ paṭiggaṇhāmi paṭipajjāmi. Paramatthavijānananti paramatthassa vijānanaṃ, aviparītappavattinivattiyo pavedentanti attho. Antovaṅkagato āsīti vaṅkaṃ vuccati diṭṭhigataṃ manovaṅkabhāvato, sabbepi vā kilesā, antoti pana hadayavaṅkassa anto, hadayabbhantaragatakilesavaṅko vā ahosīti attho. Macchovaghasamāmisanti āmisaṃ ghasanto khādanto maccho viya, gilabaḷiso maccho viyāti adhippāyo. Baddho mahindapāsena, vepacityasuro yathāti mahindassa sakkassa pāsena baddho yathā vepacitti asurindo aserivihārī mahādukkhappatto, @Footnote: 1 cha.Ma. cirarattamadhiṭṭhitaṃ

--------------------------------------------------------------------------------------------- page314.

Evamahaṃ pubbe 1- kilesapāsena baddho āsiṃ, aserivihārī mahādukkhappattoti adhippāyo. Añchāmīti ākaḍḍhāmi. Nanti kilesapāsaṃ. Na muñcāmīti na mocemi. Asmā sokapariddavāti imasmā sokaparidevavaṭṭato. Idaṃ vuttaṃ hoti:- yathā pāsena baddho migo sūkaro vā mocanupāyaṃ ajānanto paripphandamāno taṃ āviñchanto 2- bandhanaṃ daḷhaṃ karoti, evaṃ ahaṃ pubbe kilesapāsena paṭimukko mocanupāyaṃ ajānanto kāyasañcetanādivasena paripphandamāno taṃ na mocesiṃ, aññadatthu taṃ daḷhaṃ karonto sokādinā paraṃ kilesaṃ eva pāpuṇinti. Ko me bandhaṃ muñcaṃ loke, sambodhiṃ vedayissatīti imasmiṃ loke etaṃ kilesabandhanena bandhaṃ muñcanto sambujjhati etenāti "sambodhī"ti laddhanāmaṃ vimokkhamaggaṃ ko me vedayissati ācikkhissatīti attho. "bandhamuñcan"tipi paṭhanti, bandhā bandhassa vā mocakaṃ sambodhinti yojanā. Ādisantanti desentaṃ. Pabhaṅgunanti pabhañjanaṃ kilesānaṃ viddhaṃsanaṃ, pabhaṅgunaṃ vā dhammappavattiṃ ādisantaṃ kathentaṃ jarāya maccuno ca pavāhanaṃ kassa dhammaṃ paṭicchāmi. "paṭipajjāmī"ti vā pāṭho, so evattho. Vicikicchākaṅkhāganthitanti "ahosiṃ nu kho ahamatītamaddhānan"tiādinayappavattāya 3- vicikicchāya āsappanaparisappanākāravuttiyā kaṅkhāya ca ganthitaṃ. Sārambhabalasaññutanti karaṇuttariyakaraṇalakkhaṇena balappattena sārambhena yuttaṃ. Kodhappattamanatthaddhanti sabbattha kodhena yuttamanasā thaddhabhāvaṃ gataṃ abhijappappadāraṇaṃ. Icchitālābhādivasena hi taṇhā sattānaṃ cittaṃ padālentī viya pavattati. Dūre ṭhitassāpi vijjhanupāyatāya taṇhāva dhanu samupatiṭṭhati uppajjati etasmāti taṇhādhanusamuṭṭhānaṃ, diṭṭhisallaṃ. Taṃ pana yasmā vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhīti tiṃsappabhedaṃ, tasmā vuttaṃ "dve ca pannarasāyutan"ti, dvikkhattuṃ pannarasabhedavantanti attho. Passa orasikaṃ bāḷhaṃ, bhetvāna yadi tiṭṭhatīti yaṃ urasambandhanīyatāya orasikaṃ bāḷhaṃ balavataraṃ bhetvāna hadayaṃ vinivijjhitvā tasmiṃyeva hadaye tiṭṭhati, taṃ passāti attānameva ālapati. @Footnote: 1 Sī. evaṃ pubbe 2 Sī. añchanto @3 Ma.mū. 12/18/11 sabbāsavasutta, saṃ.nidāna. 16/20/26 paccayasutta

--------------------------------------------------------------------------------------------- page315.

Anudiṭṭhīnaṃ appahānanti anudiṭṭhibhūtānaṃ sesadiṭṭhīnaṃ appahānakāraṇaṃ. Yāva hi sakkāyadiṭṭhi santānato na vigacchati, tāva sassatadiṭṭhiādīnaṃ appahānamevāti. Saṅkappaparatejitanti saṅkappena micchāvitakkena pare parajane nissayalakkhaṇaṃ patipatite 1- tejitaṃ ussāhitaṃ. Tena viddho pavedhāmīti tena diṭṭhisallena yathā hadayaṃ āhacca tiṭṭhati, evaṃ viddho pavedhāmi saṅkappāmi sassatucchedādivasena ito cito ca parivaṭṭāmi. 2- Pattaṃva māluteritanti mālutena vāyunā eritaṃ vaṇṭato muttaṃ dumapattaṃ viya. Ajjhattaṃ me samuṭṭhāyāti yathā loke sallaṃ nāma bāhirato uṭṭhāya ajjhattaṃ nimmathetvā bādhati, na evamidaṃ. Idaṃ pana ajjhattaṃ me mama attabhāve samuṭṭhāya so attabhāvasaññito chaphassāyatanakāyo yathā khippaṃ sīghaṃ paccati ḍayhati, yathā kiṃ? aggi viya sanissayaḍāhako taṃyeva māmakaṃ mama santakaṃ attabhāvaṃ ḍahanto yattha uppanno, tattheva sarati pavattati. Taṃ na passāmi tekicchanti tādisāya tikicchāya niyuttatāya tekicchaṃ sallakattaṃ bhisakkaṃ taṃ na passāmi. Yo metaṃ sallamuddhareti yo bhisakko etaṃ diṭṭhisallaṃ kilesasallañca uddhareyya, uddharanto ca nānārajjena rajjusadisasaṅkhātāya esanisalākāya pavesetvāna satthena kantitvā nāññena mantāgadappayogena vicikicchitaṃ sallaṃ tikicchituṃ sakkāti āharitvā yojetabbaṃ. Vicikicchitanti ca nidassanamattametaṃ. Sabbassapi kilesasallassa vasena attho veditabbo. Asatthoti sattharahito. Avaṇoti vaṇena vinā. Abbhantarapassayanti abbhantarasaṅkhātaṃ hadayaṃ nissāya ṭhitaṃ. Ahiṃsanti apīḷento. "ahiṃsā"ti ca pāṭho, ahiṃsāya apīḷanenāti attho. Ayaṃ hettha saṅkhepattho:- ko nu kho kiñci satthaṃ aggahetvā vaṇañca akaronto tato eva sabbagattāni abādhento mama @Footnote: 1 Ma. paroparajane nissayalakkhaṇapatipatane 2 Sī. parivattāmi

--------------------------------------------------------------------------------------------- page316.

Hadayabbhantaragataṃ pīḷājananato anto tudanato anto ruddhanato ca paramattheneva sallabhūtaṃ kilesasallaṃ uddharissatīti. Evaṃ dasahi gāthāhi pubbe attanā cintitākāraṃ dassetvā punapi taṃ pakārantarena dassetuṃ "dhammappati hi so seṭṭho"tiādimāha. Tattha dhammappatīti dhammanimittaṃ dhammahetu. Hīti nipātamattaṃ. So seṭṭhoti so puggalo uttamo. Visadosappavāhakoti yo mayhaṃ rāgādikilesassa pavāhako ucchinnako. Gambhīre patitassa me, thalaṃ pāṇiñca dassayeti ko nu kho atigambhīre saṃsāramahoghe patitassa mayhaṃ "mā bhāyī"ti assāsento nibbānathalaṃ taṃsampāpakaṃ ariyamaggahatthañca dasseyya. Rahadehamasmi ogāḷhoti mahati saṃsārarahade ahamasmi sasīsaṃ nimujjanavasena 1- otiṇṇo anupaviṭṭho. Ahāriyarajamattiketi apanetuṃ asakkuṇeyyo rāgādirajo mattikā kaddamo etassāti ahāriyarajamattiko, rahado. Tasmiṃ rahadasmiṃ. "ahāriyarajamantike"ti vā pāṭho, antike ṭhitarāgādīsu dunnīharaṇīyarāgādirajeti attho. Santadosa- paṭicchādanalakkhaṇā māyā, parasampattiasahanalakkhaṇā usūyā, karaṇuttariyakaraṇalakkhaṇo 2- sārambho, cittālasiyalakkhaṇaṃ thīnaṃ, kāyālasiyalakkhaṇaṃ middhanti ime pāpadhammā patthaṭā yaṃ rahadaṃ, tasmiṃ māyāusūyasārambhathīnamiddhamapatthaṭe, makāro cettha padasandhikaro vutto. Yathāvuttehi imehi pāpadhammehi patthaṭeti attho. Uddhaccameghathanitaṃ, saṃyojanavalāhakanti vacanavipallāsena vuttaṃ, bhantasabhāvaṃ uddhaccaṃ meghathanitaṃ medhagajjitaṃ etesanti uddhaccameghathanitā. Dasavidhā saṃyojanā eva valāhakā etesanti saṃyojanavalāhakā. Vāhā mahāudakavāhasadisā rāganissitā micchāsaṅkappā asubhādīsu ṭhitā kuddiṭṭhiṃ maṃ vahanti apāyasamuddameva uddissa kaḍḍhantīti 3- attho. @Footnote: 1 Sī. sannimujjanavasena 2 Ma. karaṇuttariyalakkhaṇo 3 Sī. ākaḍḍhanti

--------------------------------------------------------------------------------------------- page317.

Savanti sabbadhi sotāti taṇhāsoto, diṭṭhisoto, mānasoto, avijjāsoto, kilesasototi ime pañcapi sotā cakkhudvārādīnaṃ vasena sabbesu rūpādīsu ārammaṇesu savanato "rūpataṇhā .pe. Dhammataṇhā"tiādinā 1- sabbabhāgehi vā savanato sabbadhi savanti. Latāti paliveṭhanaṭṭhena saṃsibbanaṭṭhena latā viyāti latā, taṇhā. Ubbhijja tiṭṭhatīti chahi dvārehi ubbhijjitvā rūpādīsu ārammaṇesu tiṭṭhati. Te soteti taṇhādike sote mama santāne sandante maggasetubandhanena ko purisaviseso nivāreyya, taṃ latanti taṇhālataṃ, maggasatthena ko checchati chindissati. Velaṃ karothāti tesaṃ sotānaṃ velaṃ setuṃ karotha sannivāraṇaṃ. Bhaddanteti ālapanākāradassanaṃ. Mā te manomayo sototi udakasoto oḷāriko, tassa bālamahājanenapi setuṃ katvā nivāraṇaṃ sakkā. Ayaṃ pana manomayo soto sukhumo dunnivāraṇo, so yathā udakasoto vaḍḍhanto kule ṭhitaṃ rukkhaṃ pātetvāva nāseti, evaṃ tumhe apāyatīre ṭhite tattha sahasā pātetvā apāyasamuddaṃ pāpento mā luve mā vināseyya mā anayabyasanaṃ pāpeyyāti attho. Evaṃ ayaṃ thero purimattabhāve parimadditasaṅkhārattā ñāṇaparipākaṃ gatattā pavattidukkhaṃ upadhārento yathā vicikicchādike saṅkilesadhamme pariggaṇhi, tamākāraṃ dassetvā idāni jātasaṃvego kiṃ kusalagavesī satthu santikaṃ gato yaṃ visesaṃ adhimucci, taṃ dassento "evaṃ me bhayajātassā"tiādimāha. Tattha evaṃ me bhayajātassāti evaṃ vuttappakārena saṃsāre jātabhayassa apārā orimatīrato sappaṭibhayato saṃsāravaṭṭato "kathaṃ nu kho muñceyyan"ti pāraṃ nibbānaṃ esato gavesato tāṇo sadevakassa lokassa tāṇabhūto kilesasamucchedanī paññā āvudho etassāti paññāvudho, diṭṭha- dhammikādiatthena sattānaṃ yathārahaṃ anusāsanato satthā, isisaṅghena aggasāvakādi- ariyapuggalasamūhena nisevito payirupāsito isisaṅghanisevito, sopānanti desanāñāṇena @Footnote: 1 abhi.vibhaṅga. 35/204/124 nirodhasacca, 232/161 paṭiccasamuppādavibhaṅga

--------------------------------------------------------------------------------------------- page318.

Suṭṭhu katattā abhisaṅkhatattā sukataṃ, upakkilesavirahitato suddhaṃ, saddhāpaññādisārabhūtaṃ dhammasāramayaṃ, paṭipakkhehi acalanīyato daḷhaṃ, vipassanāsaṅkhātaṃ sopānaṃ mahoghena vuyhamānassa mayhaṃ satthā pādāsi, dadanto ca "iminā te sotthi bhavissatī"ti samassāsento mā bhāyīti ca abravi kathesi. Satipaṭṭhānapāsādanti tena vipassanāsopānena kāyānupassanādinā laddhabbacatubbidha- sāmaññaphalavisesena catubhūmisampannaṃ satipaṭṭhānapāsādaṃ āruhitvā paccavekkhisaṃ catusaccadhammaṃ maggañāṇena patiavekkhiṃ paṭivijjhiṃ. Yaṃ taṃ pubbe amaññissaṃ, sakkāyābhirataṃ pajanti evaṃ paṭividdhasacco yaṃ sakkāye "ahaṃ mamā"ti abhirataṃ pajaṃ titthiyajanaṃ tena parikappitaattānañca pubbe sārato amaññissaṃ. Yadā ca maggamaddakkhiṃ, nāvāya abhirūhananti ariyamagganāvāya abhirūhanūpāyabhūtaṃ yadā vipassanāmaggaṃ yāthāvato addakkhiṃ. Tato paṭṭhāya taṃ titthiyajanaṃ attānañca anadhiṭṭhāya citte aṭṭhapetvā aggahetvā titthaṃ nibbānasaṅkhātassa amatamahāpārassa titthabhūtaṃ ariyamaggadassanaṃ sabbehi maggehi sabbehi kusaladhammehi ukkaṭṭhaṃ addakkhiṃ. Yāthāvato apassinti attho. Evaṃ attano anuttaraṃ maggādhigamaṃ pakāsetvā idāni tassa desakaṃ sammāsambuddhaṃ thomento "sallaṃ attasamuṭṭhānan"tiādimāha. Tattha sallanti diṭṭhimānādikilesasallaṃ. Attasamuṭṭhānanti "ahan"ti mānaṭṭhānatāya 1- "attā"ti ca laddhanāme attabhāve sambhūtaṃ. Bhavanettippabhāvitanti bhavataṇhāsamuṭṭhitaṃ bhavataṇhāsannissayaṃ. Sā hi diṭṭhimānādīnaṃ sambhavo. Etesaṃ appavattāyāti yathāvuttānaṃ pāpadhammānaṃ appavattiyā anuppādāya. Desesi maggamuttamanti uttamaṃ seṭṭhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ tadupāyañca vipassanāmaggaṃ kathesi. @Footnote: 1 Sī. ahanti mānaṭṭhatāya

--------------------------------------------------------------------------------------------- page319.

Dīgharattānusayitanti anamatagge saṃsāre cirakālaṃ santāne anu anu sayitaṃ kāraṇalābhena uppajjanārahabhāvena thāmagataṃ tato ca cirarattaṃ patiṭṭhitaṃ santānaṃ paccāruyha ṭhitaṃ. Ganthanti abhijjhākāyaganthādiṃ mama santāne ganthabhūtaṃ kilesavisadosaṃ pavāhano buddho bhagavā attano desanānubhāvena apānudī parijahāpesi, ganthesu hi anavasesato pahīnesu appahīno nāma kileso natthīti. Telakānittheragāthāvaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 33 page 310-319. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=7126&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=7126&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=387              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7461              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7605              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7605              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]