ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   388. 4. Raṭṭhapālattheragāthāvaṇṇanā
      passa cittakataṃ bimbantiādikā 1- āyasmato raṭṭhapālattherassa gāthā. Kā
uppatti?
      ayaṃ kira padumuttarassa bhagavato uppattito puretarameva haṃsavatīnagare gahapati-
mahāsālakule nibbattitvā vayappatto pitu accayena gharāvāse patiṭṭhito ratanakoṭṭhā
gārakammikena dassitaṃ aparimāṇaṃ kulavaṃsānugataṃ dhanaṃ disvā "imaṃ ettakaṃ dhanarāsiṃ
mayhaṃ pituayyakapayyakādayo attanā saddhiṃ gahetvā gantuṃ nāsakkhiṃsu, mayā pana gahetvā
gantuṃ vaṭṭatī"ti cintetvā kapaṇaddhikādīnaṃ mahādānaṃ adāsi. So abhiññālābhiṃ 2-
ekaṃ tāpasaṃ upaṭṭhahanto tena devalokādhipacce 3- niyojito yāvajīvaṃ puññāni
katvā tato cuto devaloke nibbattitvā dibbasampattiṃ anubhavanto tattha yāvatāyukaṃ
ṭhatvā tato cuto manussaloke bhinnaṃ raṭṭhaṃ sandhāretuṃ samatthassa kulassa ekaputtako
hutvā nibbatti. Tena ca samayena padumuttaro bhagavā loke. Uppajjitvā pavattita-
varadhammacakko veneyyasatte nibbānamahānagarasaṅkhātaṃ khemantabhūmiṃ sampāpesi. Atha so
@Footnote: 1 cha.Ma. passa cittakatantiādikā  2 Sī. abhiññātaṃ   3 Sī. devalokādhigamamagge

--------------------------------------------------------------------------------------------- page320.

Kulaputto anukkamena viññutaṃ patto ekadivasaṃ upāsakehi saddhiṃ vihāraṃ gantvā satthāraṃ dhammaṃ desentaṃ disvā pasannacitto parisapariyante nisīdi. Tena kho pana samayena satthā ekaṃ bhikkhuṃ saddhāpabbajitānaṃ aggaṭṭhāne ṭhapesi, taṃ disvā so pasannamānaso tadatthāya cittaṃ ṭhapetvā satasahassabhikkhuparivutassa bhagavato mahatā sakkārena sattāhaṃ mahādānaṃ pavattetvā paṇidhānaṃ akāsi. Satthā tassa anantarāyena ijjhanabhāvaṃ disvā "anāgate gotamassa nāma sammāsambuddhassa sāsane saddhāpabbajitānaṃ aggo bhavissatī"ti byākāsi. So satthāraṃ bhikkhusaṃghañca vanditvā uṭṭhāyāsanā pakkāmi. So tattha yāvatāyukaṃ puññāni katvā tato cavitvā devamanussesu saṃsaranto ito dvenavute kappe phussassa bhagavato kāle satthu vemātikabhātikesu tīsu rājaputtesu satthāraṃ upaṭṭhahantesu tesaṃ puññakiriyāya kiccaṃ akāsi. Evaṃ tattha tattha bhave taṃ taṃ bahuṃ kusalaṃ upacinitvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde kururaṭṭhe thullakoṭṭhikanigame 1- raṭṭhapālaseṭṭhino gehe nibbatti, tassa bhinnaṃ raṭṭhaṃ sandhāretuṃ samatthe kule nibbattattā raṭṭhapāloti vaṃsānugatameva nāmaṃ ahosi. So mahatā parivārena vaḍḍhento anukkamena yobbanapatto mātāpitūhi paṭirūpena dārena saṃyojito mahante ca yase patiṭṭhāpito dibbasampattisadisaṃ sampattiṃ paccanubhoti. Atha bhagavā kururaṭṭhe janapadacārikaṃ caranto thullakoṭṭhikaṃ anupāpuṇi. Taṃ sutvā raṭṭhapālo kulaputto satthāraṃ upasaṅkamitvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitukāmo sattāhaṃ bhattacchedaṃ katvā kicchena kasirena mātāpitaro anujānāpetvā satthāraṃ upasaṅkamitvā pabbajjaṃ yācitvā satthu āṇattiyā aññatarassa therassa santike pabbajitvā yonisomanasikārena kammaṃ karonto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2-:- "padumuttarassa bhagavato lokajeṭṭhassa tādino varanāgo mayā dinno īsādanto uruḷhavo. 3- @Footnote: 1 Sī. thullakoṭṭhitanigame 2 khu.apa. 32/97/89 raṭṭhapālattherāpadāna @3 cha.Ma. urūḷhavā

--------------------------------------------------------------------------------------------- page321.

Setacchatto pasobhito sāthabbaṇo 1- sahatthipo agghāpetvāna taṃ sabbaṃ saṃghārāmaṃ akārayiṃ. Catupaññāsasahassāni pāsāde kārayiṃ ahaṃ mahoghadānaṃ karitvāna niyyādesiṃ mahesino. Anumodi mahāvīro sayambhū aggapuggalo sabbe jane hāsayanto desesi amataṃ padaṃ. Taṃ me buddho viyākāsi jalajuttamanāmako 2- bhikkhusaṃghe nisīditvā imā gāthā abhāsatha. Catupaññāsasahassāni pāsāde kārayī ayaṃ kathayissāmi vipākaṃ suṇotha mama bhāsato. Aṭṭhārasasahassāni kūṭāgārā bhavissare byamhuttamamhi nibbattā sabbasoṇṇamayā ca te. Paññāsakkhattuṃ devindo devarajjaṃ karissati aṭṭhapaññāsakkhattuṃ ca cakkavattī bhavissati. Kappasatasahassamhi okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. Devalokā cavitvāna sukkamūlena codito phīte 3- kule mahābhoge nibbattissati tāvade. So pacchā pabbajitvāna sukkamūlena codito raṭṭhapāloti nāmena hessati satthu sāvako. Padhānapahitatto so upasanto nirūpadhi sabbāsave pariññāya nibbāyissatyanāsavo. Uṭṭhāya abhinikkhamma jahitā bhogasampadā kheḷapiṇḍeva bhogamhi pemaṃ mayhaṃ na vijjati. @Footnote: 1 cha.Ma. sakappano 2 cha.Ma. jalajuttaranāmako 3 cha.Ma. aḍḍhe

--------------------------------------------------------------------------------------------- page322.

Viriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ dhāremi antimaṃ dehaṃ sammāsambuddhasāsane. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā satthāraṃ anujānāpetvā mātāpitaro passituṃ thullakoṭṭhikaṃ gantvā tattha sapadānaṃ piṇḍāya caranto pitu nivesane ābhidosikaṃ kummāsaṃ labhitvā taṃ amataṃ viya paribhuñjanto pitarā nimantito svātanāya adhivāsetvā dutiyadivase pitu nivesane piṇḍapātaṃ paribhuñjitvā alaṅkatapaṭiyatte itthāgārajane 1- upagantvā "kīdisā nāma tā ayyaputta accharāyo, yāsaṃ tvaṃ hetu brahmacariyaṃ carasī"tiādīni 2- vatvā palobhanakammaṃ kātuṃ āraddhe tassa adhippāyaṃ parivattetvā aniccatādipaṭisaṃyuttaṃ dhammaṃ kathento:- [769] "passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ āturaṃ bahusaṅkappaṃ yassa natthi dhuvaṃ ṭhiti. [770] Passa cittakataṃ rūpaṃ maṇinā kuṇḍalena ca aṭṭhiṃ tacena onaddhaṃ saha vatthehi sobhati. [771] Allattakakatā pādā mukhaṃ cuṇṇakamakkhitaṃ alaṃ bālassa mohāya no ca pāragavesino. [772] Aṭṭhāpadakatā kesā nettā añjanamakkhitā alaṃ bālassa mohāya no ca pāragavesino. [773] Añjanīva navā cittā pūtikāyo alaṅkato alaṃ bālassa mohāya no ca pāragavesino. [774] Odahi migavo pāsaṃ nāsadā vāguraṃ migo bhutvā nivāpaṃ gacchāma kandante migabandhake. @Footnote: 1 itthijane; mano.pū. 1/210/... 2 Ma.Ma. 13/301/276 raṭṭhapālasutta

--------------------------------------------------------------------------------------------- page323.

[775] Chinno pāso migavassa nāsadā vāguraṃ migo bhutvā nivāpaṃ gacchāma socante migaluddake"ti imā gāthā abhāsi. Tattha cittakatanti cittaṃ kataṃ cittakataṃ, vatthābharaṇamālādīhi vicittaṃ katanti attho. Bimbanti dīghādibhāvena yuttaṭṭhānesu dīghādīhi aṅgapaccaṅgehi maṇḍitaṃ attabhāvaṃ. Arukāyanti navannaṃ vaṇamukhānaṃ lomakūpānañca vasena vissandamānaasuciṃ, sabbaso ca arubhūtaṃ vaṇabhūtaṃ arūnaṃ vā kāyaṃ. Samussitanti tīhi aṭṭhisatehi samussitaṃ. Āturanti sabbakālaṃ iriyāpathantarādīhi pariharitabbatāya niccaṃ gilānaṃ. Bahusaṅkappanti bālajanena abhūtaṃ āropetvā bahudhā saṅkappitabbaṃ. Yassa natthi dhuvaṃ ṭhitīti yassa kāyassa dhuvabhāvo ṭhitisabhāvo natthi, ekaṃsato bhedanavikiraṇaviddhaṃsanadhammoyeva. Taṃ passāti samīpe ṭhitaṃ janaṃ attānameva vā sandhāya vadati. Rūpanti sarīraṃ. Sarīrampi hi "aṭṭhiñca paṭicca nhāruñca paṭicca maṃsañca paṭicca cammañca paṭicca ākāso parivārito `rūpan'tveva saṅkhaṃ gacchatī"tiādīsu 1- rūpanti vuccati. Maṇinā kuṇḍalena cāti sīsūpagādiābharaṇagatena maṇinā kuṇḍalena cittakataṃ. Aṭṭhiṃ tacena onaddhanti allacammena pariyonaddhaṃ atirekatisatapabhedaṃ aṭṭhiṃ passāti yojanā. Kuṇḍalena cāti casaddena sesābharaṇālaṅkāre saṅgaṇhāti. Saha vatthehi sobhatīti tayidaṃ rūpaṃ maṇinā cittakatampi vatthehi paṭicchāditameva sobhati, na apaṭicchāditanti attho. Ye pana "aṭṭhitacenā"ti paṭhanti, tesaṃ aṭṭhitacena onaddhaṃ sobhati, onaddhattā aṭṭhitacenāti attho. Allattakakatāti alattakena katarañjanā lākhāya saṃrañjitā. Pādāti caraṇā. Mukhaṃ cuṇṇakamakkhitanti mukhaṃ cuṇṇakena makkhitaṃ, yaṃ maṇḍanamanuyuttā sāsapakakkena mukhapīḷakādīni haritvā loṇamattikāya duṭṭhalohitaṃ haritvā mukhacuṇṇakavilepanaṃ karonti, @Footnote: 1 Ma.mū. 12/306/269 mahāhatthipadopamasutta

--------------------------------------------------------------------------------------------- page324.

Taṃ sandhāya vuttaṃ. Alanti bālassa andhaputhujanassa no ca pāragavesino vaṭṭābhiratassa mohāya sammohanāya samatthaṃ tassa cittaṃ mohetuṃ pariyattaṃ, pāragavesino pana vivaṭṭābhiratassa no alaṃ na pariyattaṃ. Aṭṭhāpadakatāti aṭṭhapadākārena katā sañcitā purimabhāge kese kappetvā nalāṭassa paṭicchādanavasena katā kesaracanā aṭṭhapadaṃ nāma, yaṃ "alakan"tipi vuccati. Nettā añjanamakkhitāti ubhopi nayanāni anto dvīsu antesu ca yathā añjanacchāyā dissati, evaṃ añjitañjanāni. Añjanīva navā cittā, pūtikāyo alaṅkatoti yathā añjanī añjananāḷikā navā abhinavā mālākammamakaradantādivasena cittā bahi maṭṭhā ujjalā dassanīyā, anto pana na dassanīyā hoti, evameva tāsaṃ kāyo nhānabbhañjanavatthālaṅkārehi alaṅkato bahi ujjalo, anto pana pūti nānappakāra- asucīhi bharito tiṭṭhatīti attho. Odahīti oḍḍesi. Migavoti migaluddako. Pāsanti daṇḍavāguraṃ. Nāsadāti na saṃghaṭṭesi. Vāguranti pāsaṃ. Nivāpanti migānaṃ khādanatthāya khittaṃ tiṇādighāsaṃ. Upamā kho ayaṃ therena katā atthassa viññāpanāya. Ayañhettha attho:- yathā migānaṃ māraṇatthāya daṇḍavāguraṃ oḍḍetvā tattha nivāpaṃ vikiriya migaluddake nilīne ṭhite 1- tattheko javaparakkamasampanno cheko migo pāsaṃ aphusanto eva yathāsukhaṃ nivāpaṃ khāditvā "vañcesi vata migo"ti migaluddake viravante eva gacchati. Aparo migo balavā cheko javasampannova tattha gantvā nivāpaṃ khāditvā tattha tattha pāsaṃ chinditvā "vañcesi vata migo, pāso chinno"ti migaluddake 2- socante eva gacchati, evaṃ mayampi pubbe puthujjanakāle mātāpitūhi āsajjanatthāya niyyādite bhoge bhuñjitvā tattha tattha asajjamānā nikkhantā, idāni pana sabbaso chinnakilesā apāsā hutvā ṭhitā, tehi dinnabhojanaṃ bhuñjitvā tesu socantesu eva gacchāmāti. @Footnote: 1 Sī. migaluddako nilīno ṭhito 2 Sī. migabandhake

--------------------------------------------------------------------------------------------- page325.

Evaṃ thero migaluddakaṃ viya mātāpitaro, hiraññasuvaṇṇaṃ itthāgārañca vāgurajālaṃ viya, attanā pubbe bhuttabhoge ca idāni bhuttabhojanañca nivāpatiṇaṃ viya attānaṃ mahāmigaṃ viya ca katvā dasseti. Imā gāthā vatvā vehāsaṃ abbhuggantvā rañño korabyassa migājinauyyāne maṅgalasilāpaṭṭe nisīdi. Therassa kira pitā sattasu dvārakoṭṭhakesu aggaḷaṃ dāpetvā malle āṇāpesi "nikkhipituṃ 1- mā detha, kāsāyāni apanetvā 2- setakāni nivāsethā"ti, tasmā thero ākāsena agamāsi. Atha rājā korabyo therassa tattha nisinnabhāvaṃ sutvā taṃ upasaṅkamitvā sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā "idha bho raṭṭhapāla pabbajanto byādhipārijuññaṃ vā jarābhogañātipārijuññaṃ vā patto pabbajati. Tvaṃ pana kiñcipi pārijuññaṃ anupagato eva kasmā pabbajito"ti pucchi. Athassa thero "upaniyyati loko addhuvo, atāṇo loko anabhissaro, assako loko sabbaṃ pahāya gamanīyaṃ ūno loko atitto taṇhādāso"ti 3- imesaṃ catunnaṃ dhammuddesānaṃ attānaṃ vivittabhāvaṃ kathetvā tassā desanāya anugītiṃ kathento:- [776] "passāmi loke sadhane manusse laddhāna vittaṃ na dadanti mohā luddhā dhanaṃ sannicayaṃ karonti bhiyyova kāme abhipatthayanti. [777] Rājā pasayhappaṭhaviṃ vijetvā sasāgarantaṃ mahimāvasanto oraṃ samuddassa atittarūpo pāraṃ samuddassapi patthayetha. [778] Rājā ca aññe ca bahū manussā avītataṇhā maraṇaṃ upenti @Footnote: 1 cha.Ma. nikkhamituṃ 2 Ma. haritvā 3 Ma.Ma. 13/305/281 raṭṭhapālasutte vitthāro

--------------------------------------------------------------------------------------------- page326.

Ūnāva hutvāna jahanti dehaṃ kāmehi lokamhi na hatthi titti. [779] Kandanti naṃ ñātī pakiriya kese aho vatā no amarāti cāhu vatthena naṃ pārutaṃ nīharitvā citaṃ samodhāya tato ḍahanti. [780] So ḍayhati sūlehi tujjamāno ekena vatthena pahāya bhoge na miyyamānassa bhavanti tāṇā ñātī ca mittā athavā sahāyā. [781] Dāyādakā tassa dhanaṃ haranti satto pana gacchati yenakammaṃ na miyyamānaṃ dhanamanveti kiñci puttā ca dārā ca dhanañca raṭṭhaṃ. [782] Na dīghamāyuṃ labhate dhanena na cāpi vittena jaraṃ vihanti appañhi naṃ 1- jīvitamāhu dhīrā asassataṃ vippariṇāmadhammaṃ. [783] Aḍḍhā daliddā ca phusanti phassaṃ bālo ca dhīro ca tatheva phuṭṭho bālo hi bālyā vadhitova seti dhīro ca no vedhati phassaphuṭṭho. [784] Tasmā hi paññāva dhanena seyyā yāya vosānamidhādhigacchati @Footnote: 1 cha.Ma. appaṃ hidaṃ

--------------------------------------------------------------------------------------------- page327.

Abyositattā hi bhavābhavesu pāpāni kammāni karoti mohā. [785] Upeti gabbhañca parañca lokaṃ saṃsāramāpajja paramparāya tassappapañño abhisaddahanto upeti gabbhañca parañca lokaṃ. [786] Coro yathā sandhimukhe gahīto sakammunā haññati pāpadhammo evaṃ pajā pecca paramhi loke sakammunā haññati pāpadhammo. [787] Kāmā hi citrā madhurā manoramā virūparūpena mathenti cittaṃ ādīnavaṃ kāmaguṇesu disvā tasmā ahaṃ pabbajitomhi rāja. [788] Dumapphalānīva patanti māṇavā daharā ca vuḍḍhā ca sarīrabhedā etampi disvā pabbajitomhi rāja apaṇṇakaṃ sāmaññameva seyyo. [789] Saddhāyāhaṃ pabbajito upeto jinasāsane avañjhā mayhaṃ pabbajjā anaṇo bhuñjāmi bhojanaṃ. [790] Kāme ādittato disvā jātarūpāni satthato gabbhavokkantito dukkhaṃ nirayesu mahabbhayaṃ. [791] Etamādīnavaṃ disvā 1- saṃvegaṃ alabhiṃ tadā sohaṃ viddho tadā santo sampatto āsavakkhayaṃ. @Footnote: 1 cha.Ma. ñatvā evamuparipi

--------------------------------------------------------------------------------------------- page328.

[792] Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatā. [793] Yassa catthāya pabbajito agārasmā anagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayo"ti imā gāthā avoca. Tattha passāmi loketi ahaṃ mahārāja imasmiṃ loke sadhane dhanasampanne aḍḍhe manusse passāmi, te pana laddhāna vittaṃ dhanaṃ labhitvā bhogasampattiyaṃ ṭhitā samaṇabrāhmaṇādīsu kassaci kiñcipi na dadanti. Kasmā? mohā kammassakatā- paññāya abhāvato. Luddhā lobhābhibhūtā yathāladdhaṃ dhanaṃ sannicayaṃ sabbaso nicetabbaṃ nidhetabbaṃ karonti. Bhiyyova yathādhigatakāmato upari kāme kāmaguṇe "tathāhaṃ edise ca bhoge paṭilabheyyan"ti abhipatthayanti paccāsiṃsanti tajjañca vāyāmaṃ karonti. Bhiyyo kāmapatthanāya udāharaṇaṃ dassento "rājā"tiādimāha. Tattha pasayhappaṭhaviṃ vijetvāti attano vaṃsānugataṃ paṭhaviṃ balakkārena abhivijiya. Āvasantoti pasāsento 1-. Oraṃ samuddassāti anavasesaṃ samuddassa orabhāgaṃ labhitvāpi tena atittarūpo pāraṃ samuddassa dīpantarampi patthayeyya. Avītataṇhāti avigatataṇhā. Ūnāvāti aparipuṇṇamanorathāva. Kāmehi lokamhi na hatthi tittīti taṇhāvipannānaṃ imasmiṃ loke vatthukāmehi titti nāma natthi. Kandanti nanti matapurisaṃ uddissa tassa guṇe kittentā kandanaṃ karonti. Aho vatā no amarāti cāhūti aho vata amhākaṃ ñātī amarā siyunti ca kathenti, gāthāsukhatthaṃ hettha vatāiti dīghaṃ katvā vuttaṃ. @Footnote: 1 ajjhāvasanto?

--------------------------------------------------------------------------------------------- page329.

So ḍayhati sūlehi tujjamānoti so matasatto chavaḍāhakehi sammā jhāpetuṃ sūlehi tujjamāno. Tāṇāti parittāṇakaRā. Yenakammanti yathākammaṃ. Dhananti dhanāyitabbaṃ yaṅkiñci vatthu. Puna dhananti hiraññasuvaṇṇaṃ sandhāya vadati. "na dīghamāyun"tiādinā kāmaguṇassa jarāya ca paṭikārābhāvaṃ vatvā puna tassa ekantikabhāvaṃ dassetuṃ "appañhī"tiādi vuttaṃ. Phusantīti aniṭṭhaphassaṃ phusanti pāpuṇanti, tattha aḍḍhadaliddatā akāraṇanti dasseti. Phassaṃ bālo ca dhīro ca tatheva phuṭṭhoti yathā bālo iṭṭhāniṭṭhasamphassaṃ phuṭṭho, tatheva dhīro iṭṭhāniṭṭha- phassaṃ phuṭṭho hoti, na ettha bālapaṇḍitānaṃ koci viseso. Ayaṃ pana viseso, bālo hi bālyā vadhitova setīti bālapuggalo kenaci dukkhadhammena phuṭṭho socanto kilamanto urattāḷiṃ kandanto bālabhāvena vadhito pīḷitova hutvā seti sayati. Ito cito ca āvaṭṭento vivaṭṭento virodhento vedhati phassaphuṭṭhoti, dhīro pana paṇḍito dukkhasamphassena samphuṭṭho na vedhati kampanamattampi tassa na hotīti. Tasmāti yasmā bālapaṇḍitānaṃ lokadhamme edisī pavatti, tasmā hi paññāva dhanena seyyā, yāya vosānamidhādhigacchatīti paññāva dhanato pāsaṃsatarā, yāya paññāya vosānaṃ bhavassa pariyosānabhūtaṃ nibbānaṃ adhigacchati. Abyositattā hīti anadhigataniṭṭhattā. Bhavābhavesūti mahantāmahantesu bhavesu. Upeti gabbhañca parañca lokaṃ, saṃsāramāpajja paramparāyāti yo pāpāni katvā aparāparaṃ saṃsaraṇamāpajjitvā upeti gabbhañca parañca lokaṃ gabbhaseyyāya paralokuppattiyā ca na muccati, tassa pāpakammakārino puggalassa kiriyaṃ abhisaddahanto "attā ca me hotī"ti pattiyāyanto aññopi appapañño bālo yathā paṭipajjitvā upeti gabbhañca parañca lokaṃ, na tato parimuccati.

--------------------------------------------------------------------------------------------- page330.

Coro yathāti yathā coro pāpadhammo gharasandhiṃ chindanto sandhimukhe ārakkhaka- purisehi gahito sakammunā tena attano sandhicchedakammunā kāraṇabhūtena kasādīhi tāḷanādivasena haññati rājapurisehi bādhiyyati bajjhati ca. Evaṃ pajāti evamayaṃ sattaloko 1- idha pāpāni karitvā pecca patvā tena kammunā paramhi loke nirayādīsu haññati, pañcavidhabandhanakammakāraṇādivasena bādhiyyati. Evametāhi ekādasahi gāthāhi yathārahaṃ cattāro dhammuddese pakāsetvā idāni kāmesu saṃsāre ca ādīnavaṃ disvā saddhāya attano pabbajitabhāvaṃ pabbajita- kiccassa ca matthakappattiṃ vibhāvento "kāmā hī"tiādimāha. Tattha kāmāti vatthukāmā manāpiyā rūpādayo dhammā, kilesakāmā sabbepi rāgappabhedā. Idha pana vatthukāmā veditabbā. Te hi rūpādivasena anekappakāratāya citRā. Lokassādavasena iṭṭhākāratāya madhuRā. Bālaputhujjanānaṃ manaṃ ramentīti manoramā. Virūparūpenāti vividharūpena, anekavidhasabhāvenāti attho. Te hi rūpādivasena citrā, nīlādivasena vividharūpā. Evaṃ tena virūparūpena tathā tathā assādaṃ dassetvā mathenti cittaṃ pabbajjāya abhiramituṃ na dentīti iminā appassādabahudukkhatādinā ādīnavaṃ kāmaguṇesu disvā tasmā taṃnimittaṃ ahaṃ pabbajito amhi. Dumapphalāni pakkakāle aparipakkakāle ca yattha katthaci parūpakkamato sarasato vā patanti, evaṃ sattā 2- daharā ca vuḍḍhā ca sarīrassa bhedā patantiyeva. Etampi disvāti evaṃ aniccatampi paññācakkhunā disvā, na kevalaṃ appassādatāditāya ādīnavamevāti adhippāyo. Apaṇṇakanti aviraddhanakaṃ sāmaññameva samaṇabhāvova seyyo uttaritaro. Saddhāyāti kammaṃ kammaphalaṃ buddhasubuddhataṃ dhammasudhammataṃ saṃghasuppaṭipattiñca saddahitvā 3-. Upeto jinasāsaneti satthu sāsane sammāpaṭipattiṃ upagato. Avañjhā mayhaṃ pabbajjā arahattassa adhigatattā. Tato eva anaṇo bhuñjāmi bhojanaṃ nikkilesavasena sāmibhāvato sāmiparibhogena paribhuñjanato. @Footnote: 1 Sī. evaṃ mahāsattaloko 2 Sī. pākaṭasattā 3 Sī. saṃghasuppatipattiñca saddahitvā

--------------------------------------------------------------------------------------------- page331.

Kāme ādittato disvāti vatthukāme kilesakāme ca ekādasahi aggīhi āditta- bhāvato disvā. Jātarūpāni satthatoti katākatappabhedā sabbasuvaṇṇavikatiyo anatthāvahatāya nisitasatthato. Gabbhavokkantito dukkhanti gabbhavokkantito paṭṭhāya sabbasaṃsārapavatti- dukkhaṃ. Nirayesu mahabbhayanti saussadesu aṭṭhasu mahānirayesu labbhamānaṃ mahābhayañca sabbattha disvāti yojanā. Etamādīnavaṃ disvāti etaṃ kāmānaṃ ādittatādiṃ saṃsāre ādīnavaṃ dosaṃ disvā. Saṃvegaṃ alabhiṃ tadāti tasmiṃ satthu santike dhammassa sutakāle bhavādike saṃvegaṃ alatthaṃ. Viddho tadā santoti tasmiṃ gahaṭṭhakāle rāgasallādīhi viddho samāno idāni satthu sāsanaṃ āgamma sampatto āsavakkhayaṃ, viddho vā cattāri saccāni, paṭividdhoti attho. Sesaṃ antarantarādīsu vuttattā suviññeyyameva. Evaṃ thero rañño korabyassa dhammaṃ desetvā satthu santikameva gato, satthā ca aparabhāge ariyagaṇamajjhe nisinno theraṃ saddhāpabbajitānaṃ aggaṭṭhāne ṭhapetīti. 1- Raṭṭhapālattheragāthāvaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 33 page 319-331. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=7328&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=7328&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=388              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7509              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7653              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7653              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]