ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadi.2)

                389. 5. Malunkyaputtattheragathavannana 2-
      rupam disva sati mutthatiadika ayasmato malunkyaputtassa gatha. Imassa
ayasmato vatthu hettha chakkanipate 3- vuttameva. Ta pana gatha therena arahatte
patitthitena natinam dhammadesanavasena bhasita.
      Idha pana puthujjanakale "sadhu me bhante bhagava sankhittena dhammam desetu"ti
yacitena satthara "tam kim mannasi malunkyaputta, ye te cakkhuvinneyya rupa
@Footnote: 1 cha.Ma. thapesiti  2 cha.Ma. malukYu.... evamuparipi
@3 khu.thera. 26/397-404/331-2 malunkyaputtatheragatha
Adittha aditthapubba, na ca passasi, na ca te hoti passeyyanti, atthi te
tattha chando va rago va pemam vati. No hetam bhante. Ye te sotavinneyya
sadda .pe. Ghanajivhakayamanovinneyya dhamma avinnata avinnatapubba,
na ca vijanasi, na ca te hoti vijaneyyanti, atthi te tattha chando va rago va
pemam vati. No hetam bhante. Ettha ca te malunkyaputta ditthasutamutavinnatabbesu
dhammesu ditthe ditthamattam bhavissati, sute sutamatta, mute mutamattam, vinnate
vinnatamattam bhavissati. Yato kho te malunkyaputta ditthasutamutavinnatabbesu
dhammesu ditthe ditthamattam, sute sutamattam, mute mutamattam, vinnate vinnatamattam
bhavissati, tato tvam malunkyaputta na tena. Yato tvam malunkyaputta na tena, tato
tvam malunkyaputta na tattha. Yato tvam malunkyaputta na tattha, tato tvam
malunkyaputta nevidha na huram na ubhayamantarena, esevanto dukkhassa"ti 1-
sankhittena dhamme desite tassa dhammassa sadhukam uggahitabhavam pakasentena:-
         [794] "rupam disva sati muttha    piyam nimittam manasikaroto
               sarattacitto vedeti     tanca ajjhosa titthati.
         [795] Tassa vaddhanti vedana     aneka rupasambhava
               abhijjha ca vihesa ca     cittamassupahannati
               evamacinato dukkham       ara nibbana vuccati.
         [796] Saddam sutva sati muttha    piyam nimittam manasikaroto
               sarattacitto vedeti     tanca ajjhosa titthati.
         [797] Tassa vaddhanti vedana     aneka saddasambhava
               abhijjha ca vihesa ca     cittamassupahannati
               evamacinato dukkham       ara nibbana vuccati.
@Footnote: 1 sam.sala. 18/132-3/90-1/malunkyaputtasutta
         [798] Gandham ghatva sati muttha    piyam nimittam manasikaroto
               sarattacitto vedeti     tanca ajjhosa titthati.
         [799] Tassa vaddhanti vedana     aneka gandhasambhava
               abhijjha ca vihesa ca     cittamassupahannati
               evamacinato dukkham       ara nibbana vuccati.
         [800] Rasam bhotva sati muttha    piyam nimittam manasikaroto
               sarattacitto vedeti     tanca ajjhosa titthati.
         [801] Tassa vaddhanti vedana     aneka rasasambhava
               abhijjha ca vihesa ca     cittamassupahannati
               evamacinato dukkham       ara nibbana vuccati.
         [802] Phassam phussa sati muttha     piyam nimittam manasikaroto
               sarattacitto vedeti     tanca ajjhosa titthati.
         [803] Tassa vaddhanti vedana     aneka phassasambhava
               abhijjha ca vihesa ca     cittamassupahannati
               evamacinato dukkham       ara nibbana vuccati.
         [804] Dhammam natva sati muttha    piyam nimittam manasikaroto
               sarattacitto vedeti     tanca ajjhosa titthati.
         [805] Tassa vaddhanti vedana     aneka dhammasambhava
               abhijjha ca vihesa ca     cittamassupahannati
               evamacinato dukkham       ara nibbana vuccati.
         [806] Na so rajjati rupesu      rupam disva patissato
               virattacitto vedeti      tanca najjhosa titthati.
         [807] Yathassa passato rupam      sevato capi 1- vedanam
               khiyyati nopaciyyati        evam so carati sato
               evam apacinato dukkham      santike nibbana vuccati.
@Footnote: 1 pali. vapi. evamuparipi
         [808] Na so rajjati saddesu     saddam sutva patissato
               virattacitto vedeti      tanca najjhosa titthati.
         [809] Yathassa sunato saddam      sevato capi vedanam
               khiyyati nopaciyyati        evam so carati sato
               evam apacinato dukkham      santike nibbana vuccati.
         [810] Na so rajjati gandhesu     gandham ghatva patissato
               virattacitto vedeti      tanca najjhosa titthati.
         [811] Yathassa ghayato gandham     sevato capi vedanam
               khiyyati nopaciyyati        evam so carati sato
               evam apacinato dukkham      santike nibbana vuccati.
         [812] Na so rajjati rasesu      saram bhotva patissato
               virattacitto vedeti      tanca najjhosa titthati.
         [813] Yathassa sayato rasam      sevato capi vedanam
               khiyyati nopaciyyati         evam so carati sato
               evam apacinato dukkham      santike nibbana vuccati.
         [814] Na so rajjati phassesu     phassam phussa patissato
               virattacitto vedeti      tanca najjhosa titthati.
         [815] Yathassa phusato phassam      sevato capi vedanam
               khiyyati nopaciyyati        evam so carati sato
               evam apacinato dukkham      santike nibbana vuccati.
         [816] Na so rajjati dhammesu     dhammam natva patissato
               virattacitto vedeti      tanca najjhosa titthati.
         [817] Yathassa vijanato dhammam    sevato capi vedanam
               khiyyati nopaciyyati        evam so carati sato
               evam apacinato dukkham      santike nibbana vuccati"ti
ima gatha abhasi.
      Tattha rupam disvati cakkhuvinneyyam rupam cakkhudvarena upalabhitva. Sati
muttha, piyam nimittam manasikarototi tasmim rupe ditthamatte eva atthatva
subhanimittam manasikaroto subhakaraggahanavasena ayoniso manasikaroto sati muttha hoti. Tatha
ca sati sarattacitto vedeti tam ruparammanam ratto giddho gadhito hutva anubhavati
assadeti abhinandati. Tathabhuto ca tanca ajjhosa titthatiti tanca ruparammanam
ajjhosaya "sukham sukhan"ti abhinivissa gilitva parinitthapetva titthati.
      Tassa vaddhanti vedana, aneka rupasambhavati tassa evarupassa puggalassa
rupasambhava ruparammana sukhadibhedena aneka vedana kilesuppatihetubhuta vaddhanti.
Abhijjha ca vihesa ca, cittamassupahannatiti piyarupe sarajjanavasena uppajjamanaya
abhijjhaya apiyarupe byapajjanavasena piyarupasseva viparinamannathabhavaya 1-
uppajjamanaya sokadilakkhanaya vihesaya ca assa puggalassa cittam upahannati badhiyati.
Evamacinato dukkhanti vuttakarena 2- tam tam vedanassadavasena bhavabhisankharam acinato
vattadukkham pavattati. Tenaha bhagava "vedanapaccaya tanha .pe. Dukkhakkhandhassa
samudayo hoti"ti. 3- Tathabhutassa ara araka dure nibbanam vuccati, tassa tam
dullabhanti attho. Saddam sutvatiadigathasupi vuttanayeneva attho veditabbo. Tattha
ghatvati ghayitva. Bhotvati sayitva. Phussati phusitva. Dhammam natvati
dhammarammanam vijanitva.
      Evam chadvaragocare sarajjantassa vattam dassetva idani tattha virajjantassa
vivattam dassento "na so rajjati rupesu"tiadimaha. Tattha na so rajjati
rupesu, rupam disva patissatoti yo puggalo rupam disva apathagatam ruparammanam
cakkhudvarikena vinnanasantanena gahetva catusampajannavasena sampajanakaritaya
patissato hoti, so ruparammanesu na rajjati ragam na janeti, annadatthu virattacitto
@Footnote: 1 Si. viparinamannathabhava, viparinamannathabhavena?  2 Si. vuttappakarena
@3 abhi.vi. 35/232,242/163,165 suttantabhajaniya,
@sam.nidana.16/1/2 paticcasamuppadasutta
Vedeti, ruparammanamhi samudayadito yathabhutam pajananto nibbindati, nibbindanto
tam tatthuppannavedananca virattacitto vedeti, tathabhuto ca tanca najjhosa titthatiti
tam ruparammanam sammadeva virattacittataya ajjhosaya na titthati "etam mama, esohamasmi,
eso me atta"ti tanhamanaditthivasena nabhinivisati.
      Yathassa passato rupanti assa yogino yatha tattha abhijjhadayo nappavattanti,
evam aniccadito rupam passantassa. Sevato capi vedananti tam arabbha uppannam
vedanam tamsampayuttadhamme ca gocarasevanaya sevato capi. Khiyyatiti sabbam kilesavattam
parikkhayam pariyadanam gacchati. Nopaciyyatiti na upaciyati na acayam gacchati. Evam
so carati satoti evam kilesapanayanapatipattiya sato sampajano hutva carati
viharati. Evam apacinato dukkhanti vuttanayena apacayagaminiya maggapannaya sakalam
vattadukkham apacinantassa. Santike nibbana vuccatiti saupadisesaanupadisesanibbana-
dhatusamipe evati vuccati asankhataya dhatuya sacchikatatta. Na so rajjati saddesuti-
adisupi iminava nayena attho veditabbo.
      Evam thero imahi gathahi satthu ovadassa attana upadharitabhavam pavedetva
utthayasana sattharam vanditva gato na cirasseva vipassanam vaddhetva arahattam
papuniti.
                  Malunkyaputtattheragathavannana nitthita.
                      --------------------



             The Pali Atthakatha in Roman Book 33 page 331-336. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=7618&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=7618&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=389              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7569              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7732              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7732              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]