ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    390. 6. Selattheragāthāvaṇṇanā
      paripuṇṇakāyo surucītiādikā 1- āyasmato selattherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarabhagavato kāle kulagehe nibbattitvā viññutaṃ patto
@Footnote: 1 cha.Ma. paripuṇṇakāyotiādikā

--------------------------------------------------------------------------------------------- page337.

Gaṇapāmokkho hutvā tīṇi purisasatāni samādapetvā 1- tehi saddhiṃ satthu gandhakuṭiṃ kāretvā katapariyositāya gandhakuṭiyā sabhikkhusaṃghassa bhagavato mahādānaṃ pavattetvā satthāraṃ bhikkhū ca ticīvarena acchādesi. So tena puññakammena ekaṃ buddhantaraṃ devaloke eva vasitvā tato cuto devamanussesu saṃsaranto imasmiṃ buddhuppāde aṅguttarāpesu āpaṇe nāma brāhmaṇagāme brāhmaṇakule nibbattitvā seloti laddhanāmo ahosi. So vayappatto tīsu vedesu brāhmaṇasippesu ca nipphattiṃ gantvā tīṇi māṇavakasatāni mante vācento āpaṇe paṭivasati. Tena ca samayena satthā sāvatthito nikkhamitvā aḍḍhaterasahi bhikkhusatehi saddhiṃ aṅguttarāpesu cārikaṃ caranto selassa antevāsikānañca ñāṇaparipākaṃ disvā aññatarasmiṃ vanasaṇḍe viharati. Atha keṇiyo nāma jaṭilo satthu āgamanaṃ sutvā tattha gantvā saddhiṃ bhikkhusaṃghena satthāraṃ svātanāya nimantetvā sake assame pahūtaṃ khādanīyaṃ bhojanīyaṃ paṭiyādeti. Tasmiṃ ca samaye selo brāhmaṇo saddhiṃ tīhi māṇavakasatehi jaṅghāvihāraṃ anuvicaranto keṇiyassa assamaṃ pavisitvā jaṭile kaṭṭhaphālanuddhanasampādanādinā dānūpakaraṇaṃ sajjente disvā "kiṃ nu kho te keṇiya mahāyañño paccupaṭṭhito"tiādiṃ pucchitvā tena "buddho bhagavā mayā svātanāya nimantito"ti vutte "buddho"ti vacanaṃ sutvāva haṭṭho udaggo pītisomanassajāto tāvadeva māṇavakehi saddhiṃ satthāraṃ upasaṅkamitvā katapaṭisanthāro ekamantaṃ nisinno bhagavato kāye bāttiṃsa mahāpurisa- lakkhaṇāni disvā "imehi lakkhaṇehi samannāgato rājā vā hoti cakkavattī, buddho vā loke vivaṭṭacchado, ayaṃ pana pabbajito, no ca kho naṃ jānāmi buddho vā, no vā, sutaṃ kho pana metaṃ brāhmaṇānaṃ vuḍḍhānaṃ 2- mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ `ye te bhavanti arahanto sammāsambuddhā, te sake vaṇṇe bhaññamāne attānaṃ pātukarontī'ti, asammāsambuddho hi sammukhe ṭhatvā buddhaguṇehi abhitthaviyamāno sārajjati maṅkubhāvaṃ āpajjati @Footnote: 1 Sī.,Ma. samādāpetvā 2 cha.Ma. vuddhānaṃ

--------------------------------------------------------------------------------------------- page338.

Avesārajjappattatāya ananuyogakkhamattā, yannūnāhaṃ samaṇaṃ gotamaṃ sammukhā sāruppāhi gāthāhi abhitthaveyyan"ti evaṃ pana cintetvā:- [818] "paripuṇṇakāyo suruci sujāto cārudassano suvaṇṇavaṇṇosi bhagavā susukkadāṭhosi vīriyavā. [819] Narassa hi sujātassa ye bhavanti viyañjanā sabbe te tava kāyasmiṃ mahāpurisalakkhaṇā. [820] Pasannanetto sumukho brahā uju patāpavā majjhe samaṇasaṃghassa ādiccova virocasi. [821] Kalyāṇadassano bhikkhu kañcanasannibhattaco kiṃ te samaṇabhāvena evaṃ uttamavaṇṇino. [822] Rājā arahasi bhavituṃ cakkavattī rathesabho cāturanto vijitāvī jambusaṇḍassa issaro. [823] Khattiyā bhogī rājāno 1- anuyantā bhavanti te rājābhirājā manujindo rajjaṃ kārehi gotamā"ti chahi gāthāhi bhagavantaṃ abhitthavi. Tattha paripuṇṇakāyoti abhibyattarūpānaṃ dvattiṃsāya mahāpurisalakkhaṇānaṃ paripuṇṇatāya ahīnaṅgapaccaṅgatāya ca paripuṇṇasarīro. Surucīti sundarasarīrappabho. Sujātoti ārohapariṇāhasampattiyā saṇṭhānasampattiyā ca sunibbatto. 2- Cārudassanoti sucirampi passantānaṃ atittijanakaṃ appaṭikūlaṃ ramaṇīyaṃ cāru eva dassanaṃ assāti cārudassano. Keci panāhu "cārudassanoti sundaranetto"ti. Suvaṇṇavaṇṇoti suvaṇṇasadisavaṇṇo 3-. Asīti bhavasi, idaṃ padaṃ "paripuṇṇakāyo asī"tiādinā sabbapadehi yojetabbaṃ. Susukkadāṭhoti suṭṭhu sukkadāṭho. Bhagavato hi dāṭhāhi candakiraṇā viya dhavalarasmiyo @Footnote: 1 khu.Ma. pāliyaṃ bhogirājāno; khu.sutta. 25/559/447 selasutta, @Ma.Ma. 13/397/384 selasutta 2 potthakesu abhijātarūpoti pāṭho dissati @3 Sī. suvaṇṇassa jātarūpassa sadisavaṇṇo

--------------------------------------------------------------------------------------------- page339.

Niccharanti. Vīriyavāti viriyapāramīpāripūriyā caturaṅgasamannāgataviriyādhiṭṭhānato 1- catubbidhassa sammappadhānassa sampattiyā ca atisayayutto. Narassa hi sujātassāti samatiṃsāya pāramīnaṃ ariyassa vā cakkavattīvattassa paripūritattā suṭṭhu sammadeva jātassa narassa, mahāpurisassāti attho. Sabbe teti ye mahāpurisabhāvaṃ loke aggapuggalabhāvaṃ byañjayantīti byañjanāti laddhavohāra- suppatiṭṭhitapādatādibāttiṃsamahāpurisalakkhaṇasaṅkhātā tambanakhatuṅganakhatādiasītianu- byañjanasaṅkhātā ca rūpaguṇā, te anavasesā, tava kāyasmiṃ santīti vacanaseso 2-. Mahāpurisalakkhaṇāti pubbe vuttabyañjanāneva vacanantarena nigamento āha. Idāni tesu lakkhaṇesu attanā abhirucitehi lakkhaṇehi bhagavantaṃ thomento "pasannanetto"tiādimāha. Bhagavā hi 3- pañcavaṇṇapasādasampattiyā pasannanetto. Paripuṇṇacandamaṇḍalasadisamukhatāya sumukho. Ārohapariṇāhasampattiyā brahā. Brahmujugattatāya uju. Jutimantatāya patāpavā. Idāni tameva patāpavantataṃ ādiccūpamāya vibhāvento "majjhe samaṇasaṃghassā"ti- ādimāha. Tattha ādiccova virocasīti yathā ādicco uggacchanto sabbaṃ tamagataṃ vidhametvā ālokaṃ karonto virocati, evaṃ tvampi anto ceva bahi ca sabbaṃ avijjātamaṃ viddhaṃsetvā ñāṇālokaṃ karonto virocasi. Dassanīyarūpatāya aṅgīgatānaṃ dassanasampattīnaṃ āvahanato kalyāṇehi pañcahi dassanehi samannāgatattā ca kalyāṇadassano. Uttamavaṇṇinoti uttamavaṇṇasampannassa. Cakkavattīti cakkaratanaṃ vatteti, catūhi sampatticakkehi vatteti, tehi ca pare vatteti, parahitāya iriyāpathacakkānaṃ vatto etasmiṃ atthīti cakkavattī, athavā catūhi @Footnote: 1 Sī.vīriyaṭṭhānato 2 Sī. santīti seso 3 Sī.hi-saddo na dissati

--------------------------------------------------------------------------------------------- page340.

Acchariyadhammehi ca saṅgahavatthūhi ca samannāgamena parehi anabhibhavanīyassa āṇācakkassa vatto etasmiṃ atthītipi cakkavattī. Rathesabhoti rathikesu ājānīyausabhapuriso, mahārathikoti attho. Cāturantoti catusamuddantāya paṭhaviyā issaro. Vijitāvīti vijitavijayo. Jambusaṇḍassāti jambūdīpassa, pākaṭena hi issariyāni dassento evamāha. Cakkavattī pana saparittadīpānaṃ catunnampi mahādīpānaṃ issarova. Khattiyāti jātikhattiyā. Bhogīti bhogiyā. Rājānoti ye keci rajjaṃ kārentā. Anuyantāti anugāmino sevakā. Rājābhirājāti rājūnaṃ pūjanīyo rājā hutvā, cakkavattīti adhippāyo. Manujindoti manussādhipati, manussānaṃ paramissaroti attho. Evaṃ selena vutte bhagavā "ye te bhavanti arahanto sammāsambuddhā, te sake vaṇṇe bhaññamāne attānaṃ pātukarontī"ti imaṃ selassa manorathaṃ pūrento:- [824] "rājāhamasmi selāti dhammarājā anuttaro dhammena cakkaṃ vattemi cakkaṃ appaṭivattiyan"ti 1- imaṃ gāthamāha. Tatrāyaṃ adhippāyo:- yaṃ maṃ tvaṃ sela yācasi "rājā arahasi bhavituṃ cakkavattī"ti, ettha appossukko hohi, rājāhamasmi, sati ca rājatte yathā añño rājā samānopi yojanasataṃ vā anusāsati, dve tīṇi cattāri pañca yojanasatāni vā yojanasahassaṃ vā, cakkavattī hutvāpi catudīpapariyantamattaṃ vā, nāhamevaṃ paricchinnavisayo. Ahaṃ hi dhammarājā anuttaro bhavaggato avīcipariyantaṃ katvā tiriyaṃ aparimeyyalokadhātuyo anusāsāmi. Yāvatā hi apadādibhedā sattā, ahaṃ tesaṃ aggo. @Footnote: 1 cha.Ma. rājāhamasmi sela (selāti bhagavā) @dhammarājā anuttaro .......... @dhammena cakkaṃ vattemi cakkaṃ appaṭivattiyanti

--------------------------------------------------------------------------------------------- page341.

Na hi me koci sīlena vā .pe. Vimuttiñāṇadassanena vā sadiso natthi, kuto bhiyyo. Svāhaṃ evaṃ dhammarājā anuttaro, anuttareneva catusatipaṭṭhānādibhedabodhi- pakkhiyasaṅkhātena dhammena cakkaṃ vattemi "idaṃ pajahatha, idaṃ upasampajja viharathā"ti- ādinā āṇācakkaṃ "idaṃ kho pana bhikkhave dukkhaṃ ariyasaccan"tiādinā 1- pariyatti- dhammena dhammacakkameva vā. Cakkaṃ appaṭivattiyanti yaṃ cakkaṃ appaṭivattiyaṃ hoti samaṇena vā .pe. Kenaci vā lokasminti. Evaṃ attānamāvikarontaṃ bhagavantaṃ disvā pītisomanassajāto selo puna daḷhīkaraṇatthaṃ:- [825] "sambuddho paṭijānāsi 2- dhammarājā anuttaro dhammena cakkaṃ vattemi iti bhāsatha gotama. [826] Ko nu senāpati bhoto sāvako satthuranvayo ko imaṃ anuvatteti 3- dhammacakkaṃ pavattitan"ti gāthādvayamāha. Tattha ko nu senāpatīti dhammarañño bhoto dhammena pavattitassa cakkassa anupavattanako senāpati ko nūti pucchi. Tena ca samayena bhagavato dakkhiṇapasse āyasmā sāriputto nisinno hoti suvaṇṇapuñjo viya siriyā sobhamāno, taṃ dassento bhagavā:- [827] "mayā pavattitaṃ cakkaṃ 4- dhammacakkamanuttaraṃ sārīputtonuvatteti anujāto tathāgatan"ti gāthamāha. @Footnote: 1 vi.mahā. 4/14/14 pañcavaggiyakathā, saṃ.mahā. 19/1081/367 dhammacakkappavattanasutta @2 cha.Ma. sambuddho paṭijānāsi (iti selo brāhmaṇo) 3 cha.Ma. ko te tamanuvatteti @4 cha.Ma. mayā pavattitaṃ cakkaṃ (selāti bhagavā)

--------------------------------------------------------------------------------------------- page342.

Tattha anujāto tathāgatanti tathāgataṃ anujāto, tathāgatena hetunā ariyāya jātiyā jātoti attho. Evaṃ "ko nu senāpati bhoto"ti selena vuttapañhaṃ byākaritvā yaṃ selo āha "sambuddho paṭijānāsī"ti, tattha naṃ nikkaṅkhaṃ kātukāmo "nāhaṃ paṭiññā- matteneva paṭijānāmi, api cāhaṃ iminā kāraṇena buddho"ti ñāpetuṃ:- [828] "abhiññeyyaṃ abhiññātaṃ bhāvetabbañca bhāvitaṃ pahātabbaṃ pahīnaṃ me tasmā buddhosmi brāhmaṇā"ti gāthamāha. Tattha abhiññeyyanti cattāri saccāni cattāri ariyasaccāni. Catunnaṃ hi saccānaṃ ariyasaccānañca sāmaññaggahaṇametaṃ yadidaṃ abhiññeyyanti. Tattha ariyasaccesu yaṃ bhāvetabbaṃ maggasaccaṃ, yañca pahātabbaṃ samudayasaccaṃ, tadubhayaggahaṇena tesaṃ phalabhūtāni nirodhasaccadukkhasaccānipi gahitāneva honti hetuggahaṇeneva phalasiddhito, tena tattha "sacchikātabbaṃ sacchikataṃ, pariññeyyaṃ pariññātan"ti idampi vuttameva hoti. "abhiññeyyaṃ abhiññātan"ti vā iminā ca sabbassapi ñeyyassa abhiññātasambuddhabhāvaṃ uddesavasena pakāsetvā tadekadesaṃ niddesavasena dassento "bhāvetabbañca bhāvitan"tiādimāha. Athavā "bhāvetabbaṃ bhāvitaṃ, pahātabbaṃ pahīnan"ti iminā attano ñāṇapahānasampadākittanamukhena taṃmūlakattā sabbepi buddhaguṇā kittitā hontīti āha "tasmā buddhosmi brāhmaṇā"ti. Abhiññeyyaabhiññātaggahaṇena hi sabbaso vijjāvimuttīnaṃ gahitattā saphalaṃ catusaccabhāvaṃ saddhiṃ hetusampattiyā dassento bujjhitabbaṃ sabbaṃ bujjhitvā buddho jātosmīti ñāyena hetunā attano buddhabhāvaṃ vibhāveti. Evaṃ nippariyāyena attānaṃ pātukaritvā attani kaṅkhāvitaraṇatthaṃ brāhmaṇaṃ ussāhento:-

--------------------------------------------------------------------------------------------- page343.

[829] "vinayassu mayi kaṅkhaṃ adhimuccassu brāhmaṇa dullabhaṃ dassanaṃ hoti sambuddhānaṃ abhiṇhaso. [830] Yesaṃ ve dullabho loke pātubhāvo abhiṇhaso sohaṃ brāhmaṇa buddhosmi sallakatto anuttaro. [831] Brahmabhūto atitulo mārasenappamaddano sabbāmitte vase katvā modāmi akutobhayo"ti gāthattayamāha. Tattha vinayassūti vinehi chinda. Kaṅkhanti vicikicchaṃ. Adhimuccassūti adhimokkhaṃ kara "sammāsambuddho"ti saddaha. Dullabhaṃ dassanaṃ hoti, sambuddhānanti yato kappānaṃ asaṅkheyyampi buddhasuñño loko hoti. Sallakattoti rāgādisallakattano. Brahmabhūtoti seṭṭhabhūto. Atituloti tulaṃ atīto, nirupamoti attho. Mārasenappamaddanoti "kāmā te paṭhamā senā"ti 1- evaṃ āgatāya mārasenāya pamaddano. Sabbāmitteti khandhakilesābhisaṅkhāramaccudevaputtamārasaṅkhāte sabbapaccatthike. Vase katvāti attano vase katvā. Modāmi akutobhayoti kutoci nibbhayo samādhisukhena phalanibbānasukhena ca modāmi. Evaṃ vutte selo brāhmaṇo tāvadeva bhagavati sañjātapasādo pabbajjāpekkho hutvā:- [832] "idaṃ bhonto nisāmetha yathā bhāsati cakkhumā sallakatto mahāvīro sīhova nadatī vane. [833] Brahmabhūtaṃ atitulaṃ mārasenappamaddanaṃ ko disvā nappasīdeyya api kaṇhābhijātiko. @Footnote: 1 khu.sutta. 25/439/416 padhānasutta, khu.mahā. 29/234/114 @suddhaṭṭhakasuttaniddesa (syā), khu.cūḷa. 30/289/144 nandamāṇavakapañhāniddesa (syā)

--------------------------------------------------------------------------------------------- page344.

[834] Yo maṃ icchati anvetu yo vā nicchati gacchatu idhāhaṃ pabbajissāmi varapaññassa santike"ti gāthattayamāha, yathā taṃ paripākagatāya upanissayasampattiyā codiyamāno. Tattha kaṇhābhijātikoti nīcajātiko, tamotamaparāyaṇabhāve ṭhito. Tato tepi māṇavakā hetusampannatāya tattheva pabbajjāpekkhā hutvā:- [835] "etaṃ ce ruccatī bhoto sammāsambuddhasāsanaṃ mayampi pabbajissāma varapaññassa santike"ti gāthamāhaṃsu, yathā taṃ tena saddhiṃ katādhikārā kulaputtā. Atha selo tesu māṇavakesu tuṭṭhacitto te dassento pabbajjañca yācamāno:- [836] "brāhmaṇā tisatā ime yācanti pañjalīkatā brahmacariyaṃ carissāma bhagavā tava santike"ti gāthamāha. Tato bhagavā yasmā selo heṭṭhā vuttanayena padumuttarassa bhagavato kāle tesaṃyeva tiṇṇaṃ purisasatānaṃ gaṇajeṭṭho hutvā ropitakusalamūlo, idāni pacchima- bhavepi tesaṃyeva ācariyo hutvā nibbatto, ñāṇañcassa tesañca paripakkaṃ, ehibhikkhu- bhāvassa ca upanissayo atthi, tasmā te sabbeva ehibhikkhubhāvena pabbajjāya pabbājento:- [837] "svākkhātaṃ brahmacariyaṃ 1- sandiṭṭhikamakālikaṃ yattha amoghā pabbajjā appamattassa sikkhato"ti gāthamāha. @Footnote: 1 cha.Ma. svākhātaṃ brahmacariyaṃ (selāti bhagavā)

--------------------------------------------------------------------------------------------- page345.

Tattha sandiṭṭhikanti paccakkhaṃ. Akālikanti maggānantaraphaluppattito na kālantare pattabbaphalaṃ. Yatthāti yaṃnimittā. Maggabrahmacariyanimittā hi pabbajjā amoghā anipphalā, yatthāti vā yasmiṃ sāsane appamattassa sativippavāsarahitassa tīsu sikkhāsu sikkhato. Evañca vatvā "etha bhikkhavo"ti bhagavā avoca. Tāvadeva te sabbe iddhimaya- pattacīvaradharā hutvā saṭṭhivassikattherā viya bhagavantaṃ abhivādetvā parivāresuṃ. So evaṃ pabbajitvā vipassanāya kammaṃ karonto sattame divase sapariso arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:- "nagare haṃsavatiyā vīthisāmī ahosahaṃ mama ñātī samānetvā idaṃ vacanamabraviṃ. Buddho loke samuppanno puññakkhetto anuttaro āsi so sabbalokassa āhutīnaṃ paṭiggaho. Khattiyā negamā ceva mahāsālā ca brāhmaṇā pasannacittā sumanā pūgadhammaṃ akaṃsu te. Hatthārohā anīkaṭṭhā rathikā pattikārakā pasannacittā sumanā pūgadhammaṃ akaṃsu te. Uggā ca rājaputtā ca vesiyānā ca brāhmaṇā pasannacittā sumanā pūgadhammaṃ akaṃsu te. Āḷārikā ca sūdā ca 2- nhāpakā mālakārakā pasannacittā sumanā pūgadhammaṃ akaṃsu te. Rajakā pesakārā ca tunnavāyā ca nhāpikā. 3- Pasannacittā sumanā pūgadhammaṃ akaṃsu te. @Footnote: 1 khu.apa. 32/208/443 selattherāpadāna 2 cha.Ma. āḷārikā kappakā ca @3 cha.Ma. cammakārā ca nhāpitā

--------------------------------------------------------------------------------------------- page346.

Usukārā bhamakārā cammakārā ca tacchakā pasannacittā sumanā pūgadhammaṃ akaṃsu te. Kammārā soṇṇakārā ca tipulohakarā tathā pasannacittā sumanā pūgadhammaṃ akaṃsu te. Bhatakā ceṭakā ceva dāsakammakarā bahū yathāsakena thāmena pūgadhammaṃ akaṃsu te. Udahārā kaṭṭhahārā kasikā 1- tiṇahārakā yathāsakena thāmena pūgadhammaṃ akaṃsu te. Pupphikā mālikā ceva paṇṇikā phalahārakā yathāsakena thāmena pūgadhammaṃ akaṃsu te. Gaṇikā kumbhadāsī ca pūvikā macchikāpi ca yathāsakena thāmena pūgadhammaṃ akaṃsu te. Etha sabbe samāgantvā gaṇaṃ bandhāma ekato adhikāraṃ karissāma puññakkhette anuttare. Te me sutvāna vacanaṃ gaṇaṃ bandhiṃsu tāvade upaṭṭhānasālaṃ sukataṃ bhikkhusaṃghassa kārayuṃ. Niṭṭhāpetvāna taṃ sālaṃ udaggo tuṭṭhamānaso pareto tehi sabbehi sambuddhamupasaṅkamiṃ. Upasaṅkamma sambuddhaṃ lokanāthaṃ narāsabhaṃ vanditvā satthuno pāde idaṃ vacanamabraviṃ. Ime tīṇi satā vīra purisā ekato gaṇā upaṭṭhānasālaṃ sukataṃ niyyādenti tuvaṃ muni. Bhikkhusaṃghassa purato sampaṭicchatva cakkhumā tiṇṇaṃ satānaṃ purato imā gāthā abhāsatha. @Footnote: 1 cha.Ma. kassakā

--------------------------------------------------------------------------------------------- page347.

Tisatāpi ca jeṭṭho ca anuvattiṃsu ekato sampattiṃ hi karitvāna sabbe anubhavissatha. Pacchime bhave sampatte sītibhāvamanuttaraṃ 1- ajaraṃ amaraṃ khemaṃ nibbānaṃ passayissatha. 1- Evaṃ buddho viyākāsi sabbaññū samaṇuttaro buddhassa vacanaṃ sutvā somanassaṃ pavedayiṃ. Tiṃsakappasahassāni devaloke ramiṃ ahaṃ devādhipo pañcasataṃ devarajjamakārayiṃ. Sahassakkhattuṃ rājā ca cakkavattī ahosahaṃ 2- padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. 2- Idha mānusake rajjaṃ parisā honti bandhavā pacchime bhave sampatte vāseṭṭho nāma brāhmaṇo. Asītikoṭi nicayo tassa putto ahosahaṃ selo iti mamaṃ nāmaṃ chaḷaṅge pāramiṃ gato. Jaṅghāvihāraṃ vicaraṃ sasissehi purakkhato jaṭābhārikabharitaṃ keṇiyaṃ nāma tāpasaṃ. Paṭiyattāhutiṃ disvā idaṃ vacanamabraviṃ āvāho vā vivāho vā rājā vā te nimantito. Āhutiṃ yiṭṭhukāmohaṃ brāhmaṇe devasammate na nimantemi rājānaṃ āhutī me na vijjati. Na catthi mayhamāvāho vivāho me na vijjati sakyānaṃ nandijanano seṭṭho loke sadevake. Sabbalokahitatthāya sabbasattasukhāvaho so me nimantito ajja tassetaṃ paṭiyādanaṃ. @Footnote: 1-1 cha.Ma. ajaraṃ amataṃ santaṃ, nibbānaṃ phassayissatha @2-2 cha.Ma. devarajjaṃ karontassa, mahādevā avandisuṃ

--------------------------------------------------------------------------------------------- page348.

Timbarūsakavaṇṇābho appameyyo anūpamo rūpenāsadiso buddho svātanāya nimantito. Ukkāmukhapahaṭṭhova khadiraṅgārasannibho vijjūpamo mahāvīro so me buddho nimantito. Pabbatagge yathā acci puṇṇamāyeva candimā naḷaggivaṇṇasaṅkāso so me buddho nimantito. Asambhīto bhayātīto bhavantakaraṇo muni sīhūpamo mahāvīro so me buddho nimantito. Kusalo buddhadhammehi apasayho parehi so nāgūpamo mahāvīro so me buddho nimantito. Saddhammapārakusalo 1- buddhanāgo asādiso usabhūpamo mahāvīro so me buddho nimantito. Anantavaṇṇo amitayaso vicittasabbalakkhaṇo sakkūpamo mahāvīro so me buddho nimantito. Vasī gaṇī patāpī ca tejasī ca durāsado brahmūpamo mahāvīro so me buddho nimantito. Mahaggadhammo 2- dasabalo balātibalapārago dharaṇūpamo mahāvīro so me buddho nimantito. Sīlavīcisamākiṇṇo dhammaviññāṇakhobhito udadhūpamo mahāvīro so me buddho nimantito. Durāsado duppasaho acalo uggato brahā nerūpamo mahāvīro so me buddho nimantito. Anantañāṇo asamo 3- atulo aggataṃ gato gaganūpamo mahāvīro so me buddho nimantito. @Footnote: 1 cha.Ma. saddhammācārakusalo 2 cha.Ma. pattadhammo 3 cha.Ma. asamasamo

--------------------------------------------------------------------------------------------- page349.

Patiṭṭhā bhayabhītānaṃ tāṇo saraṇagāminaṃ assāsako mahāvīro so me buddho nimantito. Āsayo buddhimantānaṃ puññakkhettaṃ sukhesinaṃ ratanākaro mahāvīro so me buddho nimantito. Assāsako vedakaro sāmaññaphaladāyako meghūpamo mahāvīro so me buddho nimantito. Loke samussito vīro 1- sabbatamavinodano suriyūpamo mahāvīro so me buddho nimantito. Ārammaṇavimuttīsu sabhāvadassano muni candūpamo mahāvīro so me buddho nimantito. Buddho samussito loke lakkhaṇehi alaṅkato appameyyo mahāvīro so me buddho nimantito. Yassa ñāṇaṃ appameyyaṃ sīlaṃ yassa anūpamaṃ vimutti asadisā yassa so me buddho nimantito. Yassa dhīti asadisā thāmo yassa acintiyo yassa parakkamo jeṭṭho so me buddho nimantito. Rāgo doso ca moho ca visā sabbe samūhatā agadūpamo mahāvīro so me buddho nimantito. Klesabyādhibahudukkha- sabbatamavinodano vejjūpamo mahāvīro so me buddho nimantito. Buddhoti bho yaṃ vadesi ghosopeso sudullabho buddho buddhoti sutvāna pīti me udapajjatha. Abbhantaraṃ agaṇhantaṃ pīti me bahi nicchare sohaṃ pītimano santo idaṃ vacanamabraviṃ. @Footnote: 1 cha.Ma. lokacakkhu mahātejo

--------------------------------------------------------------------------------------------- page350.

Kahaṃ nu kho so bhagavā lokajeṭṭho narāsabho tattha gantvā namassissaṃ sāmaññaphaladāyakaṃ. Paggayha dakkhiṇaṃ bāhuṃ vedajāto katañjalī ācikkhi me dhammarājaṃ sokasallavinodanaṃ. Udentaṃva mahāmeghaṃ nīlaṃ añjanasannibhaṃ sāgaraṃ viya dissantaṃ passasetaṃ mahāvanaṃ. Ettha so vasate buddho adantadamako muni vinayanto ca veneyye bodhento bodhipakkhiye. Pipāsitova udakaṃ bhojanaṃva jighacchito gāvī yathā vacchagiddhā evāhaṃ viciniṃ jinaṃ. Ācāraupacāraññū dhammānucchavisaṃvaraṃ sikkhāpemi sake sisse gacchante jinasantikaṃ. Durāsadā bhagavanto sīhāva ekacārino pade padaṃ nikkhipantā āgaccheyyātha māṇavā. Āsīviso yathā ghoro migarājāva kesarī mattova kuñjaro dantī evaṃ buddhā durāsadā. Ukkāsitañca khipitaṃ ajjhupekkhiya māṇavā pade padaṃ nikkhipantā upetha buddhasantikaṃ. Paṭisallānagarukā appasaddā durāsadā durūpasaṅkamā buddhā garū honti sadevake. Yadāhaṃ pañhaṃ pucchāmi paṭisammodayāmi vā appasaddā tadā hotha munibhūtāva tiṭṭhatha. Yaṃ so deseti saddhammaṃ 1- khemaṃ nibbānapattiyā tamevatthaṃ nisāmetha saddhammassavanaṃ sukhaṃ. @Footnote: 1 cha.Ma. sambuddho

--------------------------------------------------------------------------------------------- page351.

Upasaṅkamma sambuddhaṃ sammodiṃ muninā ahaṃ taṃ kathaṃ vītisāretvā lakkhaṇe upadhārayiṃ. Lakkhaṇe dve ca kaṅkhāmi passāmi tiṃsalakkhaṇe kosohitavatthaguyhaṃ iddhiyā dassayī muni. Jivhaṃ ninnāmayitvāna kaṇṇasote ca nāsike paṭimasi nalāṭantaṃ kevalaṃ chādayī jino. Tassāhaṃ lakkhaṇe disvā paripuṇṇe sabyañjane buddhoti niṭṭhaṃ gantvāna saha sissehi pabbajiṃ. Satehi tīhi sahito pabbajiṃ anagāriyaṃ aḍḍhamāse asampatte sabbe pattāmha nibbutiṃ. Ekato kammaṃ katvāna puññakkhette anuttare ekato saṃsaritvāna ekato vinivattayuṃ. Gopānasiyo datvāna pūgadhamme vasiṃ ahaṃ tena kammena sukatena aṭṭha hetū labhāmahaṃ. Disāsu pūjito homi bhogā ca amitā mama patiṭṭhā homi sabbesaṃ tāso mama na vijjati. Byādhayo me na vijjanti dīghāyuṃ pālayāmi ca sukhumacchaviko homi āvāse patthite vase. Aṭṭha gopānasī datvā pūgadhamme vasiṃ ahaṃ paṭisambhidārahattañca etaṃ me aparaṭṭhamaṃ. Sabbavositavosāno katakicco anāsavo aṭṭha gopānasī nāma tava putto mahāmuni. Pañca thambhāni datvāna pūgadhamme vasiṃ ahaṃ tena kammena sukatena pañca hetū labhāmahaṃ.

--------------------------------------------------------------------------------------------- page352.

Acalo homi mettāya anūnaṅgo bhavāmahaṃ ādeyyavacano homi na dhaṃsemi yathā ahaṃ. Abhantaṃ hoti me cittaṃ akhilo homi kassaci tena kammena sukatena vimalo homi sāsane. Sagāravo sappatisso katakicco anāsavo sāvako te mahāvīra bhikkhu taṃ vandate muni. Katvā sukatapallaṅkaṃ sālāyaṃ paññapesahaṃ tena kammena sukatena pañca hetū labhāmahaṃ. Ucce kule pajāyitvā mahābhogo bhavāmahaṃ sabbasampattiko homi maccheraṃ me na vijjati. Gamane patthite mayhaṃ pallaṅko upatiṭṭhati saha pallaṅkaseṭṭhena gacchāmi mama patthitaṃ. Tena pallaṅkadānena tamaṃ sabbaṃ vinodayiṃ sabbābhiññābalappatto thero vandati taṃ muni. Parakiccattakiccāni sabbakiccāni sādhayiṃ tena kammena sukatena pāvisiṃ abhayaṃ puraṃ. Pariniṭṭhitasālamhi paribhogamadāsahaṃ tena kammena sukatena seṭṭhattaṃ ajjhupāgato. Ye keci damakā loke hatthiasse damenti ye karitvā kāraṇā nānā dāruṇena damenti te. Na hevaṃ tvaṃ mahāvīra damesi naranāriyo adaṇḍena asatthena damesi uttame dame. Dānassa vaṇṇe kittento desanākusalo muni ekapañhaṃ kathentova bodhesi tisate muni.

--------------------------------------------------------------------------------------------- page353.

Dantā mayaṃ sārathinā suvimuttā anāsavā sabbābhiññābalapattā nibbutā upadhikkhaye. Satasahassito kappe yaṃ dānamadadiṃ tadā atikkantā bhayā sabbe sālādānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā satthāraṃ upasaṅkamitvā aññaṃ byākaronto:- [838] "yaṃ taṃ saraṇamāgamha ito aṭṭhami 1- cakkhuma sattarattena bhagavā dantāmha tava sāsane"ti gāthamāha. Tassattho:- pañcahi cakkhūhi cakkhuma bhagavā yasmā mayaṃ ito atīte aṭṭhame divase taṃ saraṇaṃ agamimha. Tasmā sattarattena tava sāsane damakena 2- dantā amha, aho te saraṇagamanassa ānubhāvoti. Tato paraṃ:- [839] "tuvaṃ buddho tuvaṃ satthā tuvaṃ mārābhibhū muni tuvaṃ anusaye chetvā tiṇṇo tāresimaṃ pajaṃ. [840] Upadhī te samatikkantā āsavā te padālitā sīhova anupādāno pahīnabhayabheravo"ti imāhi dvīhi gāthāhi abhitthavitvā osānagāthāya satthāraṃ vandanaṃ yācati:- [841] "bhikkhavo tisatā ime tiṭṭhanti pañjalīkatā pāde vīra pasārehi nāgā vandantu satthuno"ti. Tattha tuvaṃ buddhoti tvameva imasmiṃ loke sabbaññubuddho. Diṭṭhadhammikādiatthena sattānaṃ anusāsanato tvameva satthā. Sabbesaṃ mārānaṃ abhibhavanato mārābhibhū. Munibhāvato muni. Anusaye chetvāti kāmarāgādike anusaye ariyamaggasatthena chinditvā. @Footnote: 1 cha.Ma. aṭṭhame 2 Sī. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page354.

Tiṇṇoti sayaṃ saṃsāramahoghaṃ tiṇṇo, desanāhatthena imaṃ pajaṃ sattakāyaṃ tāresi. Upadhīti khandhūpadhiādayo sabbe upadhī. Anupādānoti sabbaso pahīnakāmupādānādiko. Evaṃ vatvā thero sapariso satthāraṃ abhivandatīti. Selattheragāthāvaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 33 page 336-354. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=7744&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=7744&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=390              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7645              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7794              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7794              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]