ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

             391. 7. Kāligodhāputtabhaddiyattheragāthāvaṇṇanā 1-
      yātaṃ me hatthigīvāyātiādikā āyasmasato bhaddiyattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro padumuttarassa bhagavato kāle mahābhogakule
nibbattitvā viññutaṃ patto ekadivasaṃ satthu santike dhammaṃ suṇanto satthārā
ekaṃ bhikkhuṃ uccākulikānaṃ aggaṭṭhāne ṭhapiyamānaṃ disvā sayampi taṃ ṭhānantaraṃ
patthetvā sattāhaṃ buddhappamukhassa bhikkhusaṃghassa mahādānaṃ datvā paṇidhānaṃ akāsi.
Satthāpissa anantarāyena samijjhanabhāvaṃ disvā byākāsi, sopi taṃ byākaraṇaṃ
sutvā uccākulikasaṃvattanikaṃ kammaṃ pucchitvā dhammassavanassa kārāpanaṃ, dhammamaṇḍape
āsanadānaṃ, bījanīdānaṃ 2-, dhammakathikānaṃ pūjāsakkārakaraṇaṃ, uposathāgāre paṭissaya-
dānanti evamādiṃ yāvajīvaṃ bahupuññaṃ katvā tato cuto devamanussesu saṃsaranto
kassapassa bhagavato aparabhāge amhākaṃ bhagavato uppattiyā puretaraṃ bārāṇasiyaṃ
kuṭumbikaghare 3- nibbatto sambahule paccekabuddhe piṇḍāya caritvā ekasmiṃyeva
ṭhāne samāgantvā bhattavissaggaṃ karonte disvā tattha pāsāṇaphalakāni attharitvā
pādodakādiṃ upaṭṭhapento yāvajīvaṃ upaṭṭhahi.
@Footnote: 1 ka. bhaddiyakāligodhaputtatthera.....    2 Sī. bījanadānaṃ   3 cha.Ma. kuṭumbiyaghare

--------------------------------------------------------------------------------------------- page355.

So ekaṃ buddhantaraṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde kapilavatthu- nagare sākiyarājakule nibbatti, bhaddiyotissa nāmaṃ ahosi. So vayappatto anuruddhādīhi pañcahi khattiyehi saddhiṃ satthari anupiyambavane viharante satthu santike pabbajitvā arahattaṃ pāpuṇi. Taṃ satthā aparabhāge jetavane ariyagaṇamajjhe nisinno uccākulikānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapesi. So phalasukhena nibbānasukhena ca vītināmento araññagatopi rukkhamūlagatopi suññāgāragatopi "aho sukhaṃ, aho sukhan"ti abhikkhaṇaṃ udānaṃ udānesi. Taṃ sutvā bhikkhū satthu ārocesuṃ "āyasmā bhaddiyo kāligodhāya putto abhikkhaṇaṃ `aho sukhaṃ, aho sukhan'ti vadati, anabhirato maññe brahmacariyaṃ caratī"ti. Satthā taṃ pakkosāpetvā "saccaṃ kira tvaṃ bhaddiya abhikkhaṇaṃ `aho sukhaṃ, aho sukhan'ti vadasī"ti pucchi. So "saccaṃ bhagavā"ti paṭijānitvā "pubbe me bhante rajjaṃ kārentassa susaṃvihitārakkho ahosiṃ, tathāpi bhīto ubbiggo ussaṅkito vihāsiṃ. Idāni pana pabbajito abhīto anubbiggo anussaṅkito viharāmīti vatvā:- [842] "yātaṃ me hatthigīvāya sukhumā vatthā padhāritā sālīnaṃ odano bhutto sucimaṃsūpasecano. [843] Sojja bhaddo sātatiko uñchāpattāgate rato jhāyati anupādāno putto godhāya bhaddiyo. [844] Paṃsukūlī sātatiko uñchāpattāgate rato jhāyati anupādāno putto godhāya bhaddiyo. [845] Piṇḍapātī sātatiko .pe. [846] Tecīvarī sātatiko .pe. [847] Sapadānacārī sātatiko .pe. [848] Ekāsanī sātatiko .pe. [849] Pattapiṇḍī sātatiko .pe. [850] Khalupacchābhattī sātatiko .pe.

--------------------------------------------------------------------------------------------- page356.

[851] Āraññiko sātatiko .pe. [852] Rukkhamūliko sātatiko .pe. [853] Abbhokāsī sātatiko .pe. [854] Sosāniko sātatiko .pe. [855] Yathāsanthatiko sātatiko .pe. [856] Nesajjiko sātatiko .pe. [857] Appiccho sātatiko .pe. [858] Santuṭṭho sātatiko .pe. [859] Pavivitto sātatiko .pe. [860] Asaṃsaṭṭho sātatiko .pe. [861] Āraddhavīriyo sātatiko uñchāpattāgate rato jhāyati anupādāno putto godhāya bhaddiyo. [862] Hitvā satapalaṃ kaṃsaṃ sovaṇṇaṃ satarājikaṃ aggahiṃ mattikāpattaṃ idaṃ dutiyābhisecanaṃ. [863] Ucce maṇḍalipākāre daḷhamaṭṭālakoṭṭhake rakkhito khaggahatthehi uttasaṃ vihariṃ pure. [864] Sojja bhaddo anutrāsī pahīnabhayabheravo jhāyati vanamogayha putto godhāya bhaddiyo. [865] Sīlakkhandhe patiṭṭhāya satiṃ paññañca bhāvayaṃ pāpuṇiṃ anupubbena sabbasaṃyojanakkhayan"ti imāhi gāthāhi satthu purato sīhanādaṃ nadi. Tattha yātaṃ me hatthigīvāyāti bhante pubbe mayā gacchantenāpi hatthigīvāya hatthikkhandhe nisīditvā yātaṃ caritaṃ. Vatthāni pariharantenāpi sukhumā sukhasamphassā kāsikavatthavisesā dhāritā. Odanaṃ bhuñjantenāpi tivassikānaṃ purāṇagandhasālīnaṃ

--------------------------------------------------------------------------------------------- page357.

Odano tittirakapiñjarādinā sucinā maṃsena upasittatāya sucimaṃsūpasecano bhutto, tathāpi taṃ sukhaṃ na mayhaṃ cittaparitosakaraṃ ahosi, yathā etarahi vivekasukhanti dassento āha "sojja bhaddo"tiādi. Ettha ca hatthiggahaṇeneva assarathayānāni, vatthaggahaṇena sabbarājālaṅkārā, odanaggahaṇena sabbabhojanavikati gahitāti veditabbaṃ. Sojjāti so ajja etarahi pabbajjāyaṃ ṭhito. Bhaddoti sīlādiguṇehi samannāgatattā bhaddo. Sātatikoti samaṇadhamme diṭṭhadhammasukhavihāre sātaccayutto. Uñchāpattāgate ratoti uñchācariyāya patte āgate pattapariyāpanne abhirato, teneva santuṭṭhoti adhippāyo. Jhāyatīti phalasamāpattijhānena jhāyati. Putto godhāyāti kāligodhāya nāma khattiyāya putto. Bhaddiyoti evaṃnāmo attānameva thero aññaṃ viya katvā vadati. Gahapaticīvaraṃ paṭikkhipitvā paṃsukūlikaṅgasamādānena paṃsukūliko. Saṃghabhattaṃ paṭikkhipitvā piṇḍapātikaṅgasamādānena piṇḍapātiko. Atirekacīvaraṃ paṭikkhipitvā tecīvarikaṅgasamādānena tecīvariko. Loluppacāraṃ paṭikkhipitvā sapadānacārikaṅga- samādānena sapadānacārī. Nānāsanabhojanaṃ paṭikkhipitvā ekāsanikaṅgasamādānena ekāsaniko. Dutiyakabhājanaṃ paṭikkhipitvā pattapiṇḍikaṅgasamādānena pattapiṇḍiko. Atirittabhojanaṃ paṭikkhipitvā khalupacchābhattikaṅgasamādānena khalupacchābhattiko. Gāmantasenāsanaṃ paṭikkhipitvā āraññikaṅgasamādānena āraññiko. Channavāsaṃ paṭikkhipitvā rukkhamūlikaṅgasamādānena rukkhamūliko. Channarukkhamūlāni paṭikkhipitvā abbhokāsikaṅgasamādānena abbhokāsiko. Nasusānaṃ paṭikkhipitvā sosānikaṅgasamādānena sosāniko. Senāsanaloluppaṃ paṭikkhipitvā yathāsanthatikaṅgasamādānena yathāsanthatiko. Sayanaṃ paṭikkhipitvā nesajjikaṅgasamādānena nesajjiko. Ayamettha saṅkhepo, vitthārato pana dhutaṅgakathā visuddhimagge 1- vuttanayeneva gahetabbā. @Footnote: 1 visuddhi. 1/.../73 dhutaṅganiddesa

--------------------------------------------------------------------------------------------- page358.

Ucceti uccādiṭṭhāne uparipāsādatāya vā ucce. Maṇḍalipākāreti maṇḍalākārena pākāraparikkhitte. Daḷhamaṭṭālakoṭṭhaketi thirehi aṭṭālehi dvārakoṭṭhakehi ca samannāgate, nagareti attho. Satiṃ paññañcāti ettha satisīsena samādhiṃ vadati, phalasamāpattinirodhasamāpattiyo sandhāya "satiṃ paññañca bhāvayan"ti vutto. Sesaṃ tattha tattha vuttanayattā uttānameva. Evaṃ thero satthu sammukhā sīhanādaṃ nadi. Taṃ sutvā bhikkhū abhippasannā ahesuṃ. Kāligodhāputtabhaddiyattheragāthāvaṇṇanā niṭṭhitā. ---------------------


             The Pali Atthakatha in Roman Book 33 page 354-358. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=8158&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=8158&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=391              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7722              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7844              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7844              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]