ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                  392. 8. Aṅgulimālattheragāthāvaṇṇanā
      gacchaṃ vadesi samaṇa ṭhitomhītiādikā 1- āyasmato aṅgulimālattherassa gāthā.
Kā uppatti?
      Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ kosalarañño purohitassa bhaggavassa nāma
brāhmaṇassa putto hutvā nibbatti, tassa jātadivase sakalanagare āvudhāni
pajjaliṃsu, rañño ca maṅgalāvudhaṃ sayanapīṭhe ṭhapitaṃ pajjali, taṃ disvā rājā bhīto
saṃviggo niddaṃ na labhi. Purohito tāyaṃ velāyaṃ nakkhattayogaṃ ullokento
"coranakkhattena jāto"ti sanniṭṭhānamakāsi. So vibhātāya rattiyā rañño santikaṃ
gato sukhaseyyaṃ pucchi. Rājā "kuto ācariya sukhaseyyaṃ, rattiyaṃ mayhaṃ maṅgalāvudhaṃ
@Footnote: 1 cha.Ma. gacchaṃ vadesītiādikā

--------------------------------------------------------------------------------------------- page359.

Pajjali, tassa ko nu kho vipāko bhavissatī"ti. Mā bhāyi mahārāja, mayhaṃ ghare dārako jāto, tassa ānubhāvena sakalanagarepi āvudhāni pajjaliṃsūti. Kiṃ bhavissati ācariyāti. Dārako coro bhavissatīti. Kiṃ ekacārī coro, udāhu gaṇajeṭṭhakoti. Ekacāriko deva. Kiṃ naṃ māremāti. "ekacāriko ce, paṭijaggatha tāva nan"ti āha. Tassa nāmaṃ karontā yasmā jāyamāno rañño cittaṃ vihesento jāto, tasmā hiṃsakoti katvā pacchā diṭṭhiṃ adiṭṭhanti viya ahiṃsakoti vohariṃsu. So vayappatto pubbakammabalena sattannaṃ hatthīnaṃ balaṃ dhāreti, tassidaṃ pubbakammaṃ:- buddhasuññe loke kassako hutvā nibbatto ekaṃ paccekabuddhaṃ vassodakena tintaṃ allacīvaraṃ sītapīḷitaṃ attano khettabhūmiṃ upagataṃ disvā "puññakkhettaṃ me upaṭṭhitan"ti somanassajāto aggiṃ katvā adāsi. So tassa kammassa balena nibbattanibbattaṭṭhāne thāmajavabalasampanno ca hutvā imasmiṃ pacchimattabhāve sattannaṃ hatthīnaṃ balaṃ dhāreti. So takkasilaṃ gantvā disāpāmokkhassa ācariyassa santike dhammantevāsī hutvā sippaṃ uggaṇhanto ācariyabrāhmaṇaṃ tassa bhariyañca sakkaccaṃ paṭijaggati. Tenassa sā brāhmaṇī gehe labbhamānena bhattādinā saṅgahaṃ karoti. Taṃ asahamānā aññe māṇavā ācariyena saddhiṃ bhedaṃ akaṃsu. Brāhmaṇo tesaṃ vacanaṃ dve tayo vāre asaddahanto hutvā pacchā saddahitvā "mahābalo māṇavo, na sakkā kenaci mārāpetuṃ, upāyena naṃ māressāmī"ti cintetvā niṭṭhitasippaṃ attano nagaraṃ gantuṃ āpucchantaṃ māṇavaṃ āha "tāta ahiṃsaka niṭṭhitasippena nāma antevāsinā ācariyassa garudakkhiṇā dātabbā, taṃ mayhaṃ dehī"ti. Sādhu ācariya kiṃ dassāmīti. Manussānaṃ sahassadakkhiṇahatthaṅguliyo ānehīti. Brāhmaṇassa kira ayamassa adhippāyo:- bahūsu māriyamānesu ekantato eko naṃ māreyyāti. Taṃ sutvā ahiṃsako attano ciraparicitaṃ nikkaruṇataṃ purakkhatvā sannaddhapañcāvudho kosala- rañño vijite jālinaṃ vanaṃ pavisitvā mahāmaggasamīpe pabbatantare vasanto pabbatasikhare

--------------------------------------------------------------------------------------------- page360.

Ṭhatvā maggena 1- gacchante manusse oloketvā vegena gantvā aṅguliyo gahetvā rukkhagge olambesi. Tā gijjhāpi kākāpi khādiṃsu, bhūmiyaṃ nikkhittā pūtibhāvaṃ agamaṃsu. Evaṃ gaṇanāya aparipūramānāya laddhā laddhā aṅguliyo suttena ganthitvā mālaṃ katvā yaññopacitaṃ viya aṃse olambesi, tato paṭṭhāya aṅgulimālotvevassa samaññā ahosi. Evaṃ tasmiṃ manusse mārente maggo avaḷañjo ahosi. So magge manusse alabhanto gāmūpacāraṃ gantvā nilīyitvā āgatāgate manusse māretvā aṅguliyo gahetvā gacchati. Taṃ ñatvā manussā gāmato apakkamiṃsu, gāmā suññā ahesuṃ, tathā nigamā janapadā ca. Evaṃ tena so padeso ubbāsito ahosi. Aṅgulimālassa ca ekāya ūnā sahassaaṅguliyo saṅgahā ahesuṃ. Atha manussā taṃ corupaddavaṃ kosalarañño ārocesuṃ. Rājā pātova nagare bheriṃ carāpesi "sīghaṃ aṅgulimālacoraṃ gaṇhāma, balakāyo āgacchatū"ti. Taṃ sutvā aṅgulimālassa mātā mantānī nāma brāhmaṇī tassa pitaraṃ āha "putto kira te coro hutvā idañcidañca karoti, taṃ `īdisaṃ mā karī'ti saññāpetvā ānehi, aññathā naṃ rājā ghāteyyā"ti. Brāhmaṇo "na mayhaṃ tādisehi puttehi attho, rājā yaṃ vā taṃ vā karotū"ti āha. Atha brāhmaṇī puttasinehena 2- pātheyyaṃ gahetvā "mama puttaṃ saññāpetvā ānessāmī"ti maggaṃ paṭipajji. Bhagavā "ayaṃ `aṅgulimālaṃ ānessāmī'ti gacchati, sace sā gamissati, aṅgulimālo `aṅgulisahassaṃ pūressāmī'ti mātarampi māressati, so ca pacchimabhaviko, sacāhaṃ na gamissaṃ, mahājāni abhavissā"ti ñatvā pacchābhattaṃ piṇḍapātapaṭikkanto sayameva pattacīvaraṃ gahetvā aṅgulimālaṃ uddissa tiṃsayojanikaṃ maggaṃ padasāva paṭipajjamāno antarāmagge gopālakādīhi vāriyamānopi jālinaṃ vanaṃ upagacchi. Tasmiṃ ca khaṇe tassa mātā tena diṭṭhā, so mātaraṃ dūratova disvā "mātarampi māretvā ajja ūnaṅguliṃ pūressāmī"ti asiṃ ukkhipitvā upadhāvi, @Footnote: 1 Sī. magge 2 Sī. puttasinehassa balavabhāvena

--------------------------------------------------------------------------------------------- page361.

Tesaṃ ubhinnaṃ antare bhagavā attānaṃ dassesi, aṅgulimālo bhagavantaṃ disvā "kiṃ me mātaraṃ vadhitvā aṅguliyā gahitena, jīvatu me mātā, yannūnāhaṃ imaṃ samaṇaṃ jīvitā voropetvā aṅguliṃ gaṇheyyan"ti ukkhittāsiko bhagavantaṃ piṭṭhito piṭṭhito anubandhi. Athakho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi, 1- yathā pakatiiriyāpathena gacchantampi attānaṃ aṅgulimālo sabbathāmena dhāvantopi na sakkoti sampāpuṇituṃ. So parihīnajavo ghurughurupassāsī kacchehi sedaṃ muñcanto padaṃ 2- uddharitumpi asakkonto khāṇu viya ṭhito bhagavantaṃ "tiṭṭha tiṭṭha samaṇā"ti āha. Bhagavā gacchantova "ṭhito ahaṃ aṅgulimāla, tvañca tiṭṭhā"ti āha. So "ime kho samaṇā sakyaputtiyā saccavādino, ayaṃ samaṇo gacchantoyeva `ṭhito ahaṃ aṅgulimāla, tvañca tiṭṭhā'ti āha, ahañcamhi ṭhito, ko nu kho imassa adhippāyo, pucchitvā naṃ jānissāmī"ti bhagavantaṃ gāthāya ajjhabhāsi:- [866] "gacchaṃ vadesi samaṇa ṭhitomhi mamañca brūsi ṭhitamaṭṭhitoti pucchāmi taṃ samaṇa etamatthaṃ kathaṃ ṭhito tvaṃ ahamaṭṭhitomhī"ti. Tattha samaṇāti bhagavantaṃ ālapati. Mamanti maṃ. Kathanti kenākārena. Ayañhettha attho:- samaṇa tvaṃ gacchantova samāno "ṭhitomhī"ti vadesi. Mamañca ṭhitaṃyeva "aṭṭhito"ti brūsi vadesi, kāraṇenettha bhavitabbaṃ, tasmā taṃ samaṇaṃ ahaṃ etamatthaṃ pucchāmi. Kathaṃ kenākārena tvaṃ ṭhito ahosi, ahañca aṭṭhitomhīti. Evaṃ vutte bhagavā:- [867] "ṭhito ahaṃ aṅgulimāla sabbadā sabbesu bhūtesu nidhāya daṇḍaṃ @Footnote: 1 Sī. abhisaṅkhari 2 Sī. pādaṃ

--------------------------------------------------------------------------------------------- page362.

Tuvañca pāṇesu asaññatosi tasmā ṭhitohaṃ tuvamaṭṭhitosī"ti gāthāya taṃ ajjhabhāsi. Tattha ṭhito ahaṃ aṅgulimāla sabbadā, sabbesu bhūtesu nidhāya daṇḍanti aṅgulimāla ahaṃ sabbadā sabbakāle ādimajjhapariyosānesu tasathāvarabhedesu sabbesu sattesu daṇḍaṃ nidhāya nihitadaṇḍo nihitasattho lajjī dayāpanno, tato aññathā avattanato evarūpeneva ṭhito. Tuvaṃ ca pāṇesu asaññatosīti tvaṃ pana sattesu saññamarahito asi, luddho lohitapāṇi hatapahate niviṭṭho adayāpanno, tasmā asaññato virativasena aṭṭhito, tato eva tāsu tāsu gatīsu paribbhamanatopi tuvaṃ idāni iriyāpathena ṭhitopi aṭṭhito asi, ahaṃ pana vuttappakārena ṭhitoti. Tato aṅgulimālo yathābhuccaguṇappabhāvitassa jalatale telassa viya sakalaṃ lokaṃ abhibyāpetvā ṭhitassa bhagavato kittisaddassa sutapubbattā hetusampattiyā ñāṇassa ca paripākagatattā "ayaṃ so bhagavā"ti sañjātapītisomanasso "mahā ayaṃ sīhanādo, mahantaṃ gajjitaṃ, nayidaṃ aññassa bhavissati, samaṇassa maññe gotamassa etaṃ gajjitaṃ, diṭṭho vatamhi mahesinā sammāsambuddhena, mayhaṃ saṅgahakaraṇatthaṃ bhagavā idhāgato"ti cintetvā:- [868] "cirassaṃ vata me mahito mahesī mahāvanaṃ samaṇo paccapādi sohaṃ cajissāmi sahassapāpaṃ sutvāna gāthaṃ tava dhammayuttan"ti imaṃ gāthaṃ abhāsi. Tattha carassaṃ vatāti cirakālena vata. Meti mayhaṃ anuggahatthāya. Mahitoti sadevakena lokena mahatiyā pūjāya pūjito. Mahante sīlakkhandhādiguṇe esi gavesīti

--------------------------------------------------------------------------------------------- page363.

MaheSī. Mahāvanaṃ samaṇo paccapādīti imaṃ mahāraññaṃ samitasabbapāpo bhagavā paṭipajji. Sohaṃ cajissāmi sahassapāpaṃ, sutvāna gāthaṃ tava dhammayuttanti sohaṃ dhammayuttaṃ dhammūpasaṃhitaṃ tava gāthaṃ suṇiṃ. Sohaṃ taṃ sutvāna "cirassampi cirakālenapi saṅgataṃ paricitaṃ pāpasahassaṃ pajahissan"ti cintetvā idāni naṃ aññadatthu pariccajissāmīti attho. Evaṃ pana vatvā yathā paṭipajji, yathā ca bhagavatā anuggahito, taṃ dassetuṃ:- [869] "icceva coro asimāvudhañca sobbhe papāte narake anvakāsi avandi coro sugatassa pāde tattheva pabbajjamayāci buddhaṃ. [870] Buddho ca kho kāruṇiko mahesi yo satthā lokassa sadevakassa tamehi bhikkhūti tadā avoca eseva tassa ahu bhikkhubhāvo"ti saṅgītikārā imā dve gāthā ṭhapesuṃ. Tattha iccevāti iti eva evaṃ vatvā anantarameva. Coroti aṅgulimālo. Asinti khaggaṃ. Āvudhanti sesāvudhaṃ. Sobbheti samantato chinnataṭe. Papāteti ekato chinnataṭe. Naraketi bhūmiyā phalitavivare. Idha pana tīhipi padehi yattha pattaṃ 1- aññena gahetuṃ na sakkā, tādisaṃ pabbatantarameva vadati. Anvakāsīti anu akāsi, pañcavidhampi attano āvudhaṃ anukhipi 2- chaḍḍesi, tāni chaḍḍetvā bhagavato pādesu sirasā nipatitvā "pabbājetha maṃ bhante "ti āha. Tena vuttaṃ "avandi coro sugatassa pāde, tattheva pabbajjamayāci buddhan"ti. Evaṃ tena pabbajjāya yācitāya satthā tassa @Footnote: 1 cha.Ma. patitaṃ 2 Ma. anu anu khipi

--------------------------------------------------------------------------------------------- page364.

Purimakammaṃ olokento ehibhikkhubhāvāya hetusampattiṃ disvā dakkhiṇahatthaṃ pasāretvā "ehi bhikkhu, svākkhāto dhammo, cara brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti āha. Sā eva tassa pabbajjā upasampadā ca ahosi. Tenāha "tamehi bhikkhūti tadā avoca, eseva tassa ahu bhikkhubhāvo"ti. Evaṃ thero satthu santike ehibhikkhubhāvena pabbajjaṃ upasampadañca labhitvā vipassanāya kammaṃ karonto arahattaṃ patvā vimuttisukhaṃ paṭisaṃvedento pītisomanassa- jāto udānavasena:- [871] "yo ca pubbe pamajjitvā pacchā so nappamajjati somaṃ lokaṃ pabhāseti abbhā muttova candimā. [872] Yassa pāpaṃ kataṃ kammaṃ kusalena pidhīyati somaṃ lokaṃ pabhāseti abbhā muttova candimā. [873] Yo have daharo bhikkhu yuñjatī buddhasāsane somaṃ lokaṃ pabhāseti abbhā muttova candimā"ti gāthāttayaṃ 1- abhāsi. Tassattho:- yo puggalo gahaṭṭho vā pabbajito vā kalyāṇamittasaṃsaggato pubbe pāpamittasaṃsaggena vā attano vā paṭisaṅkhānābhāvena pamajjitvā sammā- paṭipattiyaṃ pamādaṃ āpajjitvā pacchā kalyāṇamittasaṃsaggena yoniso ummujjanto nappamajjati, sammā paṭipajjati, samathavipassanaṃ anuyuñjanto tisso vijjā cha abhiññā pāpuṇāti, so abbhādīhi mutto cando viya okāsalokaṃ attanā adhigatāhi vijjābhiññāhi imaṃ khandhādilokaṃ 2- obhāsetīti. Yassa puggalassa kataṃ upacitaṃ pāpakammaṃ kammakkhayakarena lokuttarakusalena @Footnote: 1 cha.Ma. gāthattayaṃ 2 Sī. imaṃ khandhādilokaṃ vā

--------------------------------------------------------------------------------------------- page365.

Avipākārahabhāvassa āharitattā vipākuppādane dvārapidhānena pidhīyati thakīyati. Sesaṃ vuttanayameva. Daharoti taruṇo, tenassa yogakkhamasarīrataṃ dasseti. So hi uppannaṃ vātātapaparissayaṃ abhibhavitvā yogaṃ kātuṃ sakkoti. Yuñjatī buddhasāsane sikkhattaye yuttappayutto hoti, sakkaccaṃ sampādetīti attho. Evaṃ pītisomanassajāto vimuttisukhena viharanto 1- yadā nagaraṃ piṇḍāya pavisati, tadā aññenapi khitto leḍḍu therassa kāye nipatti, aññenapi khitto daṇḍo tasseva kāye nipatti. So bhinnena pattena vihāraṃ pavisitvā satthu santikaṃ gacchati. Satthā taṃ ovadi 2- "adhivāsehi tvaṃ brāhmaṇa, adhivāsehi tvaṃ brāhmaṇa, yassa kho tvaṃ brāhmaṇa kammassa vipākena bahūni vassasahassāni niraye pacceyyāsi, tassa tvaṃ brāhmaṇa kammassa vipākaṃ diṭṭheva dhamme paṭisaṃvedesī"ti. Atha thero anodhiso sabbasattesu mettacittaṃ upaṭṭhapetvā:- [874] "disāpi me dhammakathaṃ suṇantu disāpi me yuñjantu buddhasāsane disāpi me te manuje bhajantu ye dhammamevādapayanti santo. [875] Disā hi me khantivādānaṃ avirodhappasaṃsinaṃ suṇantu dhammaṃ kālena tañca anuvidhīyantu. [876] Na hi jātu so mamaṃ hiṃse aññaṃ vā pana kañci naṃ pappuyya paramaṃ santiṃ rakkheyya tasathāvare. [877] Udakaṃ hi nayanti nettikā usukārā damayanti 3- tejanaṃ @Footnote: 1 Sī. vimuttisukhavihārena 2 cha.Ma. ovadati 3 pāli. namayanti. evamuparipi

--------------------------------------------------------------------------------------------- page366.

Dāruṃ damayanti tacchakā attānaṃ damayanti paṇḍitā. [878] Daṇḍeneke damayanti aṅkusebhi kasāhi ca adaṇḍena asatthena ahaṃ dantomhi tādinā. [879] Ahiṃsakoti me nāmaṃ hiṃsakassa pure sato ajjāhaṃ saccanāmomhi na naṃ hiṃsāmi kañci naṃ. [880] Coro ahaṃ pure āsiṃ aṅgulimāloti vissuto vuyhamāno mahoghena buddhaṃ saraṇamāgamaṃ. [881] Lohitapāṇi pure āsiṃ aṅgulimāloti vissuto saraṇagamanaṃ passa bhavanetti samūhatā. [882] Tādisaṃ kammaṃ katvāna bahuṃ duggatigāminaṃ phuṭṭho kammavipākena anaṇo bhuñjāmi bhojanaṃ. [883] Pamādamanuyuñjanti bālā dummedhino janā appamādañca medhāvī dhanaṃ seṭṭhaṃva rakkhati. [884] Mā pamādamanuyuñjetha mā kāmaratisanthavaṃ appamatto hi jhāyanto pappoti paramaṃ sukhaṃ. [885] Svāgataṃ nāpagataṃ netaṃ dummantitaṃ mama savibhattesu dhammesu yaṃ seṭṭhaṃ tadupāgamaṃ. [886] Svāgataṃ nāpagataṃ tenaṃ dummantitaṃ mama tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. [887] Araññe rukkhamūle vā pabbatesu guhāsu vā tattha tattheva aṭṭhāsiṃ ubbiggamanaso tadā. [888] Sukhaṃ sayāmi ṭhāyāmi sukhaṃ kappemi jīvitaṃ ahatthapāso mārassa aho satthānukampito.

--------------------------------------------------------------------------------------------- page367.

[889] Brahmajacco pure āsiṃ udicco ubhato ahu sojja putto sugatassa dhammarājassa satthuno. [890] Vītataṇho anādāno guttadvāro susaṃvuto aghamūlaṃ vadhitvāna patto me āsavakkhayo. [891] Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatā"ti imā gāthā abhāsi. Tattha disāpīti mayhaṃ disāpi amittā paccatthikāpi ye maṃ evaṃ upavadanti "yathā mayaṃ aṅgulimālassa vasena ñātiviyogadukkhaparetā dukkhaṃ pāpuṇāma, evaṃ aṅgulimālopi dukkhaṃ pāpuṇātū"ti. Me dhammakathaṃ suṇantūti mayā satthu santike sutaṃ catusaccadhammapaṭisaṃyuttaṃ kathaṃ suṇantu. Yuñjantūti sutvā ca tadatthāya paṭipajjantu. Te manuje bhajantūti tādise sappurise kalyāṇamitte bhajantu sevantu. Ye dhammamevādapayanti santoti ye sappurisā kusaladhammameva uttarimanussadhammameva nibbattitalokuttaradhammameva ca ādapenti samādapenti 1- gaṇhāpenti. Khantivādānanti adhivāsanakhantimeva vadantānaṃ, tato eva avirodhappasaṃsinanti kenaci avirodhabhūtāya mettāya eva pasaṃsanasīlānaṃ. Suṇantu dhammaṃ kālenāti yuttap- payuttakāle tesaṃ santike dhammaṃ suṇantu. Tañca anuvidhīyantūti tañca yathāsutaṃ dhammaṃ sammadeva uggahitvā anukarontu, dhammānudhammaṃ paṭipajjantūti attho. Na hi jātu so mamaṃ hiṃseti so mayhaṃ diso paccatthiko jātu ekaṃseneva maṃ na hiṃse na bādheyya. Aññaṃ vā pana kañci nanti na kevalaṃ maṃyeva, aññaṃ vāpi kañci sattaṃ na hiṃseyya, pappuyya paramaṃ santinti paramaṃ uttamaṃ santiṃ nibbānaṃ pāpuṇeyya, pāpuṇitvā ca rakkheyya tasathāvareti sabbe ca satte paramāya rakkhāya rakkheyya, sissaṃ puttaṃ 2- viya paripāleyyāti attho. @Footnote: 1 Sī. ādāpenti samādāpenti 2 Ma. piyaṃ puttaṃ

--------------------------------------------------------------------------------------------- page368.

Evaṃ thero imāhi gāthāhi pare pāpato parimocento parittakiriyaṃ nāma katvā attano paṭipattiṃ pakāsento "udakaṃ hī"ti gāthamāha. Tattha paṭhaviyā thalaṭṭhānaṃ khaṇitvā ninnaṭṭhānaṃ pūretvā mātikaṃ vā katvā rukkhadoṇiṃ vā ṭhapetvā attanā icchiticchitaṭṭhānaṃ udakaṃ nentīti nettikā, udakahārino. Tejananti kaṇḍaṃ. Idaṃ vuttaṃ hoti:- nettikā attano ruciyā udakaṃ nayanti, usukārāpi tāpetvā vaṅkābhāvaṃ harantā tejanaṃ usuṃ damayanti ujukaṃ karonti, tacchakāpi nemiādīnaṃ atthāya tacchantā dāruṃ damayanti attano ruciyā ujuṃ vā vaṅkaṃ vā karonti. Evaṃ ettakaṃ ārammaṇaṃ katvā paṇḍitā sappaññā ariyamaggaṃ uppādentā attānaṃ damenti, arahattappattā pana ekantadantā nāma hontīti. Idāni purisadammasārathinā satthārā attano damitākāraṃ kataññutañca pakāsento "daṇḍeneke"tiādikā pañca gāthā abhāsi. Tattha daṇḍeneke damayantīti rājarājamahāmattādayo daṇḍena hatthiassādinā balakāyena ca paccatthikādike damenti, gopālādayo ca gāvādike daṇḍena yaṭṭhiyā damenti. Hatthācariyā hatthiṃ aṅkusehi assācariyā asse kasāhi ca damenti. Adaṇḍena asatthena, ahaṃ dantomhi tādināti ahaṃ pana iṭṭhādīsu 1- tādibhāvappattena sammāsambuddhena vinā eva daṇḍena, vinā satthena, nihitadaṇḍanihitasatthabhāvena danto damito nibbisevano gato amhi. Ahiṃsakoti me nāmaṃ, hiṃsakassa pure satoti satthārā samāgamato pubbe hiṃsakassa me samānassa ahiṃsakoti nāmamattaṃ ahosi. Ajjāhanti idāni panāhaṃ, "ahiṃsako"ti saccanāmo avitathanāmo amhi, tasmā na naṃ hiṃsāmi kañcipi sattaṃ na hiṃsāmi na bādhemi, nanti nipātamattaṃ. Vissutoti "pāṇātipātī luddho lohitapāṇī"tiādinā paññāto. Mahoghenāti kāmoghādinā mahatā oghena, tassa oghassa vicchedakaraṃ buddhaṃ saraṇaṃ buddhasaṅkhātaṃ saraṇaṃ agamaṃ upagacchiṃ. 2- @Footnote: 1 Sī. iṭṭhāniṭṭhādīsu ārammaṇesu 2 Sī. upagañchiṃ

--------------------------------------------------------------------------------------------- page369.

Lohitapāṇīti pāṇamatipātanena paresaṃ lohitena ruhirena makkhitapāṇi. Saraṇagamanaṃ passāti mahapphalaṃ nāma saraṇagamanaṃ passāti attānamevālapati. Tādisaṃ kammanti anekasatapurisavadhaṃ dāruṇaṃ tathārūpaṃ pāpakammaṃ. Phuṭṭho kamma- vipākenāti pubbe katassa pāpakammassa vipākena phuṭṭho, sabbaso pahīnakammo vipākamattaṃ paccanubhonto. Athavā phuṭṭho kammavipākenāti upanissayabhūtassa kusala- kammassa phalabhūtena lokuttaramaggena lokuttarakammasseva vā phalena vimuttisukhena phuṭṭho. Sabbaso kilesānaṃ 1- khīṇattā anaṇo bhuñjāmi bhojanaṃ, bhojanāpadesena cattāropi paccaye vadati. Idāni pubbe attano pamādavihāraṃ garahāmukhena pacchā appamādapaṭipattiṃ pasaṃsanto tattha ca paresaṃ ussāhaṃ janento "pamādamanuyuñjantī"tiādikā gāthā abhāsi. Tattha bālāti bālyena samannāgatā idhalokaparalokatthaṃ ajānantā. Dummedhinoti nippaññā, te pamāde ādīnavaṃ apassantā pamādaṃ anuyuñjanti pavattenti, pamādeneva 2- kālaṃ vītināmenti. Medhāvīti dhammojapaññāya samannāgato pana paṇḍito kulavaṃsāgataṃ seṭṭhaṃ uttamaṃ sattaratanadhanaṃ viya appamādaṃ rakkhati. Yathā hi "uttamaṃ dhanaṃ nissāya bhogasampattiṃ pāpuṇissāma, puttadāraṃ posessāma, sugatimaggaṃ 3- sodhessāmā"ti dhane ānisaṃsaṃ passantā dhanaṃ rakkhanti, evaṃ paṇḍitopi "appamādaṃ nissāya paṭhamajjhānādīni paṭilabhissāmi, maggaphalāni pāpuṇissāmi, tisso vijjā cha abhiññā sampādessāmī"ti appamāde ānisaṃsaṃ passanto dhanaṃ seṭṭhaṃva appamādaṃ rakkhatīti attho. Mā pamādanti pamādaṃ mā anuyuñjetha pamādena kālaṃ mā vītināmayittha. Kāmaratisanthavanti vatthukāmesu kilesakāmesu ca ratisaṅkhātaṃ taṇhāsanthavampi mā @Footnote: 1 Sī. sabbakilesānaṃ 2 Sī. pamādena 3 Sī. sugatigamanamaggaṃ

--------------------------------------------------------------------------------------------- page370.

Anuyuñjetha mā vindittha mā paṭilabhittha. Appamatto hīti upaṭṭhitasatitāya appamatto puggalo jhāyanto jhāyanappasuto paramaṃ uttamaṃ nibbānasukhaṃ pāpuṇāti. Svāgataṃ nāpagatanti yaṃ tadā mama satthu santike āgataṃ āgamanaṃ satthu vā tasmiṃ mahāvane āgamanaṃ, taṃ svāgataṃ svāgamanaṃ, nāpagataṃ atthato apetaṃ vigataṃ na hoti. Netaṃ dummantitaṃ mamāti yaṃ tadā mayā "satthu santike pabbajissāmī"ti mantitaṃ, idampi mama na dummantitaṃ, sumantitameva. Kasmā? savibhattesu dhammesūti sāvajjānavajjādivasena pakārato vibhattesu dhammesu yaṃ seṭṭhaṃ uttamaṃ 1- pavaraṃ nibbānaṃ. Tadupāgamaṃ tadeva upagacchinti attho. "yadā puthujjanakāle payogāsayavipannatāya araññādīsu dukkhaṃ vihāsiṃ, idāni payogāsayasampannatāya tattha sukhaṃ viharāmī"ti sukhavihārabhāvañceva "pubbe jātimattena brāhmaṇo, idāni satthu orasaputtatāya brāhmaṇo"ti paramatthabrāhmaṇabhāvañca dassento "araññe"tiādimāha. Tattha sukhaṃ sayāmīti sayantopi sukhaṃ sukhena nidukkhena cittutrāsādīnaṃ abhāvena cetodukkharahito 2- sayāmi. Ṭhāyāmīti tiṭṭhāmi. 3- Ahatthapāso mārassāti kilesamārādīnaṃ agocaro. Aho satthānukampitoti satthārānukampito aho. Brahmajaccoti brāhmaṇajātiko. Udicco ubhatoti mātito ca pitito ca ubhato udito saṃsuddhagahaṇiko. Sesaṃ tattha tattha vuttanayameva. Aṅgulimālattheragāthāvaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 33 page 358-370. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=8256&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=8256&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=392              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7765              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7877              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7877              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]