ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   335. 1. Rājadattattheragāthāvaṇṇanā
         pañcakanipāte bhikkhu sīvathikaṃ gantvātiādikā āyasmato rājadattattherassa
gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto ito catuddase kappe buddhasuññe loke kulagehe nibbattitvā viññutaṃ
patto ekadivasaṃ kenacideva karaṇīyena vanantaṃ upagato tattha aññataraṃ paccekabuddhaṃ
rukkhamūle nisinnaṃ disvā pasannamānaso suparisuddhaṃ ambāṭakaphalaṃ adāsi. So tena
puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ satthavāhakule
nibbatti, tassa mahārājaṃ vessavaṇaṃ ārādhetvā paṭiladdhabhāvato mātāpitaro
rājadattoti nāmaṃ akaṃsu. So vayappatto pañcahi sakaṭasatehi bhaṇḍaṃ ādāya
vāṇijjavasena rājagahaṃ agamāsi. Tena ca samayena rājagahe aññatarā gaṇikā
abhirūpā dassanīyā paramasobhaggayogato divase divase sahassaṃ labhati. Atha so satthavāha-
putto divase divase tassā gaṇikāya sahassaṃ datvā saṃvāsaṃ kappenato na cirasseva
sabbaṃ dhanaṃ khepetvā duggato hutvā ghāsacchādanamattampi alabhanto ito cito
ca paribbhamanto saṃvegappatto ahosi. So ekadivasaṃ upāsakehi saddhiṃ veḷuvanaṃ
agamāsi.
         Tena ca samayena satthā mahatiyā parisāya parivuto dhammaṃ desento nisinno
hoti. So parisapariyante nisīditvā satthu santike dhammaṃ sutvā paṭiladdhasaddho
pabbajitvā dhutaṅgāni samādiyitvā susāne vasati, tadā aññataropi satthavāhaputto
sahassaṃ datvā tāya gaṇikāya saha vasati. Sā  ca gaṇikā tassa hatthe mahaggharatanaṃ
Disvā lobhaṃ uppādetvā aññehi dhuttapurisehi taṃ mārāpetvā taṃ ratanaṃ gaṇhi.
Atha tassa satthavāhaputtassa manussā taṃ pavattiṃ sutvā ocarakamanusse pesesuṃ.
Te rattiyaṃ tassā gaṇikāya gharaṃ pavisitvā chaviādīni anupahacceva taṃ māretvā
sīvathikāya chaḍḍesuṃ. Rājadattatthero asubhanimittaṃ gahetuṃ susāne vicaranto tassā
gaṇikāya kaḷevaraṃ paṭikkūlato manasi kātuṃ upagato katipayavāre yoniso manasi
katvā aciramatabhāvato soṇasiṅgālādīhi anupahatachavitāya visabhāgavatthutāya ca ayoniso
manasikaronto tattha kāmarāgaṃ uppādetvā saṃviggataramānaso attano cittaṃ paribhāsitvā
muhuttaṃ ekamantaṃ apasakkitvā ādito upaṭṭhitaṃ asubhanimittameva gahetvā
yoniso manasikaronto jhānaṃ uppādetvā taṃ jhānaṃ pādakaṃ katvā vipassanaṃ
paṭṭhapetvā tāvadeva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:-
               "vipine buddhaṃ disvāna       sayambhuṃ aparājitaṃ
                ambāṭakaṃ gahetvāna       sayambhussa adāsahaṃ.
                Ekattiṃse 2- ito kappe  yaṃ phalamadadiṃ tadā
                duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
                Kilesā ṇāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
         Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā pītisomanassajāto:-
         [315] "bhikkhu sīvathikaṃ 3- gantvā    addasa itthimujjhitaṃ
               apaviddhaṃ susānasmiṃ          khajjantiṃ kimihī phuṭaṃ.
         [316] Yaṃ hi eke jigucchanti       mataṃ disvāna pāpakaṃ
               kāmarāgo pāturahu         andhova savatī ahuṃ.
         [317] Oraṃ odanapākamhā        tamhā ṭhānā apakkamiṃ
               satimā sampajānohaṃ         ekamantaṃ upāvisiṃ.
@Footnote: 1 khu.apa. 33/27/50 ambāṭakadāyakattherāpadāna (syā) 2 Sī. catutdase 3 cha.Ma.sivathikaṃ
         [318] Tato me manasīkāro        yoniso udapajjatha
               ādīnavo pāturahu          nibbidā samatiṭṭhatha.
         [319] Tato cittaṃ vimucci me       passa dhammasudhammataṃ
               tisso vijjā anuppattā     kataṃ buddhassa sāsanan"ti
imā pañca gāthā abhāsi.
         Tattha bhikkhu sīvathikaṃ gantvāti saṃsāre bhayassa 1- ikkhanato bhikkhu asubha-
kammaṭṭhānatthaṃ āmakasusānaṃ upagantvā. "bhikkhū"ti cetaṃ attānaṃ sandhāya thero sayaṃ
vadati. Itthinti thīyati ettha sukkasoṇitaṃ sattasantānabhāvena saṃhaññatīti thī, mātu-
gāmo, evañca sabhāvaniruttivasena "itthī"tipi vuccati. Vañjhādīsu pana taṃsadisatāya
taṃsabhāvānativattanato ca tabbohāro. 2- "itthī"ti ca itthīkaḷevaraṃ vadati. Ujjhitanti
pariccattaṃ. Ujjhaniyattāeva apaviddhaṃ anapekkhabhāvena khittaṃ. Khajjantiṃ kimihī
phuṭanati kimīhi pūritaṃ hutvā khajjamānaṃ.
         Yaṃ hi eke jigucchanti, mataṃ disvāna pāpakanti yaṃ apagatāyuusmāviññāṇa-
tāya mataṃ kaḷevaraṃ pāpakaṃ nihīnaṃ lāmakaṃ eke cokkhajātikā 3- jigucchanti,
oloketumpi na icchanti. Kāmarāgo pāturahūti tasmiṃ kuṇape ayonisomanasikārassa
balavatāya kāmarāgo mayhaṃ pāturahosi uppajji. Andhova savatī ahunti tasmiṃ kaḷevare
navahi dvārehi asuciṃ savati sandante asucibhāvassa adassanena andho viya ahosiṃ.
Tenāha:-
               "ratto atthaṃ na jānāti     ratto dhammaṃ na passati
                andhatamaṃ tadā hoti        yaṃ rāgo sahate naran"ti ca
"kāmacchando kho brāhmaṇa andhakaraṇo acakkhukaraṇo"ti ca ādi. Keci panettha
takārāgamaṃ katvā "kilesapariyuṭṭhānena avasavatti kilesassa vā vasavattī"ti atthaṃ
@Footnote: 1 Sī.,i. bhayaṃ  2 Sī. taṃsadisatāya sahavuttitova tabbohārā 3 Sī.,i. mokkhajātikā
Vadanti. Apare "andhova asati ahun"ti pāliṃ vatvā "kāmarāgena andhoyeva
hutvā satirahito ahosin"ti atthaṃ vadanti. Tadubhayaṃ pana pāliyaṃ natthi.
         Oraṃ odanapākamhāti odanapākato oraṃ, yāvatā kālena suparidhotatinta-
taṇḍulanāḷiyā odanaṃ pacati, tato orameva kālaṃ, tatopi lahukālena rāgaṃ vinodento
tamhā ṭhānā apakkamiṃ yasmiṃ ṭhāne ṭhitassa me rāgo uppajji, tamhā ṭhānā
apakkamiṃ apasakkiṃ. 1- Apakkantova satimā sampajānohaṃ samaṇasaññaṃ upaṭṭhapetvā
satipaṭṭhānamanasikāravasena satimā sammadeva dhammasabhāvajānanena sampajāno ca hutvā
ekamantaṃ upāvisiṃ, pallaṅkaṃ ābhujitvā nisīdiṃ. Nisinnassa ca tato me manasīkāro,
yoniso udapajjathātiādi sabbaṃ heṭṭhā vuttanayamevāti.
                   Rājadattattheragāthāvaṇṇanā niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 33 page 39-42. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=872              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=872              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=335              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6336              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6447              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6447              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]