ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page39.

335. 1. Rājadattattheragāthāvaṇṇanā pañcakanipāte bhikkhu sīvathikaṃ gantvātiādikā āyasmato rājadattattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito catuddase kappe buddhasuññe loke kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ kenacideva karaṇīyena vanantaṃ upagato tattha aññataraṃ paccekabuddhaṃ rukkhamūle nisinnaṃ disvā pasannamānaso suparisuddhaṃ ambāṭakaphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ satthavāhakule nibbatti, tassa mahārājaṃ vessavaṇaṃ ārādhetvā paṭiladdhabhāvato mātāpitaro rājadattoti nāmaṃ akaṃsu. So vayappatto pañcahi sakaṭasatehi bhaṇḍaṃ ādāya vāṇijjavasena rājagahaṃ agamāsi. Tena ca samayena rājagahe aññatarā gaṇikā abhirūpā dassanīyā paramasobhaggayogato divase divase sahassaṃ labhati. Atha so satthavāha- putto divase divase tassā gaṇikāya sahassaṃ datvā saṃvāsaṃ kappenato na cirasseva sabbaṃ dhanaṃ khepetvā duggato hutvā ghāsacchādanamattampi alabhanto ito cito ca paribbhamanto saṃvegappatto ahosi. So ekadivasaṃ upāsakehi saddhiṃ veḷuvanaṃ agamāsi. Tena ca samayena satthā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti. So parisapariyante nisīditvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā dhutaṅgāni samādiyitvā susāne vasati, tadā aññataropi satthavāhaputto sahassaṃ datvā tāya gaṇikāya saha vasati. Sā ca gaṇikā tassa hatthe mahaggharatanaṃ

--------------------------------------------------------------------------------------------- page40.

Disvā lobhaṃ uppādetvā aññehi dhuttapurisehi taṃ mārāpetvā taṃ ratanaṃ gaṇhi. Atha tassa satthavāhaputtassa manussā taṃ pavattiṃ sutvā ocarakamanusse pesesuṃ. Te rattiyaṃ tassā gaṇikāya gharaṃ pavisitvā chaviādīni anupahacceva taṃ māretvā sīvathikāya chaḍḍesuṃ. Rājadattatthero asubhanimittaṃ gahetuṃ susāne vicaranto tassā gaṇikāya kaḷevaraṃ paṭikkūlato manasi kātuṃ upagato katipayavāre yoniso manasi katvā aciramatabhāvato soṇasiṅgālādīhi anupahatachavitāya visabhāgavatthutāya ca ayoniso manasikaronto tattha kāmarāgaṃ uppādetvā saṃviggataramānaso attano cittaṃ paribhāsitvā muhuttaṃ ekamantaṃ apasakkitvā ādito upaṭṭhitaṃ asubhanimittameva gahetvā yoniso manasikaronto jhānaṃ uppādetvā taṃ jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā tāvadeva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:- "vipine buddhaṃ disvāna sayambhuṃ aparājitaṃ ambāṭakaṃ gahetvāna sayambhussa adāsahaṃ. Ekattiṃse 2- ito kappe yaṃ phalamadadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. Kilesā ṇāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā pītisomanassajāto:- [315] "bhikkhu sīvathikaṃ 3- gantvā addasa itthimujjhitaṃ apaviddhaṃ susānasmiṃ khajjantiṃ kimihī phuṭaṃ. [316] Yaṃ hi eke jigucchanti mataṃ disvāna pāpakaṃ kāmarāgo pāturahu andhova savatī ahuṃ. [317] Oraṃ odanapākamhā tamhā ṭhānā apakkamiṃ satimā sampajānohaṃ ekamantaṃ upāvisiṃ. @Footnote: 1 khu.apa. 33/27/50 ambāṭakadāyakattherāpadāna (syā) 2 Sī. catutdase 3 cha.Ma.sivathikaṃ

--------------------------------------------------------------------------------------------- page41.

[318] Tato me manasīkāro yoniso udapajjatha ādīnavo pāturahu nibbidā samatiṭṭhatha. [319] Tato cittaṃ vimucci me passa dhammasudhammataṃ tisso vijjā anuppattā kataṃ buddhassa sāsanan"ti imā pañca gāthā abhāsi. Tattha bhikkhu sīvathikaṃ gantvāti saṃsāre bhayassa 1- ikkhanato bhikkhu asubha- kammaṭṭhānatthaṃ āmakasusānaṃ upagantvā. "bhikkhū"ti cetaṃ attānaṃ sandhāya thero sayaṃ vadati. Itthinti thīyati ettha sukkasoṇitaṃ sattasantānabhāvena saṃhaññatīti thī, mātu- gāmo, evañca sabhāvaniruttivasena "itthī"tipi vuccati. Vañjhādīsu pana taṃsadisatāya taṃsabhāvānativattanato ca tabbohāro. 2- "itthī"ti ca itthīkaḷevaraṃ vadati. Ujjhitanti pariccattaṃ. Ujjhaniyattāeva apaviddhaṃ anapekkhabhāvena khittaṃ. Khajjantiṃ kimihī phuṭanati kimīhi pūritaṃ hutvā khajjamānaṃ. Yaṃ hi eke jigucchanti, mataṃ disvāna pāpakanti yaṃ apagatāyuusmāviññāṇa- tāya mataṃ kaḷevaraṃ pāpakaṃ nihīnaṃ lāmakaṃ eke cokkhajātikā 3- jigucchanti, oloketumpi na icchanti. Kāmarāgo pāturahūti tasmiṃ kuṇape ayonisomanasikārassa balavatāya kāmarāgo mayhaṃ pāturahosi uppajji. Andhova savatī ahunti tasmiṃ kaḷevare navahi dvārehi asuciṃ savati sandante asucibhāvassa adassanena andho viya ahosiṃ. Tenāha:- "ratto atthaṃ na jānāti ratto dhammaṃ na passati andhatamaṃ tadā hoti yaṃ rāgo sahate naran"ti ca "kāmacchando kho brāhmaṇa andhakaraṇo acakkhukaraṇo"ti ca ādi. Keci panettha takārāgamaṃ katvā "kilesapariyuṭṭhānena avasavatti kilesassa vā vasavattī"ti atthaṃ @Footnote: 1 Sī.,i. bhayaṃ 2 Sī. taṃsadisatāya sahavuttitova tabbohārā 3 Sī.,i. mokkhajātikā

--------------------------------------------------------------------------------------------- page42.

Vadanti. Apare "andhova asati ahun"ti pāliṃ vatvā "kāmarāgena andhoyeva hutvā satirahito ahosin"ti atthaṃ vadanti. Tadubhayaṃ pana pāliyaṃ natthi. Oraṃ odanapākamhāti odanapākato oraṃ, yāvatā kālena suparidhotatinta- taṇḍulanāḷiyā odanaṃ pacati, tato orameva kālaṃ, tatopi lahukālena rāgaṃ vinodento tamhā ṭhānā apakkamiṃ yasmiṃ ṭhāne ṭhitassa me rāgo uppajji, tamhā ṭhānā apakkamiṃ apasakkiṃ. 1- Apakkantova satimā sampajānohaṃ samaṇasaññaṃ upaṭṭhapetvā satipaṭṭhānamanasikāravasena satimā sammadeva dhammasabhāvajānanena sampajāno ca hutvā ekamantaṃ upāvisiṃ, pallaṅkaṃ ābhujitvā nisīdiṃ. Nisinnassa ca tato me manasīkāro, yoniso udapajjathātiādi sabbaṃ heṭṭhā vuttanayamevāti. Rājadattattheragāthāvaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 33 page 39-42. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=872&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=872&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=335              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6336              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6447              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6447              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]