ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                  394. 10. Pārāpariyattheragāthāvaṇṇanā
      samaṇassa ahu cintātiādikā āyasmato pārāpariyattherassa gāthā. Imassa
vatthu heṭṭhā āgatameva, tā ca gāthā satthari dharante attano puthujjanakāle
manacchaṭṭhānaṃ indriyānaṃ niggaṇhanacintāya pakāsanavasena bhāsitā. Imā pana
aparabhāge satthari parinibbute attano ca parinibbāne upaṭṭhite tadā āyatiñca
bhikkhūnaṃ uddhammapaṭipattiyā pakāsanavasena bhāsitā. Tattha:-
    [920] "samaṇassa ahu cintā      pupphitamhi mahāvane
          ekaggassa nisinnassa      pavivittassa jhāyino"ti
ayaṃ gāthā saṅgītikārehi ṭhapitā. Tassattho heṭṭhā vuttanayova. Ayaṃ pana sambandho:-
satthari aggasāvakesu ekaccesu mahātheresu ca parinibbutesu atītasatthuke pāvacane
subbacesu sikkhākāmesu bhikkhūsu dullabhesu dubbacesu micchāpaṭipattibahulesu
bhikkhūsu ca jātesu supupphite mahante sālavane nisinnassa pavivittassa ekaggassa
jhāyanasīlassa samitapāpatāya samaṇassa pārāpariyattherassa paṭipattiṃ nissāya cintā vīmaṃsā
ahosīti. Itarā:-
    [921] "aññathā lokanāthamhi     tiṭṭhante purisuttame
          iriyaṃ āsi bhikkhūnaṃ        aññathā dāni dissati.
    [922] Sītavātaparittāṇaṃ         hirikopīnachādanaṃ
          mattaṭṭhiyaṃ abhuñjiṃsu        santuṭṭhā itarītare.
    [923] Paṇītaṃ yadi vā lūkhaṃ        appaṃ vā yadi vā bahuṃ
          yāpanatthaṃ abhuñjiṃsu        agiddhā nādhimucchitā.
    [924] Jīvitānaṃ parikkhāre       bhesajje atha paccaye
          na bāḷhaṃ ussukā āsuṃ    yathā te āsavakkhaye.
    [925] Araññe rukkhamūlesu       kandarāsu guhāsu ca
          vivekamanubrūhantā        vihaṃsu tapparāyanā.
    [926] Nīcā niviṭṭhā subharā      mudū athaddhamānasā
          abyāsekā amukharā      atthacintāvasānugā.
    [927] Tato pāsādikaṃ āsi      gataṃ bhuttaṃ nisevitaṃ
          siniddhā teladhārāva      ahosi iriyāpatho.
    [928] Sabbāsavaparikkhīṇā        mahājhāyī mahāhitā
          nibbutā dāni te therā   parittā dāni tādisā.
    [929] Kusalānañca dhammānaṃ       paññāya ca parikkhayā
          sabbākāravarūpetaṃ        lujjate jinasāsanaṃ.
    [930] Pāpakānañca dhammānaṃ      kilesānañca yo utu
          upaṭṭhitā vivekāya       ye ca saddhammasesakā.
    [931] Te kilesā pavaḍḍhantā    āvisanti bahuṃ janaṃ
          kīḷanti maññe bālehi     ummattehiva rakkhasā.
    [932] Kilesehābhibhūtā te      tena tena vidhāvitā
          narā kilesavatthūsu        sasaṅgāmeva ghosite.
    [933] Pariccajitvā saddhammaṃ      aññamaññehi bhaṇḍare
          diṭṭhigatāni anventā     idaṃ seyyoti maññare.
    [934] Dhanañca puttaṃ bhariyañca      chaḍḍayitvāna niggatā
          kaṭacchubhikkhahetūpi         akicchāni nisevare.
    [935] Udarāvadehakaṃ bhutvā      sayantuttānaseyyakā
          kathā vaḍḍhenti paṭibuddhā   yā kathā satthugarahitā.
    [936] Sabbakārukasippāni        cittiṃ katvāna sikkhare
          avūpasantā  ajjhattaṃ      sāmaññatthoti acchati.
    [937] Mattikaṃ telacuṇṇañca       udakāsanabhojanaṃ
          gihīnaṃ upanāmenti        ākaṅkhantā bahuttaraṃ.
    [938] Dantapoṇaṃ kapiṭṭhañca       pupphaṃ khādaniyāni ca
          piṇḍapāte ca sampanne    ambe āmalakāni ca.
    [939] Bhesajjesu yathā vejjā   kiccākicce yathā gihī
          gaṇikāva vibhūsāyaṃ         issare khattiyā yathā.
    [940] Nekatikā vañcanikā       kūṭasakkhī apāṭukā
          bahūhi parikappehi         āmisaṃ paribhuñjare.
    [941] Lesakappe pariyāye      parikappenudhāvitā
          jīvikatthā upāyena       saṅkaḍḍhanti bahuṃ dhanaṃ.
    [942] Upaṭṭhāpenti parisaṃ       kammato no ca dhammato
          dhammaṃ paresaṃ desenti     lābhato no ca atthato.
    [943] Saṃghalābhassa bhaṇḍanti       saṃghato paribāhirā
          paralābhopajīvantā        ahirīkā na lajjare.
    [944] Nānuyuttā tathā eke    muṇḍā saṅghāṭipārutā
          sambhāvanaṃyevicchanti       lābhasakkāramucchitā.
    [945] Evaṃ nānappayātamhi      na dāni sukaraṃ tathā
          aphusitaṃ vā phusituṃ         phusitaṃ vānurakkhituṃ.
    [946] Yathā kaṇṭakaṭṭhānamhi      careyya anupāhano
          satiṃ upaṭṭhapetvāna       evaṃ gāme munī care.
    [947] Saritvā pubbake yogī     tesaṃ vattamanussaraṃ
          kiñcāpi pacchimo kālo    phuseyya amataṃ padaṃ.
    [948] Idaṃ vatvā sālavane      samaṇo bhāvitindriyo
          brāhmaṇo parinibbāyī     isi khīṇapunabbhavo"ti
imā gāthā thereneva bhāsitā.
      Tattha iriyaṃ āsi bhikkhūnanti purisuttame lokanāthamhi sammāsambuddhe
tiṭṭhante dharante etarahi paṭipattibhāvato aññathā aññena pakārena bhikkhūnaṃ iriyaṃ
caritaṃ ahosi yathānusiṭṭhaṃ paṭipattibhāvato. Aññathā dāni dissatīti idāni pana tato
aññathā bhikkhūnaṃ iriyaṃ dissati ayāthāvapaṭipattibhāvatoti adhippāyo. 1-
      Idāni satthari dharante yenākārena bhikkhūnaṃ paṭipatti ahosi, taṃ tāva
dassetuṃ "sītavātaparittāṇan"tiādi vuttaṃ. Tattha mattaṭṭhiyanti taṃ mattaṃ payojanaṃ.
Yāvadeva sītavātaparittāṇaṃ, yāvadeva hirikopinapaṭicchādanaṃ katvā cīvaraṃ paribhuñjiṃsu.
Kathaṃ? santuṭṭhā itarītare yasmiṃ tasmiṃ hīne paṇīte vā yathāladdhe paccaye
Santosaṃ āpannā.
      Paṇītanti uḷāraṃ sappiādinā saṃsaṭṭhaṃ, tadabhāvena lūkhaṃ. Appanti
catupañcālopamattampi. Bahuṃ yāpanatthaṃ abhuñjiṃsūti paṇītaṃ bahuṃ bhuñjantāpi
yāpanamattameva āhāraṃ bhuñjiṃsu. Tato eva agiddhā gedhaṃ anāpannā. Nādhimucchitā na
ajjhositā akkhabbhañjanaṃ viya sākaṭikā 2- vaṇalepanaṃ viya vaṇino abhuñjiṃsu.
      Jīvitānaṃ parikkhāre, bhesajje atha paccayeti jīvitānaṃ pavattiyā parikkhārabhūte
bhesajjasaṅkhāte paccaye gilānapaccaye. Yathā teti yathā te purimakā bhikkhū āsavakkhaye
ussukā yuttā āsuṃ, tathā te rogābhibhūtāpi gilānapaccaye bāḷhaṃ ativiya ussukā
nāhesunti attho.
     Tapparāyanāti vivekaparāyanā vivekapoṇā. Evaṃ catūhi gāthāhi catupaccayasantosaṃ 3-
bhāvanābhiratiñca dassentena tesaṃ ariyavaṃsapaṭipadā dassitā.
      Nīcāti "mayaṃ paṃsukūlikā piṇḍapātikā"ti attukkaṃsanaparavambhanāni akatvā
nīcavuttino, nivātavuttinoti attho. Niviṭṭhāti sāsane niviṭṭhasaddhā. Subharāti
@Footnote: 1 Sī. ayaṃ tāva paṭipattibhāvato viseso  2 Sī. sākaṭikānaṃ    3 Sī. paccayasantosaṃ
Appicchatādibhāvena suposā. 1- Mudūti vattapaṭipattiyaṃ sakale ca brahmacariye mudū,
suparikammakatasuvaṇṇaṃ viya viniyogakkhamā. Mudūti vā abhākuṭikā uttānamukhā
pupphitamukhena paṭisanthāravuttino, sutitthaṃ viya 2- sukhāvahāti vuttaṃ hoti.
Athaddhamānasāti akathinacittā, tena subbacabhāvamāha. Abyāsekāti sativippavāsābhāvato
kilesabyāsekarahitā, antarantarā taṇhādiṭṭhimānādīhi avokiṇṇāti attho. Amukharāti
na mukharā, na mukhena kharā vacīpāgabbhiyarahitāti vā attho. Atthacintāvasānugāti
hitacintāvasānugā hitacintāvasikā attano paresañca hitacintameva 3- anuparivattanakā.
      Tatoti tasmā nīcavuttādihetu. Pāsādikanti pasādajanikaṃ 4- paṭipattiṃ passantānaṃ
suṇantānañca pasādāvahaṃ. Gatanti abhikkantapaṭikkantaparivattanādigamanaṃ. Gatanti vā
kāyavācāpavatti. Bhuttanti catupaccayaparibhogo. Nisevitanti gocaranisevanaṃ. Siniddhā
teladhārāvāti yathā anivattitā kusalajanābhisiñcitā savantī teladhārā avicchinnā
siniddhā maṭṭhā dassanīyā pāsādikā hoti, evaṃ tesaṃ ākappasampannānaṃ iriyāpatho
acchiddo saṇho maṭṭho dassanīyo pāsādiko ahosi.
      Mahājhāyīti mahantehi jhānehi jhāyanasīlā, mahantaṃ vā nibbānaṃ jhāyantīti
mahājhāyī. Tato eva mahāhitā, mahantehi hitehi samannāgatāti attho. Te
therāti te yathāvuttappakārā paṭipattiparāyanā therā idāni parinibbutāti attho.
Parittā dāni tādisāti idāni pacchime kāle tādisā tathārūpā therā parittā
appakā katipayā evāti 5- vuttaṃ hoti.
      Kusalānañca dhammānanti vivaṭṭassa upanissayabhūtānaṃ vimokkhasambhārānaṃ anavajja-
dhammānaṃ. Paññāya cāti tathārūpāya paññāya ca. Parikkhayāti abhāvato anuppattito.
Kāmañcettha paññāpi siyā anavajjadhammā 6-, bahukārabhāvadassanatthaṃ panassā visuṃ
@Footnote: 1 Sī. supposā    2 Sī. suhitaṃ viya, cha.Ma. subhitthaṃ   3 Sī. cintanameva
@4 Sī.,Ma. pasādajanakaṃ  5 Sī. appakā evāti    6 Sī. anuvajjadhammesu
Gahaṇaṃ yathā puññañāṇasambhārāti. Sabbākāravarūpetanti ādikalyāṇatādīhi sabbehi
ākāravarehi pakāravisesehi upetaṃ yuttaṃ jinassa bhagavato sāsanaṃ lujjati vinassatīti 1-
attho.
      Pāpakānañca dhammānaṃ, kilesānañca yo utūti kāyaduccaritādīnaṃ pāpadhammānaṃ
lobhādīnañca kilesānaṃ yo utu yo kālo, so ayaṃ vattatīti vacanaseso. Upaṭṭhitā
vivekāya, ye ca saddhammasesakāti ye pana evarūpe kāle kāyacittaupadhivivekatthāya
upaṭṭhitā āraddhaviriyā, te ca sesapaṭipattisaddhammakā honti. Ayaṃ hettha
adhippāyo:- suvisuddhasīlācārāpi samānā idāni ekacce bhikkhū iriyāpathasaṇṭhāpanaṃ,
samathavipassanābhāvanāvidhānaṃ, mahāpalibodhūpacchedo, khuddakapalibodhūpacchedoti
evamādipubbakiccaṃ sampādetvā bhāvanamanuyuñjanti. Te sesapaṭipattisaddhammakā, 2-
paṭipattiṃ matthakaṃ pāpetuṃ na sakkontīti
      te kilesā pavaḍḍhantāti ye bhagavato orasaputtehi ca tadā parikkhayaṃ
pariyādānaṃ gamitā kilesā, te etarahi laddhokāsā bhikkhūsu vuḍḍhiṃ viruḷhiṃ vepullaṃ
āpajjantā. Āvisanti bahuṃ jananti kalyāṇamittarahitaṃ ayonisomanasikārabahulaṃ andha-
bālajanaṃ abhibhavitvā avasaṃ karontā āvisanti santānaṃ anupavisanti. Evaṃbhūtā
ca te kīḷanti maññe bālehi, ummattehiva rakkhasā yathā nāma keḷisīlā
rakkhasābhisakkarahite ummatte āvisitvā te anabyasanaṃ āpādentā tehi kīḷanti,
evaṃ te kilesā sammāsambuddhabhisakkarahite andhabāle bhikkhū āvisitvā tesaṃ diṭṭha-
dhammikādibhedaṃ anatthaṃ uppādentā tehi saddhiṃ kīḷanti maññe, kīḷantā viya
hontīti attho.
      Tena tenāti tena tena ārammaṇabhāgena. Vidhāvitāti virūpaṃ dhāvitā asāruppa-
vasena paṭipajjantā. Kilesavatthūsūti paṭhamaṃ uppannaṃ kilesā pacchā uppajjanakānaṃ
@Footnote: 1 Ma. lujjati bhijjati vinassatīti    2 Sī. bhāvanamanuyuñjantā sesapaṭipattikā
@saddhammakatā
Kāraṇabhāvato kilesāva kilesavatthūni, tesu kilesavatthūsu samūhitesu. Sasaṅgāmeva
ghositeti hiraññasuvaṇṇamaṇimuttādikaṃ dhanaṃ vippakiritvā "yaṃ yaṃ hiraññasuvaṇṇādi
yassa yassa hatthagataṃ, taṃ taṃ tassa tasseva hotū"ti evaṃ kāmaghosanā sasaṅgāmaghosanā
nāma. Tatthāyamattho:- kilesavatthūsu "yo yo kileso yaṃ yaṃ sattaṃ gaṇhāti abhibhavati,
so so tassa tassa hotū"ti kilesasenāpatinā mārena sasaṅgāme ghosite viya.
Tehi tehi kilesehi abhibhūtā te bālaputhujjanā tena tena ārammaṇabhāgena vidhāvitā
vositāti
      te evaṃ vidhāvitā kiṃ karontīti āha "pariccajitvā saddhammaṃ, aññamaññehi
bhaṇḍare"ti. Tassattho:- paṭipattisaddhammaṃ chaḍḍetvā āmisakiñjakkhahetu añña-
maññehi bhaṇḍare kalahaṃ karontīti. Diṭṭhigatānīti "viññāṇamattameva atthi, nattheva
rūpadhammā"ti "yathā puggalo nāma paramatthato natthi, evaṃ sabhāvadhammāpi paramatthato
natthi, vohāramattamevā"ti ca evamādīni diṭṭhigatāni micchāgāhe anventā
anugacchantā idaṃ seyyo idameva seṭṭhaṃ, aññaṃ micchāti maññanti.
    Niggatāti gehato nikkhantā. Kaṭacchubhikkhahetūpīti kaṭacchumattabhikkhānimittampi.
Taṃ dadantassa gahaṭṭhassa ananulomikasaṃsaggavasena akiccāni pabbajitena akattabbāni
kammāni nisevare karonti.
    Udarāvadehakaṃ bhutvāti "ūnūdaro mitāhāro"ti 1- vuttavacanaṃ acintetvā udarapūraṃ
bhuñjitvā. Sayantuttānaseyyakāti "dakkhiṇena passena sīhaseyyaṃ kappeti pāde
pādaṃ accādhāya sato sampajāno"ti 2- vuttavidhānaṃ ananussaritvā uttānaseyyakā
sayanti. Yā kathā satthugarahitāti rājakathāditiracchānakathaṃ sandhāya vadati.
@Footnote: 1 khu.thera. 26/982/395 sārīputtattheragāthā
@2 aṅ.aṭṭhaka. 23/99(9)/170 nandasutta,  abhi.vibhaṅga. 35/519/300 jhānavibhaṅga
      Sabbakārukasippānīti sabbehi vessādīhi kārukehi kattabbāni bhattatāla-
vaṇṭakaraṇādīni hatthasippāni. Cittiṃ katvānāti sakkaccaṃ sādaraṃ katvā. Avūpasantā
ajjhattanti kilesavūpasamābhāvato gadduhanamattampi 1- samādhānābhāvato ca ajjhattaṃ
avūpasantā, avūpasantacittāti attho. Sāmaññatthoti samaṇadhammo. Atiacchatīti tesaṃ
ājīvakiccapasutatāya ekadesampi aphusanato visuṃyeva nisīdati, anallīyatīti vuttaṃ hoti.
      Mattikanti pākatikaṃ vā pañcavaṇṇaṃ vā gihīnaṃ viniyogakkhamaṃ mattikaṃ.
Telacuṇṇañcāti pākatikaṃ abhisaṅkhataṃ vā telañca cuṇṇañca. 2- Udakāsanabhojananti
udakañca āsanañca bhojanañca. Ākaṅkhantā bahuttaranti bahuṃ piṇḍapātādiuttaruttaraṃ
ākaṅkhantā "amhehi mattikādīsu dinnesu manussā daḷhabhattikā hutvā bahuṃ
uttaruttaraṃ catupaccayajātaṃ dassantī"ti adhippāyena gihīnaṃ upanāmentīti attho.
    Dante punanti sodhenti etenāti dantapoṇaṃ, dantakaṭṭhaṃ. Kapiṭṭhanti kapiṭṭhaphalaṃ.
Pupphanti sumanacampakādipupphaṃ. Khādanīyānīti aṭṭhārasavidhepi khajjakavisese. Piṇḍapāte
ca sampanneti byañjanādisampayutte 3- odanavisese. Ambe āmalakāni cāti casaddena
mātuluṅgatālanāḷikerādiphalāni avuttāni saṅgaṇhāti. Sabbattha gihīnaṃ upanāmenti
ākaṅkhantā bahuttaranti yojanā.
      Bhesajjesu yathā vejjāti gihīnaṃ bhesajjappayogesu yathā vejjā, tathā bhikkhū
paṭipajjantīti adhippāyo. Kiccākicce yathā gihīti gahaṭṭhānaṃ khuddake ceva mahante
ca kicce kattabbe gihī viya. Gaṇikāva vibhūsāyanti attano sarīrassa vibhūsane
rūpūpajīviniyo viya. Issare khattiyā yathāti issare issariyapavattane yathā khattiyā,
evaṃ kulapatī hutvā vattantīti attho.
      Nekatikāti nikatiyaṃ niyuttā, amaṇiṃyeva maṇiṃ, asuvaṇṇaṃyeva suvaṇṇaṃ katvā
@Footnote: 1 Ma. gandhūhanamattampi      2 Sī. nahānīyacuṇṇañca    3 cha.Ma. vaṇṇādisampayutte
Paṭirūpasāciyoganiratā. Vañcanikāti kūṭamānādīhi vippalambakā. Kūṭasakkhīti
ayāthāvasakkhino. Apāṭukāti vāmakā, asaṃyatavuttīti attho. Bahūhi parikappehīti
yathāvuttehi aññehi ca bahūhi micchājīvappakārehi.
      Lesakappeti kappiyalese kappiyapaṭirūpe. Pariyāyeti paccayesu pariyāyassa yoge.
Parikappeti vaḍḍhiādivikappane, sabbattha visaye bhummaṃ. Anudhāvitāti mahicchatādīhi
pāpadhammehi anudhāvitā vositā. 1- Jīvikatthā jīvikappayojanā ājīvahetukā.
Upāyenāti parikathādinā upāyena paccayuppādananayena. Saṅkaḍḍhantīti saṃharanti.
      Upaṭṭhāpenti parisanti parisāya attānaṃ upaṭṭhapenti, yathā parisā attānaṃ
upaṭṭhapenti, evaṃ parisaṃ saṅgaṇhantīti attho. Kammatoti kammahetu. Te hi attano
kattabbaveyyāvaccanimittaṃ upaṭṭhapenti. No ca dhammatoti dhammanimittaṃ no ca
upaṭṭhapenti. Yo satthārā ullumpanasabhāvasaṇṭhitāya parisāya saṅgaho 2- anuññāto,
tena na saṅgaṇhantīti attho. Lābhatoti lābhahetu, "ayyo bahussuto, bhāṇako,
dhammakathikoti evaṃ sambhāvento mahājano mayhaṃ lābhasakkāre upanayissatī"ti
icchācāre ṭhatvā lābhanimittaṃ paresaṃ dhammaṃ desenti. No ca atthatoti yo so
vimuttāyatanasīse ṭhatvā saddhammaṃ kathentena pattabbo attho, na taṃdiṭṭhadhammikādi-
bhedahitanimittaṃ dhammaṃ desentīti 3- attho.
    Saṃghalābhassa bhaṇḍantīti saṃghalābhahetu bhaṇḍanti 4- "mayhaṃ pāpuṇāti, na tuyhan"ti-
ādinā kalahaṃ karonti. Saṃghato paribāhirāti ariyasaṃghato bahibhūtā ariyasaṃghe tadabhāvato.
Paralābhopajīvantāti sāsane lābhassa andhabālaputhujjanehi pare sīlādiguṇasampanne
sekkhe uddissa uppannattā taṃ paralābhaṃ parato vā dāyakato laddhabbalābhaṃ
upajīvantā bhaṇḍanakārakā bhikkhū pāpajigucchāya abhāvato ahirikā samānā ca
"mayaṃ paralābhaṃ bhuñjāma, parapaṭibaddhajīvikā"tipi na lajjare na hiriyanti.
@Footnote: 1 Ma. anu anu dhāvitā javāpitā      2 Sī. parisalaṅgaho
@3 Sī. attho na tena atthena diṭṭhadhammikādibhedahitanimittaṃ dhammaṃ na desenti
@4 Sī.,Ma. bhaṇḍenti
      Nānuyuttāti samaṇakaraṇehi dhammehi ananuyuttā. Tathāti yathā pubbe vuttā
bandhanakārakādayo, tathā. Eketi ekacce. Muṇḍā saṅghāṭipārutāti kevalaṃ
muṇḍitakesatāya muṇḍā pilotikakhaṇḍehi 1- saṅghaṭitaṭṭhena "saṅghāṭī"ti laddhanāmena
cīvarena pārutasarīRā. Sambhāvanaṃyevicchanti, lābhasakkāramucchitāti lābhasakkārāsāya 2-
mucchitā ajjhositā hutvā "pesalo dhutavādo bahussuto"ti vā madhuravacanamanuyuttā
"ariyo"ti ca kevalaṃ sambhāvanaṃ bahumānaṃyeva icchanti esanti, na tannimitte guṇeti
attho.
      Evanti "kusalānañca dhammānaṃ paññāya ca parikkhayā"ti vuttanayena.
Nānappayātamhīti nānappakāre bhedanadhamme payāte samakate nānappakārena vā
saṅkilesadhamme payātuṃ pavattituṃ āraddhe. Na dāni sukaraṃ tathāti idāni imasmiṃ
dullabhakalyāṇamitte dullabhasappāyasaddhammassavane ca kāle yathā satthari dharante
aphusitaṃ aphuṭṭhaṃ anadhigataṃ jhānavipassanaṃ phusitaṃ adhigantuṃ, phusitaṃ vā hānabhāgiyaṃ
ṭhitibhāgiyameva vā ahutvā yathā visesabhāgiyaṃ hoti, tathā anurakkhituṃ pāletuṃ sukaraṃ,
tathā na sukaraṃ, tathā sampādetuṃ na sakkāti attho.
      Idāni attano parinībbānakālassa āsannattā saṅkhittena ovādena
sabrahmacāriṃ ovadanto "yathā kaṇṭakaṭṭhānamhī"tiādimāha. Tassattho:- yathā puriso
kenacideva payojanena kaṇṭakanicite padese anupāhano vicaranto "mā maṃ kaṇṭako
vijjhī"ti satiṃ upaṭṭhapetvāva vicarati, evaṃ kilesakaṇṭakanicite gocaragāme payojanena
caranto muni satiṃ upaṭṭhapetvāna satisampajaññayutto appamattova careyya kammaṭṭhānaṃ
avijahantoti vuttaṃ hoti.
      Saritvā pubbake yogī, tesaṃ vattamanussaranti purimake yoge bhāvanāya
yuttatāya yogī āraddhavipassake saritvā tesaṃ vattaṃ āgamānusārena sammāpaṭipatti-
bhāvanāvidhiṃ anussaranto dhuranikkhepaṃ akatvā yathāpaṭipajjanto. Kiñcāpi pacchimo
@Footnote: 1 Sī. pilotikakhaṇḍe             2 Sī. lābhasakkāresu
Kāloti yadipāyaṃ atītasatthuko carimo kālo, tathāpi yathādhammameva paṭipajjanto
vipassanaṃ ussukkāpento phuseyya amataṃ padaṃ nibbānaṃ adhigaccheyya.
    Idaṃ vatvāti yathādassitaṃ saṅkilesavodānesu imaṃ paṭipattividhiṃ kathetvā. Ayañca
osānagāthā saṅgītikārehi therassa parinibbānaṃ pakāsetuṃ vuttāti veditabbā.
                   Pārāpariyattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                    vīsatinipātassa atthavaṇṇanā niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 33 page 384-394. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=8850              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=8850              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=394              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7899              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=8007              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=8007              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]