ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page384.

394. 10. Pārāpariyattheragāthāvaṇṇanā samaṇassa ahu cintātiādikā āyasmato pārāpariyattherassa gāthā. Imassa vatthu heṭṭhā āgatameva, tā ca gāthā satthari dharante attano puthujjanakāle manacchaṭṭhānaṃ indriyānaṃ niggaṇhanacintāya pakāsanavasena bhāsitā. Imā pana aparabhāge satthari parinibbute attano ca parinibbāne upaṭṭhite tadā āyatiñca bhikkhūnaṃ uddhammapaṭipattiyā pakāsanavasena bhāsitā. Tattha:- [920] "samaṇassa ahu cintā pupphitamhi mahāvane ekaggassa nisinnassa pavivittassa jhāyino"ti ayaṃ gāthā saṅgītikārehi ṭhapitā. Tassattho heṭṭhā vuttanayova. Ayaṃ pana sambandho:- satthari aggasāvakesu ekaccesu mahātheresu ca parinibbutesu atītasatthuke pāvacane subbacesu sikkhākāmesu bhikkhūsu dullabhesu dubbacesu micchāpaṭipattibahulesu bhikkhūsu ca jātesu supupphite mahante sālavane nisinnassa pavivittassa ekaggassa jhāyanasīlassa samitapāpatāya samaṇassa pārāpariyattherassa paṭipattiṃ nissāya cintā vīmaṃsā ahosīti. Itarā:- [921] "aññathā lokanāthamhi tiṭṭhante purisuttame iriyaṃ āsi bhikkhūnaṃ aññathā dāni dissati. [922] Sītavātaparittāṇaṃ hirikopīnachādanaṃ mattaṭṭhiyaṃ abhuñjiṃsu santuṭṭhā itarītare. [923] Paṇītaṃ yadi vā lūkhaṃ appaṃ vā yadi vā bahuṃ yāpanatthaṃ abhuñjiṃsu agiddhā nādhimucchitā. [924] Jīvitānaṃ parikkhāre bhesajje atha paccaye na bāḷhaṃ ussukā āsuṃ yathā te āsavakkhaye.

--------------------------------------------------------------------------------------------- page385.

[925] Araññe rukkhamūlesu kandarāsu guhāsu ca vivekamanubrūhantā vihaṃsu tapparāyanā. [926] Nīcā niviṭṭhā subharā mudū athaddhamānasā abyāsekā amukharā atthacintāvasānugā. [927] Tato pāsādikaṃ āsi gataṃ bhuttaṃ nisevitaṃ siniddhā teladhārāva ahosi iriyāpatho. [928] Sabbāsavaparikkhīṇā mahājhāyī mahāhitā nibbutā dāni te therā parittā dāni tādisā. [929] Kusalānañca dhammānaṃ paññāya ca parikkhayā sabbākāravarūpetaṃ lujjate jinasāsanaṃ. [930] Pāpakānañca dhammānaṃ kilesānañca yo utu upaṭṭhitā vivekāya ye ca saddhammasesakā. [931] Te kilesā pavaḍḍhantā āvisanti bahuṃ janaṃ kīḷanti maññe bālehi ummattehiva rakkhasā. [932] Kilesehābhibhūtā te tena tena vidhāvitā narā kilesavatthūsu sasaṅgāmeva ghosite. [933] Pariccajitvā saddhammaṃ aññamaññehi bhaṇḍare diṭṭhigatāni anventā idaṃ seyyoti maññare. [934] Dhanañca puttaṃ bhariyañca chaḍḍayitvāna niggatā kaṭacchubhikkhahetūpi akicchāni nisevare. [935] Udarāvadehakaṃ bhutvā sayantuttānaseyyakā kathā vaḍḍhenti paṭibuddhā yā kathā satthugarahitā. [936] Sabbakārukasippāni cittiṃ katvāna sikkhare avūpasantā ajjhattaṃ sāmaññatthoti acchati.

--------------------------------------------------------------------------------------------- page386.

[937] Mattikaṃ telacuṇṇañca udakāsanabhojanaṃ gihīnaṃ upanāmenti ākaṅkhantā bahuttaraṃ. [938] Dantapoṇaṃ kapiṭṭhañca pupphaṃ khādaniyāni ca piṇḍapāte ca sampanne ambe āmalakāni ca. [939] Bhesajjesu yathā vejjā kiccākicce yathā gihī gaṇikāva vibhūsāyaṃ issare khattiyā yathā. [940] Nekatikā vañcanikā kūṭasakkhī apāṭukā bahūhi parikappehi āmisaṃ paribhuñjare. [941] Lesakappe pariyāye parikappenudhāvitā jīvikatthā upāyena saṅkaḍḍhanti bahuṃ dhanaṃ. [942] Upaṭṭhāpenti parisaṃ kammato no ca dhammato dhammaṃ paresaṃ desenti lābhato no ca atthato. [943] Saṃghalābhassa bhaṇḍanti saṃghato paribāhirā paralābhopajīvantā ahirīkā na lajjare. [944] Nānuyuttā tathā eke muṇḍā saṅghāṭipārutā sambhāvanaṃyevicchanti lābhasakkāramucchitā. [945] Evaṃ nānappayātamhi na dāni sukaraṃ tathā aphusitaṃ vā phusituṃ phusitaṃ vānurakkhituṃ. [946] Yathā kaṇṭakaṭṭhānamhi careyya anupāhano satiṃ upaṭṭhapetvāna evaṃ gāme munī care. [947] Saritvā pubbake yogī tesaṃ vattamanussaraṃ kiñcāpi pacchimo kālo phuseyya amataṃ padaṃ. [948] Idaṃ vatvā sālavane samaṇo bhāvitindriyo brāhmaṇo parinibbāyī isi khīṇapunabbhavo"ti imā gāthā thereneva bhāsitā.

--------------------------------------------------------------------------------------------- page387.

Tattha iriyaṃ āsi bhikkhūnanti purisuttame lokanāthamhi sammāsambuddhe tiṭṭhante dharante etarahi paṭipattibhāvato aññathā aññena pakārena bhikkhūnaṃ iriyaṃ caritaṃ ahosi yathānusiṭṭhaṃ paṭipattibhāvato. Aññathā dāni dissatīti idāni pana tato aññathā bhikkhūnaṃ iriyaṃ dissati ayāthāvapaṭipattibhāvatoti adhippāyo. 1- Idāni satthari dharante yenākārena bhikkhūnaṃ paṭipatti ahosi, taṃ tāva dassetuṃ "sītavātaparittāṇan"tiādi vuttaṃ. Tattha mattaṭṭhiyanti taṃ mattaṃ payojanaṃ. Yāvadeva sītavātaparittāṇaṃ, yāvadeva hirikopinapaṭicchādanaṃ katvā cīvaraṃ paribhuñjiṃsu. Kathaṃ? santuṭṭhā itarītare yasmiṃ tasmiṃ hīne paṇīte vā yathāladdhe paccaye Santosaṃ āpannā. Paṇītanti uḷāraṃ sappiādinā saṃsaṭṭhaṃ, tadabhāvena lūkhaṃ. Appanti catupañcālopamattampi. Bahuṃ yāpanatthaṃ abhuñjiṃsūti paṇītaṃ bahuṃ bhuñjantāpi yāpanamattameva āhāraṃ bhuñjiṃsu. Tato eva agiddhā gedhaṃ anāpannā. Nādhimucchitā na ajjhositā akkhabbhañjanaṃ viya sākaṭikā 2- vaṇalepanaṃ viya vaṇino abhuñjiṃsu. Jīvitānaṃ parikkhāre, bhesajje atha paccayeti jīvitānaṃ pavattiyā parikkhārabhūte bhesajjasaṅkhāte paccaye gilānapaccaye. Yathā teti yathā te purimakā bhikkhū āsavakkhaye ussukā yuttā āsuṃ, tathā te rogābhibhūtāpi gilānapaccaye bāḷhaṃ ativiya ussukā nāhesunti attho. Tapparāyanāti vivekaparāyanā vivekapoṇā. Evaṃ catūhi gāthāhi catupaccayasantosaṃ 3- bhāvanābhiratiñca dassentena tesaṃ ariyavaṃsapaṭipadā dassitā. Nīcāti "mayaṃ paṃsukūlikā piṇḍapātikā"ti attukkaṃsanaparavambhanāni akatvā nīcavuttino, nivātavuttinoti attho. Niviṭṭhāti sāsane niviṭṭhasaddhā. Subharāti @Footnote: 1 Sī. ayaṃ tāva paṭipattibhāvato viseso 2 Sī. sākaṭikānaṃ 3 Sī. paccayasantosaṃ

--------------------------------------------------------------------------------------------- page388.

Appicchatādibhāvena suposā. 1- Mudūti vattapaṭipattiyaṃ sakale ca brahmacariye mudū, suparikammakatasuvaṇṇaṃ viya viniyogakkhamā. Mudūti vā abhākuṭikā uttānamukhā pupphitamukhena paṭisanthāravuttino, sutitthaṃ viya 2- sukhāvahāti vuttaṃ hoti. Athaddhamānasāti akathinacittā, tena subbacabhāvamāha. Abyāsekāti sativippavāsābhāvato kilesabyāsekarahitā, antarantarā taṇhādiṭṭhimānādīhi avokiṇṇāti attho. Amukharāti na mukharā, na mukhena kharā vacīpāgabbhiyarahitāti vā attho. Atthacintāvasānugāti hitacintāvasānugā hitacintāvasikā attano paresañca hitacintameva 3- anuparivattanakā. Tatoti tasmā nīcavuttādihetu. Pāsādikanti pasādajanikaṃ 4- paṭipattiṃ passantānaṃ suṇantānañca pasādāvahaṃ. Gatanti abhikkantapaṭikkantaparivattanādigamanaṃ. Gatanti vā kāyavācāpavatti. Bhuttanti catupaccayaparibhogo. Nisevitanti gocaranisevanaṃ. Siniddhā teladhārāvāti yathā anivattitā kusalajanābhisiñcitā savantī teladhārā avicchinnā siniddhā maṭṭhā dassanīyā pāsādikā hoti, evaṃ tesaṃ ākappasampannānaṃ iriyāpatho acchiddo saṇho maṭṭho dassanīyo pāsādiko ahosi. Mahājhāyīti mahantehi jhānehi jhāyanasīlā, mahantaṃ vā nibbānaṃ jhāyantīti mahājhāyī. Tato eva mahāhitā, mahantehi hitehi samannāgatāti attho. Te therāti te yathāvuttappakārā paṭipattiparāyanā therā idāni parinibbutāti attho. Parittā dāni tādisāti idāni pacchime kāle tādisā tathārūpā therā parittā appakā katipayā evāti 5- vuttaṃ hoti. Kusalānañca dhammānanti vivaṭṭassa upanissayabhūtānaṃ vimokkhasambhārānaṃ anavajja- dhammānaṃ. Paññāya cāti tathārūpāya paññāya ca. Parikkhayāti abhāvato anuppattito. Kāmañcettha paññāpi siyā anavajjadhammā 6-, bahukārabhāvadassanatthaṃ panassā visuṃ @Footnote: 1 Sī. supposā 2 Sī. suhitaṃ viya, cha.Ma. subhitthaṃ 3 Sī. cintanameva @4 Sī.,Ma. pasādajanakaṃ 5 Sī. appakā evāti 6 Sī. anuvajjadhammesu

--------------------------------------------------------------------------------------------- page389.

Gahaṇaṃ yathā puññañāṇasambhārāti. Sabbākāravarūpetanti ādikalyāṇatādīhi sabbehi ākāravarehi pakāravisesehi upetaṃ yuttaṃ jinassa bhagavato sāsanaṃ lujjati vinassatīti 1- attho. Pāpakānañca dhammānaṃ, kilesānañca yo utūti kāyaduccaritādīnaṃ pāpadhammānaṃ lobhādīnañca kilesānaṃ yo utu yo kālo, so ayaṃ vattatīti vacanaseso. Upaṭṭhitā vivekāya, ye ca saddhammasesakāti ye pana evarūpe kāle kāyacittaupadhivivekatthāya upaṭṭhitā āraddhaviriyā, te ca sesapaṭipattisaddhammakā honti. Ayaṃ hettha adhippāyo:- suvisuddhasīlācārāpi samānā idāni ekacce bhikkhū iriyāpathasaṇṭhāpanaṃ, samathavipassanābhāvanāvidhānaṃ, mahāpalibodhūpacchedo, khuddakapalibodhūpacchedoti evamādipubbakiccaṃ sampādetvā bhāvanamanuyuñjanti. Te sesapaṭipattisaddhammakā, 2- paṭipattiṃ matthakaṃ pāpetuṃ na sakkontīti te kilesā pavaḍḍhantāti ye bhagavato orasaputtehi ca tadā parikkhayaṃ pariyādānaṃ gamitā kilesā, te etarahi laddhokāsā bhikkhūsu vuḍḍhiṃ viruḷhiṃ vepullaṃ āpajjantā. Āvisanti bahuṃ jananti kalyāṇamittarahitaṃ ayonisomanasikārabahulaṃ andha- bālajanaṃ abhibhavitvā avasaṃ karontā āvisanti santānaṃ anupavisanti. Evaṃbhūtā ca te kīḷanti maññe bālehi, ummattehiva rakkhasā yathā nāma keḷisīlā rakkhasābhisakkarahite ummatte āvisitvā te anabyasanaṃ āpādentā tehi kīḷanti, evaṃ te kilesā sammāsambuddhabhisakkarahite andhabāle bhikkhū āvisitvā tesaṃ diṭṭha- dhammikādibhedaṃ anatthaṃ uppādentā tehi saddhiṃ kīḷanti maññe, kīḷantā viya hontīti attho. Tena tenāti tena tena ārammaṇabhāgena. Vidhāvitāti virūpaṃ dhāvitā asāruppa- vasena paṭipajjantā. Kilesavatthūsūti paṭhamaṃ uppannaṃ kilesā pacchā uppajjanakānaṃ @Footnote: 1 Ma. lujjati bhijjati vinassatīti 2 Sī. bhāvanamanuyuñjantā sesapaṭipattikā @saddhammakatā

--------------------------------------------------------------------------------------------- page390.

Kāraṇabhāvato kilesāva kilesavatthūni, tesu kilesavatthūsu samūhitesu. Sasaṅgāmeva ghositeti hiraññasuvaṇṇamaṇimuttādikaṃ dhanaṃ vippakiritvā "yaṃ yaṃ hiraññasuvaṇṇādi yassa yassa hatthagataṃ, taṃ taṃ tassa tasseva hotū"ti evaṃ kāmaghosanā sasaṅgāmaghosanā nāma. Tatthāyamattho:- kilesavatthūsu "yo yo kileso yaṃ yaṃ sattaṃ gaṇhāti abhibhavati, so so tassa tassa hotū"ti kilesasenāpatinā mārena sasaṅgāme ghosite viya. Tehi tehi kilesehi abhibhūtā te bālaputhujjanā tena tena ārammaṇabhāgena vidhāvitā vositāti te evaṃ vidhāvitā kiṃ karontīti āha "pariccajitvā saddhammaṃ, aññamaññehi bhaṇḍare"ti. Tassattho:- paṭipattisaddhammaṃ chaḍḍetvā āmisakiñjakkhahetu añña- maññehi bhaṇḍare kalahaṃ karontīti. Diṭṭhigatānīti "viññāṇamattameva atthi, nattheva rūpadhammā"ti "yathā puggalo nāma paramatthato natthi, evaṃ sabhāvadhammāpi paramatthato natthi, vohāramattamevā"ti ca evamādīni diṭṭhigatāni micchāgāhe anventā anugacchantā idaṃ seyyo idameva seṭṭhaṃ, aññaṃ micchāti maññanti. Niggatāti gehato nikkhantā. Kaṭacchubhikkhahetūpīti kaṭacchumattabhikkhānimittampi. Taṃ dadantassa gahaṭṭhassa ananulomikasaṃsaggavasena akiccāni pabbajitena akattabbāni kammāni nisevare karonti. Udarāvadehakaṃ bhutvāti "ūnūdaro mitāhāro"ti 1- vuttavacanaṃ acintetvā udarapūraṃ bhuñjitvā. Sayantuttānaseyyakāti "dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno"ti 2- vuttavidhānaṃ ananussaritvā uttānaseyyakā sayanti. Yā kathā satthugarahitāti rājakathāditiracchānakathaṃ sandhāya vadati. @Footnote: 1 khu.thera. 26/982/395 sārīputtattheragāthā @2 aṅ.aṭṭhaka. 23/99(9)/170 nandasutta, abhi.vibhaṅga. 35/519/300 jhānavibhaṅga

--------------------------------------------------------------------------------------------- page391.

Sabbakārukasippānīti sabbehi vessādīhi kārukehi kattabbāni bhattatāla- vaṇṭakaraṇādīni hatthasippāni. Cittiṃ katvānāti sakkaccaṃ sādaraṃ katvā. Avūpasantā ajjhattanti kilesavūpasamābhāvato gadduhanamattampi 1- samādhānābhāvato ca ajjhattaṃ avūpasantā, avūpasantacittāti attho. Sāmaññatthoti samaṇadhammo. Atiacchatīti tesaṃ ājīvakiccapasutatāya ekadesampi aphusanato visuṃyeva nisīdati, anallīyatīti vuttaṃ hoti. Mattikanti pākatikaṃ vā pañcavaṇṇaṃ vā gihīnaṃ viniyogakkhamaṃ mattikaṃ. Telacuṇṇañcāti pākatikaṃ abhisaṅkhataṃ vā telañca cuṇṇañca. 2- Udakāsanabhojananti udakañca āsanañca bhojanañca. Ākaṅkhantā bahuttaranti bahuṃ piṇḍapātādiuttaruttaraṃ ākaṅkhantā "amhehi mattikādīsu dinnesu manussā daḷhabhattikā hutvā bahuṃ uttaruttaraṃ catupaccayajātaṃ dassantī"ti adhippāyena gihīnaṃ upanāmentīti attho. Dante punanti sodhenti etenāti dantapoṇaṃ, dantakaṭṭhaṃ. Kapiṭṭhanti kapiṭṭhaphalaṃ. Pupphanti sumanacampakādipupphaṃ. Khādanīyānīti aṭṭhārasavidhepi khajjakavisese. Piṇḍapāte ca sampanneti byañjanādisampayutte 3- odanavisese. Ambe āmalakāni cāti casaddena mātuluṅgatālanāḷikerādiphalāni avuttāni saṅgaṇhāti. Sabbattha gihīnaṃ upanāmenti ākaṅkhantā bahuttaranti yojanā. Bhesajjesu yathā vejjāti gihīnaṃ bhesajjappayogesu yathā vejjā, tathā bhikkhū paṭipajjantīti adhippāyo. Kiccākicce yathā gihīti gahaṭṭhānaṃ khuddake ceva mahante ca kicce kattabbe gihī viya. Gaṇikāva vibhūsāyanti attano sarīrassa vibhūsane rūpūpajīviniyo viya. Issare khattiyā yathāti issare issariyapavattane yathā khattiyā, evaṃ kulapatī hutvā vattantīti attho. Nekatikāti nikatiyaṃ niyuttā, amaṇiṃyeva maṇiṃ, asuvaṇṇaṃyeva suvaṇṇaṃ katvā @Footnote: 1 Ma. gandhūhanamattampi 2 Sī. nahānīyacuṇṇañca 3 cha.Ma. vaṇṇādisampayutte

--------------------------------------------------------------------------------------------- page392.

Paṭirūpasāciyoganiratā. Vañcanikāti kūṭamānādīhi vippalambakā. Kūṭasakkhīti ayāthāvasakkhino. Apāṭukāti vāmakā, asaṃyatavuttīti attho. Bahūhi parikappehīti yathāvuttehi aññehi ca bahūhi micchājīvappakārehi. Lesakappeti kappiyalese kappiyapaṭirūpe. Pariyāyeti paccayesu pariyāyassa yoge. Parikappeti vaḍḍhiādivikappane, sabbattha visaye bhummaṃ. Anudhāvitāti mahicchatādīhi pāpadhammehi anudhāvitā vositā. 1- Jīvikatthā jīvikappayojanā ājīvahetukā. Upāyenāti parikathādinā upāyena paccayuppādananayena. Saṅkaḍḍhantīti saṃharanti. Upaṭṭhāpenti parisanti parisāya attānaṃ upaṭṭhapenti, yathā parisā attānaṃ upaṭṭhapenti, evaṃ parisaṃ saṅgaṇhantīti attho. Kammatoti kammahetu. Te hi attano kattabbaveyyāvaccanimittaṃ upaṭṭhapenti. No ca dhammatoti dhammanimittaṃ no ca upaṭṭhapenti. Yo satthārā ullumpanasabhāvasaṇṭhitāya parisāya saṅgaho 2- anuññāto, tena na saṅgaṇhantīti attho. Lābhatoti lābhahetu, "ayyo bahussuto, bhāṇako, dhammakathikoti evaṃ sambhāvento mahājano mayhaṃ lābhasakkāre upanayissatī"ti icchācāre ṭhatvā lābhanimittaṃ paresaṃ dhammaṃ desenti. No ca atthatoti yo so vimuttāyatanasīse ṭhatvā saddhammaṃ kathentena pattabbo attho, na taṃdiṭṭhadhammikādi- bhedahitanimittaṃ dhammaṃ desentīti 3- attho. Saṃghalābhassa bhaṇḍantīti saṃghalābhahetu bhaṇḍanti 4- "mayhaṃ pāpuṇāti, na tuyhan"ti- ādinā kalahaṃ karonti. Saṃghato paribāhirāti ariyasaṃghato bahibhūtā ariyasaṃghe tadabhāvato. Paralābhopajīvantāti sāsane lābhassa andhabālaputhujjanehi pare sīlādiguṇasampanne sekkhe uddissa uppannattā taṃ paralābhaṃ parato vā dāyakato laddhabbalābhaṃ upajīvantā bhaṇḍanakārakā bhikkhū pāpajigucchāya abhāvato ahirikā samānā ca "mayaṃ paralābhaṃ bhuñjāma, parapaṭibaddhajīvikā"tipi na lajjare na hiriyanti. @Footnote: 1 Ma. anu anu dhāvitā javāpitā 2 Sī. parisalaṅgaho @3 Sī. attho na tena atthena diṭṭhadhammikādibhedahitanimittaṃ dhammaṃ na desenti @4 Sī.,Ma. bhaṇḍenti

--------------------------------------------------------------------------------------------- page393.

Nānuyuttāti samaṇakaraṇehi dhammehi ananuyuttā. Tathāti yathā pubbe vuttā bandhanakārakādayo, tathā. Eketi ekacce. Muṇḍā saṅghāṭipārutāti kevalaṃ muṇḍitakesatāya muṇḍā pilotikakhaṇḍehi 1- saṅghaṭitaṭṭhena "saṅghāṭī"ti laddhanāmena cīvarena pārutasarīRā. Sambhāvanaṃyevicchanti, lābhasakkāramucchitāti lābhasakkārāsāya 2- mucchitā ajjhositā hutvā "pesalo dhutavādo bahussuto"ti vā madhuravacanamanuyuttā "ariyo"ti ca kevalaṃ sambhāvanaṃ bahumānaṃyeva icchanti esanti, na tannimitte guṇeti attho. Evanti "kusalānañca dhammānaṃ paññāya ca parikkhayā"ti vuttanayena. Nānappayātamhīti nānappakāre bhedanadhamme payāte samakate nānappakārena vā saṅkilesadhamme payātuṃ pavattituṃ āraddhe. Na dāni sukaraṃ tathāti idāni imasmiṃ dullabhakalyāṇamitte dullabhasappāyasaddhammassavane ca kāle yathā satthari dharante aphusitaṃ aphuṭṭhaṃ anadhigataṃ jhānavipassanaṃ phusitaṃ adhigantuṃ, phusitaṃ vā hānabhāgiyaṃ ṭhitibhāgiyameva vā ahutvā yathā visesabhāgiyaṃ hoti, tathā anurakkhituṃ pāletuṃ sukaraṃ, tathā na sukaraṃ, tathā sampādetuṃ na sakkāti attho. Idāni attano parinībbānakālassa āsannattā saṅkhittena ovādena sabrahmacāriṃ ovadanto "yathā kaṇṭakaṭṭhānamhī"tiādimāha. Tassattho:- yathā puriso kenacideva payojanena kaṇṭakanicite padese anupāhano vicaranto "mā maṃ kaṇṭako vijjhī"ti satiṃ upaṭṭhapetvāva vicarati, evaṃ kilesakaṇṭakanicite gocaragāme payojanena caranto muni satiṃ upaṭṭhapetvāna satisampajaññayutto appamattova careyya kammaṭṭhānaṃ avijahantoti vuttaṃ hoti. Saritvā pubbake yogī, tesaṃ vattamanussaranti purimake yoge bhāvanāya yuttatāya yogī āraddhavipassake saritvā tesaṃ vattaṃ āgamānusārena sammāpaṭipatti- bhāvanāvidhiṃ anussaranto dhuranikkhepaṃ akatvā yathāpaṭipajjanto. Kiñcāpi pacchimo @Footnote: 1 Sī. pilotikakhaṇḍe 2 Sī. lābhasakkāresu

--------------------------------------------------------------------------------------------- page394.

Kāloti yadipāyaṃ atītasatthuko carimo kālo, tathāpi yathādhammameva paṭipajjanto vipassanaṃ ussukkāpento phuseyya amataṃ padaṃ nibbānaṃ adhigaccheyya. Idaṃ vatvāti yathādassitaṃ saṅkilesavodānesu imaṃ paṭipattividhiṃ kathetvā. Ayañca osānagāthā saṅgītikārehi therassa parinibbānaṃ pakāsetuṃ vuttāti veditabbā. Pārāpariyattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya vīsatinipātassa atthavaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 33 page 384-394. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=8850&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=8850&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=394              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7899              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=8007              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=8007              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]