ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   396. 2. Sāriputtattheragāthāvaṇṇanā
     yathācārī yathāsatotiādikā āyasmato sāriputtattherassa gāthā. Tassa
āyasmato mahāmoggallānattherassa ca vatthu evaṃ veditabbaṃ:-
     atīte ito satasahassakappādhike asaṅkheyyamatthake āyasmā sārīputto
brāhmaṇamahāsālakule nibbatti, nāmena saradamāṇavo nāma ahosi. Mahā-
moggallāno gahapatimahāsālakule nibbatti, nāmena sirivaḍḍhakuṭumbiko nāma ahosi.
Te ubhopi sahapaṃsukīḷakasahāyā 1- ahesuṃ. Tesu saradamāṇavo pitu accayena kulasantakaṃ
dhanaṃ paṭipajjitvā ekadivasaṃ rahogato cintesi "imesaṃ sattānaṃ maraṇaṃ nāma ekantikaṃ,
tasmā mayā ekaṃ pabbajjaṃ upagantvā mokkhamaggo gavesitabbo"ti sahāyaṃ
upasaṅkamitvā "samma ahaṃ pabbajitukāmo, kiṃ tvaṃ pabbajituṃ sakkhissasī"ti vatvā
tena "na sakkhissāmī"ti vutte "hotu ahameva pabbajissāmī"ti ratanakoṭṭhāgārāni
vivarāpetvā kapaṇaddhikādīnaṃ mahādānaṃ datvā pabbatapādaṃ gantvā isipabbajjaṃ
pabbaji. Tassa pabbajjaṃ anupabbajitā catusattatisahassamattā brāhmaṇaputtā ahesuṃ.
So pañca abhiññāyo aṭṭha ca samāpattiyo nibbattetvā tesampi jaṭilānaṃ
kasiṇaparikammaṃ ācikkhi. Tepi sabbe pañcābhiññā aṭṭha samāpattiyo nibbattesuṃ.
     Tena samayena anomadassī nāma sammāsambuddho loke uppajjitvā pavattita-
varadhammacakko satte saṃsāramahoghato tāretvā 2- ekadivasaṃ "saradatāpasassa ca
antevāsikānañca saṅgahaṃ karissāmī"ti eko adutiyo pattacīvaramādāya ākāsena
gantvā "buddhabhāvaṃ me jānātū"ti tāpasassa passantasseva ākāsato otaritvā paṭhaviyaṃ
patiṭṭhāsi. Saradatāpaso satthu sarīre mahāpurisalakkhaṇāni upadhāretvā "sabbaññu-
buddhoyevāyan"ti niṭṭhaṃ gantvā paccuggamanaṃ katvā āsanaṃ paññāpetvā adāsi.
Nisīdi bhagavā paññatte āsane. Saradatāpaso satthu santike ekamantaṃ nisīdi.
@Footnote: 1 Ma. sahapaṃsukīḷikasahāyā     2 Ma. tārento
     Tasmiṃ samaye tassa antevāsikā catusattatisahassamattā jaṭilā paṇītapaṇītāni
ojavantāni phalāphalāni gahetvā āgatā satthāraṃ disvā sañjātappasādā attano
ācariyassa ca satthu ca nisinnākāraṃ oloketvā "ācariya mayaṃ pubbe `tumhehi
mahantataro koci natthī'ti vicarāma, 1- ayaṃ pana puriso tumhehi mahantataro maññe"ti
āhaṃsu. Kiṃ vadetha tātā sāsapena saddhiṃ aṭṭhasaṭṭhiyojanasatasahassubbedhaṃ sineruṃ
samaṃ kātuṃ icchatha, sabbaññubuddhena maṃ tulyaṃ mā karitthāti. Atha te tāpasā
ācariyassa vacanaṃ sutvā "yāva mahā vatāyaṃ purisuttamo"ti sabbeva pādesu nipatitvā
satthāraṃ vandiṃsu.
     Atha te ācariyo āha "tātā satthu anucchaviko no deyyadhammo natthi,
satthā ca bhikkhācāravelāya idhāgato, handa mayaṃ deyyadhammaṃ yathābalaṃ dassāma.
Tumhehi yaṃ yaṃ paṇītaṃ 2- phalāphalaṃ ābhataṃ, taṃ taṃ āharathā"ti 3- āharāpetvā hatthe
dhovitvā sayaṃ tathāgatassa patte patiṭṭhāpesi. Satthārā ca phalāphale paṭiggaṇhitamatte
devatā dibbojaṃ pakkhipiṃsu. Tāpaso udakampi sayameva parissāvetvā adāsi. Tato
bhojanakiccaṃ niṭṭhāpetvā satthari nisinne sabbe antevāsike pakkositvā satthu
santike sāraṇīyaṃ kathaṃ kathento nisīdi. Satthā "dve aggasāvakā bhikkhusaṃghena
saddhiṃ āgacchantū"ti cintesi. Te satthu cittaṃ ñatvā tāvadeva satasahassakhīṇāsava-
parivārā aggasāvakā āgantvā satthāraṃ vanditvā ekamantaṃ aṭṭhaṃsu.
     Tato saradatāpaso antevāsike āmantesi "tātā satthu bhikkhusaṃghassa ca
pupphāsanena pūjā kātabbā, tasmā pupphāni āharathā"ti. Te tāvadeva iddhiyā
vaṇṇagandhasampannāni pupphāni āharitvā buddhassa yojanappamāṇaṃ pupphāsanaṃ
paññāpesuṃ, ubhinnaṃ aggasāvakānaṃ tigāvutaṃ, sesabhikkhūnaṃ aḍḍhayojanikādibhedaṃ, saṃgha-
navakassa usabhamattaṃ paññāpesuṃ. Evaṃ tesaṃ paññattesu āsanesu saradatāpaso
@Footnote: 1 Sī. vicarimhā         2 Sī. yaṃ paṇītaṃ        3 Sī. taṃ āharathāti
Tathāgatassa purato añjaliṃ paggayha ṭhito 1- "bhante mayhaṃ anuggahatthāya imaṃ pupphāsanaṃ
abhiruhathā"ti āha. Nisīdi bhagavā pupphāsane. Satthari nisinne dve aggasāvakā
sesabhikkhū ca attano attano pattāsane nisīdiṃsu. Satthā "tesaṃ mahapphalaṃ hotū"ti
nirodhaṃ samāpajji. Satthu samāpannabhāvaṃ ñatvā dve aggasāvakāpi sesabhikkhūpi
nirodhaṃ samāpajjiṃsu. Tāpaso sattāhaṃ nirantaraṃ pupphacchattaṃ dhārento aṭṭhāsi.
Itare pana vanamūlaphalāphalaṃ paribhuñjitvā sesakāle añjaliṃ paggaha aṭṭhaṃsu.
     Satthā sattāhassa accayena nirodhato vuṭṭhāya aggasāvakaṃ nisabhattheraṃ āmantesi
"tāpasānaṃ pupphāsanānumodanaṃ karohī"ti. Thero sāvakapāramīñāṇe ṭhatvā tesaṃ
pupphāsanānumodanaṃ akāsi. Tassa desanāvasāne satthā dutiyaṃ aggasāvakaṃ anomattheraṃ
āmantesi "tvampi 2- imesaṃ dhammaṃ desehī"ti. Sopi tepiṭakaṃ buddhavacanaṃ
sammasitvā tesaṃ dhammaṃ kathesi. Dvinnampi desanāya ekassapi dhammābhisamayo nāhosi.
Atha satthā buddhavisaye ṭhatvā dhammadesanaṃ ārabhi. Desanāvasāne ṭhapetvā saradatāpasaṃ
avasesā sabbepi catusattatisahassamattā jaṭilā arahattaṃ pāpuṇiṃsu. Satthā "etha
bhikkhavo"ti hatthaṃ pasāresi. Te tāvadeva antarahitatāpasavesā aṭṭhaparikkhāravaradharā
saṭṭhivassikattherā viya ahesuṃ.
     Saradatāpaso pana "aho vatāhampi ayaṃ nisabhatthero viya anāgate ekassa
buddhassa aggasāvako bhaveyyan"ti satthu desanākāle uppannaparivitakkatāya
aññavihito hutvā maggaphalāni paṭivijjhituṃ nāsakkhi. Atha tathāgataṃ vanditvā tathā
paṇidhānaṃ akāsi. Satthāpissa anantarāyena samijjhanabhāvaṃ disvā "ito tvaṃ kappa-
satasahassādhikaṃ ekaṃ asaṅkheyyaṃ atikkamitvā gotamassa nāma sammāsambuddhassa agga-
sāvako sāriputto nāma bhavissasī"ti byākaritvā dhammakathaṃ vatvā bhikkhusaṃghaparivuto
ākāsaṃ pakkhandi.
@Footnote: 1 Ma. ṭhatvā       2 Sī. tavampi bhikkhu
     Saradatāpasopi sahāyakassa sirivaḍḍhassa santikaṃ gantvā "samma mayā
anomadassissa bhagavato pādamūle anāgate uppajjanakassa gotamassa nāma sammā-
sambuddhassa aggasāvakaṭṭhānaṃ patthitaṃ, tvampi tassa dutiyasāvakaṭṭhānaṃ patthehī"ti.
     Sirivaḍḍho taṃ upadesaṃ sutvā 1- attano nivesanadvāre aṭṭhakarīsamattaṃ ṭhānaṃ
samatalaṃ kāretvā lājapañcamāni pupphāni vikiritvā nīluppalacchadanaṃ maṇḍapaṃ kāretvā
buddhāsanaṃ paññāpetvā bhikkhūnampi āsanāni paññāpetvā mahantaṃ sakkārasammānaṃ
sajjetvā saradatāpasena satthāraṃ nimantāpetvā sattāhaṃ mahādānaṃ pavattetvā
buddhappamukhaṃ bhikkhusaṃghaṃ mahārahehi vatthehi acchādetvā dutiyasāvakabhāvāya paṇidhānaṃ
akāsi. Satthāpissa anantarāyena samijjhanabhāvaṃ disvā vuttanayena byākaritvā
bhattānumodanaṃ katvā pakkāmi. Sirivaḍḍho haṭṭhapahaṭṭho yāvajīvaṃ kusalakammaṃ katvā
dutiyacittavāre kāmāvacaradevaloke nibbatti. Saradatāpaso cattāro brahmavihāre
bhāvetvā brahmaloke nibbatti.
     Tato paṭṭhāya nesaṃ ubhinnampi antarākammaṃ na kathitaṃ. Amhākaṃ pana bhagavato
uppattito puretarameva saradatāpaso rājagahassa avidūre upatissagāme rūpasāriyā
brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhi. Taṃdivasamevassa sahāyopi rājagahasseva avidūre
kolitagāme moggalliyā 2- brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhi. Tāni kira
dvepi kulāni yāva sattamā kulaparivaṭṭā ābaddhapaṭibaddhasahāyakāneva. Tesaṃ dvinnaṃ
ekadivasameva gabbhaparihāramadaṃsu. Dasamāsaccayena jātānampi tesaṃ chasaṭṭhī dhātiyo
upaṭṭhāpesuṃ, nāmaggahaṇadivase rūpasāribrāhmaṇiyā puttassa upatissagāme
jeṭṭhakulassa puttattā upatissoti nāmaṃ akaṃsu, itarassa kolitagāme jeṭṭhakulassa
puttattā kolitoti nāmaṃ akaṃsu. Te ubhopi mahatā parivārena vaḍḍhantā
vuḍḍhimanvāya 3- sabbasippānaṃ pāraṃ agamaṃsu.
@Footnote: 1 Ma. tassa upadese ṭhatvā      2 cha.Ma. moggaliyā       3 ka. vuddhimanvāya
     Athekadivasaṃ te rājagahe giraggasamajjaṃ passantā mahājanaṃ sannipatitaṃ disvā
ñāṇassa paripākagatattā yoniso ummujjantā "sabbepime oraṃ vassasatānaṃ maccumukhe
patissantī"ti 1- saṃvegaṃ paṭilabhitvā "amhehi mokkhadhammo pariyesitabbo, tañca
pariyesantehi ekaṃ pabbajjaṃ laddhuṃ vaṭṭatī"ti nicchayaṃ katvā pañcahi māṇavakasatehi
saddhiṃ sañjayassa paribbājakassa santike pabbajiṃsu. Tesaṃ pabbajitakālato paṭṭhāya
sañjayo lābhaggayasaggappatto ahosi. Te katipāheneva sabbaṃ sañjayassa samayaṃ
pariggaṇhitvā 2- tattha sāraṃ adisvā tato nikkhamitvā 3- tattha tattha te te paṇḍita-
sammate samaṇabrāhmaṇe pañhaṃ pucchanti, te tehi puṭṭhā neva sampāyanti, 4-
aññadatthu teyeva tesaṃ pañhaṃ vissajjenti. Evaṃ te mokkhaṃ pariyesantā katikaṃ
akaṃsu "amhesu yo paṭhamaṃ amataṃ adhigacchati, so itarassa ārocetū"ti.
     5- Tena ca samayena amhākaṃ satthari paṭhamābhisambodhiṃ patvā pavattitavaradhammacakke
anupubbena uruvelakassapādike sahassajaṭile dametvā rājagahe viharante ekadivasaṃ 5-
upatisso paribbājako paribbājakārāmaṃ gacchanto āyasmantaṃ assajittheraṃ rājagahe
piṇḍāya carantaṃ disvā "na mayā evarūpo ākappasampanno pabbajito diṭṭhapubbo,
santadhammena nāma ettha bhavitabban"ti sañjātappasādo pañhaṃ pucchituṃ āyasmantaṃ
udikkhanto piṭṭhito piṭṭhito anubandhi. Theropi laddhapiṇḍapāto paribhuñjituṃ
paṭirūpaṃ okāsaṃ gato, paribbājako attano paribbājakapīṭhaṃ paññāpetvā adāsi.
Bhattakiccapariyoāsane cassa attano kuṇḍikāya udakaṃ adāsi.
     Evaṃ so ācariyavattaṃ katvā katabhattakiccena therena saddhiṃ paṭisanthāraṃ katvā
"ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī"ti pucchi. Thero sammāsambuddhaṃ
apadisi. Puna tena "kiṃ vādī panāyasmato satthā"ti puṭṭho "imassa sāsanassa
@Footnote: 1 Ma. maccumukhaṃ pavisantīti      2 Sī. paṭimajjitvā, Ma. parimadditvā
@3 Ma. nibbijjitvā  4 Ma. na sampādenti   5-5 Sī. tena samayena amhākaṃ
@satthā paramābhisambodhiṃ patvā pavattavaradhammacakko anupubbena uruvelakassapādike
@sahassajaṭile dametvā rājagahaṃ patvā veḷuvane viharati. ekadivasaṃ
Gambhīrataṃ dassessāmī"ti attano navakabhāvaṃ pavedetvā saṅkhepavasena cassa sāsanadhammaṃ
kathento "ye dhammā hetuppabhavā"ti 1- gāthamāha. Paribbājako paṭhamapadadvayameva sutvā
sahassanayasampanne sotāpattiphale patiṭṭhāsi, itaraṃ padadvayaṃ sotāpannakāle niṭṭhāsi.
Gāthāpariyosāne pana sotāpanno hutvā upari visese appavattente "bhavissati
ettha kāraṇan"ti sallakkhetvā theraṃ āha "mā bhante upari dhammadesanaṃ vaḍḍhayittha,
ettakameva hotu, kahaṃ amhākaṃ satthā vasatī"ti. Veḷuvaneti. "bhante tumhe purato
gacchatha, ahaṃ mayhaṃ sahāyakassa katapaṭiññaṃ mocetvā taṃ gahetvā āgamissāmī"ti pañca-
patiṭṭhitena vanditvā tikkhattuṃ padakkhiṇaṃ katvā theraṃ uyyojetvā paribbājakārāmaṃ
agamāsi.
     Kolitaparibbājako taṃ dūratova āgacchantaṃ disvā "mukhavaṇṇo na aññadivasesu
viya, addhānena amataṃ adhigataṃ bhavissatī"ti tenevassa visesādhigamaṃ sambhāvetvā
amatādhigamaṃ pucchi. Sopissa "āmāvuso amataṃ adhigatan"ti paṭijānitvā tameva gāthaṃ
abhāsi. Gāthāpariyosāne kolito sotāpattiphale patiṭṭhahitvā āha "kahaṃ no
satthā"ti. Veḷuvaneti. Tenahi āvuso āyāma, satthāraṃ passissāmāti. Upatisso
sabbakālampi ācariyapūjakova, tasmā sañjayassa santikaṃ gantvā satthu guṇe
pakāsetvā tampi satthu santikaṃ netukāmo ahosi. So lābhāsāpakato antevāsika-
bhāvaṃ anicchanto "na sakkomi cāṭi hutvā udakasiñcanaṃ hotun"ti paṭikkhipi.
Te anekehi kāraṇehi taṃ saññāpetuṃ asakkontā attano ovāde vattamānehi
aḍḍhateyyasatehi antevāsikehi saddhiṃ veḷuvanaṃ agamaṃsu. Satthā te dūratova āgacchante
disvā "etaṃ me sāvakayugaṃ bhavissati maggaṃ bhaddayugan"ti vatvā tesaṃ parisāya
cariyavasena dhammaṃ desetvā arahatte patiṭṭhāpetvā ehibhikkhubhāvena upasampadaṃ
adāsi. Yathā tesaṃ, evaṃ aggasāvakānampi iddhimayapattacīvaraṃ āgatameva. Uparimaggattaya-
kiccaṃ pana na niṭṭhāti. Kasmā? sāvakapāramīñāṇassa mahantatāya.
@Footnote: 1 vinaYu.mahā. 4/60,61/52,53 sārīputtamoggallānapabbajjākathā,
@khu.apa. 32/286/36 sārīputtattherāpadāna
     Tesu āyasmā mahāmoggallāno pabbajitadivasato sattame divase magadharaṭṭhe
kallavālagāme samaṇadhammaṃ karonto thīnamiddhe okkante satthārā saṃvejito thīnamiddhaṃ
vinodetvā dhātukammaṭṭhānaṃ 1- suṇanto eva uparimaggattayaṃ adhigantvā sāvakapāramī
ñāṇassa matthakaṃ pāpuṇi. Āyasmā pana 2- sāriputto pabbajitadivasato aḍḍhamāsaṃ
atikkamitvā satthārā saddhiṃ rājagahe sūkarakhātaleṇe viharanto attano bhāgineyyassa
dīghanakhaparibbājakassa vedanāpariggahasuttante 3- desiyamāne desanānusārena ñāṇaṃ
pesetvā parassa vaḍḍhitaṃ bhattaṃ bhuñjanto viya sāvakapāramīñāṇassa matthakaṃ pāpuṇi.
Iti dvinnampi aggasāvakānaṃ satthusamīpe eva sāvakapāramīñāṇaṃ matthakaṃ pattaṃ.
Tena vuttaṃ apadāne 4-:-
            "himavantassa avidūre         lambako nāma pabbato
             assamo sukato mayhaṃ        paṇṇasālā sumāpitā.
             Uttānakūlā nadikā         supatitthā manoramā
             susuddhapulinākiṇṇā          avidūre mamassamaṃ.
             Asakkharā apabbhārā        sādu appaṭigandhikā
             sandantī 5- nadikā tattha     sobhayantā mamassamaṃ.
             Kumbhīlā makarā cettha       suṃsumārā 6- ca kacchapā
             caranti nadiyā tattha         sobhayantā mamassamaṃ.
             Pāṭhīnā pāvusā macchā      balajā muñjarohitā
             vagguḷā 7- papatāyanti 8-   sobhayanti mamassamaṃ.
             Ubho kūlesu nadiyā         pupphino phalino dumā
             ubhato abhilambantā         sobhayanti mamassamaṃ.
@Footnote: 1 aṅ.sattaka. 23/58/87-90 pacalāyamānasutta (syā)   2 cha.Ma. ayaṃ na dissati
@3 Ma.Ma. 13/201/179 dīghanakhasutta  4 khu.apa. 32/141/22   5 cha.Ma. sandatī
@6 cha.Ma. susumārā    7 cha.Ma. vaggaḷā   8 cha.Ma. papatāyantā
              Ambā sālā ca tilakā     pāṭalī sinduvārikā 1-
              dibbagandhā sampavanti       pupphitā mama assame.
              Cammakā saḷalā nīpā       nāgapunnāgaketakā
              dibbagandhā sampavanti       pupphitā mama assame
              atimuttā asokā ca       bhaginīmālā ca pupphitā
              aṅkolā bimbijālā ca     pupphitā mama assame.
              Ketakā kadalī 2- ceva     godhukā tiṇasūlikā
              dibbagandhaṃ sampavantā       sobhayanti mamassamaṃ.
              Kaṇikārā kaṇṇikā ca       asanā ajjunā bahū
              dibbagandhaṃ sampavantā       sobhayanti mamassamaṃ.
              Punnāgā giripunnāgā      koviḷārā ca pupphitā
              dibbagandhaṃ sampavantā       sobhayanti mamassamaṃ.
              Uddālakā ca kuṭajā       kadambā vakulā bahū
              dibbagandhaṃ sampavantā       sobhayanti mamassamaṃ.
              Āḷakā isimuggā ca       kadalimātuluṅgiyo
              gandhodakena saṃvaḍḍhā       phalāni dhārayanti te.
              Aññe pupphanti padumā      aññe jāyanti kesarī
              aññe opupphā padumā     pupphitā taḷāke tadā.
              Gabbhaṃ gaṇhanti padumā       niddhāvanti muḷāliyo
              siṅghāṭipattamākiṇṇā       sobhanti taḷāke tadā.
              Niyatā ambagaṇḍī ca 3-     uttarā 4- hi bandhujīvakā
              dibbagandhā sampavantā      pupphitā tāḷake tadā.
              Pāṭhīnā pāvusā macchā     balajā muñjarohitā
              saṅkulā 5- maggurā ceva   vasanti taḷāke tadā.
@Footnote: 1 cha.Ma. sinduvārakā   2 cha.Ma.kandali    3 cha.Ma. ambagandhī ca
@4 cha.Ma. uttalī       5 cha.Ma. saṅgulā
              Kumbhīlā suṃsumārā ca       tantigāhā ca rakkhasā
              ogāhā 1- ajagarā ca    vasanti taḷāke tadā.
              Pārevatā ravihaṃsā        cakkavākā nadīcarā
              kokilā sukasāḷikā        upajīvanti taṃ saraṃ.
              Kukkutthakā kuḷīrakā        vane pokkharasātakā
              dindibhā suvapotā ca       upajīvanti taṃ saraṃ.
              Haṃsā koñcā mayūrā ca     kokilā tambacūḷakā
              pampakā jīvaṃjīvā ca        upajīvanti taṃ saraṃ.
              Kosikā poṭṭhasīsā ca      kurarā senakā bahū
              mahākāḷā ca sakuṇā       upajīvanti taṃ saraṃ.
              Pasadā ca varāhā ca       varā bharaṇḍakā bahū 2-
              rohiccā suttapotā 3- ca  upajīvanti taṃ saraṃ.
              Sīhabyagghā ca dīpī ca       acchakokataracchakā
              tidhā pabhinnamātaṅgā       upajīvanti taṃ saraṃ.
              Kinnarā vānarā ceva      athopi vanakammikā
              cetā ca luddakā ceva     upajīvanti taṃ saraṃ.
              Tindukāni piyālāni        madhuke kāsamāriyo 4-
              dhuvaṃ phalāni dhārenti       avidūre mamassamaṃ.
              Kosumbā saḷalā nīpā 5-   sāduphalasamāyutā
              dhuvaṃ phalāni dhārenti       avidūre mamassamaṃ.
              Harītakā āmalakā         ambajambuvibhītakā 6-
              kolā bhallātakā billā    phalāni dhārayanti te.
@Footnote: 1 cha.Ma. oguhā     2 cha.Ma. camarā gaṇḍakā bahū    3 cha.Ma. sukapotā
@4 cha.Ma. kāsumāriyo  5 cha.Ma. kosambā saḷalā nimbā 6 pāli. ambā jambū vibhedakā
              Āluvā ca kaḷambā ca      biḷālītakkaḷāni ca
              jīvakā sambakā 1- ceva    bahukā mama assame.
              Assamassāvidūramhi         taḷākāsuṃ 2- sunimmitā
              acchodakā sītajalā        supatitthā  manoramā.
              Padumuppalasañchannā         puṇḍarīkasamāyutā
              mandālakehi sañchannā      dibbo gandho 3- pavāyati.
              Evaṃ sabbaṅgasampanne      pupphite phalite vane
              sukate assame ramme      viharāmi ahaṃ tadā.
              Sīlavā vattasampanno 4-    jhāyī jhānarato sadā
              pañcābhiññābalappatto      suruci nāma tāpaso.
              Catuvīsasahassāni           sissā mayhaṃ upaṭṭhahuṃ
              sabbe maṃ brāhmaṇā ete  jātimanto yasassino.
              Lakkhaṇe itihāse ca       sanigaṇḍusakeṭubhe
              padakā veyyākaraṇā       sadhamme pāramiṃ gatā.
              Uppātesu nimittesu       lakkhaṇesu ca kovidā
              paṭhabyā bhummantalikkhe 5-   mama sissā susikkhitā.
              Appicchā nipakā ete     appāhārā alolupā
              lābhālābhena santuṭṭhā     parivārenti maṃ sadā.
              Jhāyī jhānaratā dhīrā       santacittā samāhitā
              ākiñcaññaṃ patthayantā      parivārenti maṃ sadā.
              Abhiññāpāramippattā       pettike gocare ratā
              antalikkhacarā dhīrā        parivārenti maṃ sadā.
              Saṃvutā chasu dvāresu       aneñjā 6- rakkhitindriyā
              asaṃsaṭṭhā ca te dhīrā      mama sissā durāsadā.
@Footnote: 1 cha.Ma. sutakā   2 ka. taḷākāsi   3 cha.Ma. dibbagandho   4 cha.Ma. vata.... evamuparipi
@5 cha.Ma. bhūmantalikkhe   6 cha.Ma. ṭhānacaṅkamanena
              Pallaṅkena nisajjāya       ṭhānā caṅkamanena 1- ca
              vītināmenti te rattiṃ      mama sissā durāsadā.
              Rajanīye 2- na rajjanti     dosanīye 3- na dussare
              mohanīye na muyhanti       mama sissā durāsadā.
              Iddhiṃ vīmaṃsamānā te       vattanti niccakālikaṃ
              paṭhaviṃ te pakampenti       sārambhena durāsadā.
              Kīḷamānāva te sisisā      kīḷanti jhānakīḷitaṃ
              jambuto phalamānenti       mama sissā durāsadā.
              Aññe gacchanti goyānaṃ     aññe pubbavidehanaṃ 4-
              aññe ca uttarakuruṃ        mama sissā 5- durāsadā.
              Purato pesenti te khāriṃ   pacchato ca vajanti te
              catuvīsasahassehi           chāditaṃ hoti ambaraṃ.
              Aggipākaṃ anaggiṃ ca 6-     dantodukkhalikāpi ca
              ambanā koṭikā 7- keci   pavattaphalabhojanā.
              Udakorohakā keci        sāyaṃ pāto sucīratā
              toyābhisekacaraṇā 8-      mama sissā durāsadā.
              Parūḷhakacchanakhalomā        paṅkadantā rajassirā
              gandhitā sīlagandhena        mama sissā durāsadā.
              Pāto va sannipātetvā 9- jaṭilā uggatāpanā
              lābhālābhaṃ pakittetvā     gacchanti ambare tadā.
              Etesaṃ pakkamantānaṃ       mahāsaddo pavattati
              ajinacammasaddesa          moditā honti devatā.
@Footnote: 1 cha.Ma. ṭhānacaṅkamanena    2 cha.Ma. rajjanīye    3 cha.Ma. dussanīye
@4 cha.Ma. pubbavidehakaṃ      5 cha.Ma. esanā     6 cha.Ma. aggipākī anaggī ca
@7 cha.Ma. asmena koṭṭitā  8 cha.Ma. toyābhisecanakarā   9 cha.Ma. sannipatitvā
              Disodisaṃ pakkamanti         antalikkhacarā isī
              sakabalenupatthaddhā         te gacchanti yathicchakaṃ. 1-
              Paṭhavīkampakā ete        sabbeva nabhacārino
              uggatejā duppasahā       sāgarova akhobhiyā.
              Ṭhāsacaṅkamiyā 2- keci     keci nesajjikā isī
              pavattabhojanā keci        mama sissā durāsadā.
              Mettāvihārino ete     hitesī sabbapāṇinaṃ
              anattukkaṃsakā sabbe       na te vambhenti kassaci.
              Sīharājāvasambhītā         gajarājāva thāmavā
              durāsadā byagghāriva       āgacchanti mamantike.
              Vijjādharā devatā ca      nāgagandhabbarakkhasā
              kumbhaṇḍā dānavā garuḷā    upajīvanti taṃ saraṃ.
              Te jaṭākhāribharitā        ajinuttaravāsino 3-
              antalikkhacarā sabbe       upajīvanti taṃ saraṃ.
              Tadānucchavikā 4- ete    aññamaññaṃ sagāravā
              catubbīsasahassānaṃ          khittasaddo 5- na vijjati.
              Pāde pādaṃ nikkhipantā     appasaddā susaṃvutā
              upasaṅkamma sabbe te 6-   sirasā vandare mamaṃ.
              Tehi sissehi parivuto      santehi ca tapassibhi
              vasāmi assame tattha       jhāyī jhānarato ahaṃ.
              Isīnaṃ sīlagandhena          pupphagandhena cūbhayaṃ
              phalīnaṃ phalagandhena          gandhito hoti assamo.
              Rattindivaṃ na jānāmi       arati me na vijjati
              sake sisse ovadanto     bhiyyo hāsaṃ labhāmahaṃ.
@Footnote: 1 cha.Ma. yadicchakaṃ 2 cha.Ma. ṭhānacaṅkamino 3 cha.Ma....vāsanā 4 cha.Ma. sadā...
@5 cha.Ma. khipita... 6 cha.Ma. sabbeva
              Pupphānaṃ pupphamānānaṃ       phalānañca vipaccataṃ
              dibbagandhā pavāyanti       sobhayantā mamassamaṃ.
              Samādhimhā vuṭṭhahitvā      ātāpī nipako ahaṃ
              khāribhāraṃ gahetvāna       vanaṃ ajjhogahiṃ ahaṃ.
              Uppāte supine cāpi      lakkhaṇesu susikkhito
              pavattamānaṃ mantapadaṃ        dhārayāmi ahaṃ tadā.
              Anomadassī bhagavā         lokajeṭṭho narāsabho
              vivekakāmo sambuddho      himavantamupāgami.
              Ajjhogāhetvā himavantaṃ    aggo kāruṇiko muni
              pallaṅkaṃ ābhujitvāna       nisīdi purisuttamo.
              Tamaddasāhaṃ sambuddhaṃ        sappabhāsaṃ manoramaṃ
              indīvaraṃva jalitaṃ           ādittaṃva hutāsanaṃ.
              Jalantaṃ dīparukkhaṃva          vijjuṃva 1- gagane yathā
              suphullaṃ sālarājaṃva         addasaṃ lokanāyakaṃ.
              Ayaṃ nāgo mahāvīro       dukkhassantakaro muni
              imaṃ dassanamāgamma         sabbadukkhā pamuccare.
              Disvānāhaṃ devadevaṃ       lakkhaṇaṃ upadhārayiṃ
              buddho nu kho na vā buddho  handa passāmi cakkhumaṃ.
              Sahassārāni cakkāni       dissanti caraṇuttame
              lakkhaṇānissa disvāna       niṭṭhaṃ gañchiṃ 2- tathāgate.
              Sammajjaniṃ gahetvāna       sammajjitvānahaṃ tadā
              aṭṭha 3- pupphe samānetvā buddhaseṭṭhaṃ apūjayiṃ.
              Pūjayitvāna taṃ buddhaṃ 4-     oghatiṇṇamanāsavaṃ
              ekaṃsaṃ ajinaṃ katvā        namassiṃ lokanāyakaṃ.
@Footnote: 1 cha.Ma. vijjutaṃ   2 cha.Ma. gacche   3 cha.Ma. atha    4 cha.Ma. sambuddhaṃ
             Yena ñāṇena sambuddho      viharati anāsavo
             taṃ ñāṇaṃ kittayissāmi        suṇātha mama bhāsato.
             Samuddharayimaṃ 1- lokaṃ        sayambhū amitodaya
             tava dassanamāgamma          kaṅkhāsotaṃ taranti te.
             Tuvaṃ satthā ca ketu ca       dhajo yūpo ca pāṇinaṃ
             parāyano patiṭṭhā ca        dīpo ca dvipaduttamo.
             Sakkā samudde udakaṃ        pametuṃ āḷhakena vā
             na tveva tava sabbaññu       ñāṇaṃ sakkā dharetave.
             Dhāretuṃ paṭhaviṃ sakkā        ṭhapetvā tulamaṇḍale
             na tveva tava sabbaññu       ñāṇaṃ sakkā pametave.
             Ākāsaṃ 2- minituṃ sakkā     rajjuyā 3- aṅgulena vā
             na tveva tava sabbaññu       ñāṇaṃ sakkā pametave.
             Mahāsamudde udakaṃ          paṭhaviñcākhilañjahe 4-
             buddhañāṇaṃ upādāya         upamāto na yujjare.
             Sadevakassa lokassa         cittaṃ yesaṃ pavattati
             antojālīgatā 5- ete    tava ñāṇamhi cakkhuma.
             Yena ñāṇena pattosi       kevalaṃ bodhimuttamaṃ
             tena ñāṇena sabbaññu       maddasī paratitthiye.
             Imā gāthā paṭhetvā 6-    suruci nāma tāpaso
             ajinaṃ pattharitvāna          paṭhaviyaṃ nisīdi so.
             Cullāsītisahassāni          ajjhogāḷho mahaṇṇave
             accuggato tāvadeva        girirājā pavuccati.
@Footnote: 1 cha.Ma. samuddharasimaṃ       2 cha.Ma. ākāso         3 pāli. rajjunā
@4 pāli. paṭhavī cākhilājaṭaṃ      5 cha.Ma....katā       6 cha.Ma. thavitvāna
             Tāva acguggato neru       āyato vitthato ca so
             cuṇṇito saṅkhyabhedena 1-    koṭisatasahassiyo. 2-
             Lakkhe ṭhapiyamānamhi         parikkhayamagacchaka
             na tveva tava sabbaññu       ñāṇaṃ sakkā pametave.
             Sukhumacchikena jālena        udakaṃ yo parikkhipe
             ye keci udake pāṇā      antojālīkatā siyuṃ.
             Tatheva hi mahāvīra          ye keci puthutitthiyā
             diṭṭhigahaṇapakkhantā 3-       parāmāsena mohitā.
             Tava suddhena ñāṇena        anāvaraṇadassinā
             antojālīkatā ete       ñāṇaṃ te nātivattare.
             Bhagavā tamhi samaye         anomadassī mahāyaso
             vuṭṭhahitvā samādhimhā       disaṃ olokayī jino.
             Anomadassimunino           nisabho nāma sāvako
             parivuto satasahassehi        santacittehi tādibhi.
             Khīṇāsavehi suddhehi         chaḷabhiññehi tādihi 4-
             cittamaññāya buddhassa        upesi lokanāyakaṃ.
             Antalikkhe ṭhitā tattha       padakkhiṇamakaṃsu te
             namassantā pañjalikā        oruhuṃ 5- buddhasantike.
             Anomadassī bhagavā          lokajeṭṭho narāsabho
             bhikkhusaṃghe nisīditvā         sitaṃ pātuṃ karī jino.
             Varuṇo nāmupaṭṭhāko        anomadassissa satthuno
             ekaṃsaṃ cīvaraṃ katvā         āpucchi 6- lokanāyakaṃ.
@Footnote: 1 cha.Ma. anubhedena   2 cha.Ma. koṭisatasahassaso     3 cha.Ma. diṭṭhigahanapakkhandā
@4 cha.Ma. jhāyibhi    5 cha.Ma. otaruṃ   6 cha.Ma. apucchi
             Ko nu kho bhagavā hetu      sitakammassa satthuno
             na hi buddhā ahetūhi        sitaṃ pātuṃ karonti te.
             Anomadassī bhagavā          lokajeṭṭho narāsabho
             bhikkhumajjhe nisīditvā        imaṃ gāthaṃ abhāsatha.
             Yo maṃ pupphena pūjesi       ñāṇañcāpi anutthavi
             tamahaṃ kittayissāmi          suṇātha 1- mama bhāsato.
             Buddhassa giramaññāya         sabbe devā samāgatā
             saddhammaṃ sotukāmā te      sambuddhamupasaṅkamuṃ.
             Dasasu lokadhātūsu           devakāyā mahiddhikā
             saddhammaṃ sotukāmā te      sambuddhamupasaṅkamuṃ.
             Hatthī assā rathā pattī      senā ca caturaṅginī
             parivāressanti maṃ niccaṃ      buddhapūjāyidaṃ phalaṃ.
             Saṭṭhī turiyasahassāni         bheriyo samalaṅkatā
             upaṭṭhissanti maṃ niccaṃ        buddhapūjāyidaṃ phalaṃ.
             Soḷasitthīsahassāni          nāriyo samalaṅkatā
             vicittavatthābharaṇā          āmuttamaṇikuṇḍalā.
             Āḷāramukhā 2- hasulā      susaññā tanumajjhimā
             parivāressanti maṃ niccaṃ      buddhapūjāyidaṃ phalaṃ.
             Kappasatasahassāni           devaloke ramissati
             sahassakkhattuṃ cakkavattī       rājā raṭṭhe bhavissati.
             Sahassakkhattuṃ devindo       devarajjaṃ karissati
             padesarajjaṃ vipulaṃ           gaṇanāto asaṅkhyaṃ. 3-
             Pacchime bhavasampatte        manussattaṃ gamissati
             brāhmaṇī sāriyā nāma      dhārayissati kucchinā.
@Footnote: 1 cha.Ma. suṇotha         2 cha.Ma. aḷārapamhā         3 cha.Ma. asaṅkhiyaṃ
             Mātuyā nāmagottena       paññāyissatiyaṃ naro
             sāriputtoti nāmena        tikkhapañño bhavissati.
             Asītikoṭī chaḍḍetvā        pabbajissati kiñcano
             gavesanto santipadaṃ         carissati mahiṃ imaṃ.
             Apparimeyye 1- ito kappe okkākakulasambhavo
             gotamo nāma gottena      satthā loke bhavissati.
             Tassa dhammesu dāyādo      oraso dhammanimmito
             sāriputtoti nāmena        hessati aggasāvako.
             Ayaṃ bhāgīrathī gaṅgā         himavantā pabhāvitā
             mahāsamuddamappeti          tappayantī mahodadhiṃ.
             Tathevāyaṃ sārīputto        sakko 2- tīsu visārado
             paññāya pāramiṃ gantvā      tappayissati pāṇino. 3-
             Himavantamupādāya           sāgarañca mahodadhiṃ
             etthantare yaṃ puḷinaṃ        gaṇanāto asaṅkhyaṃ.
             Tampi sakkā asesena       saṅkhyātuṃ 4- gaṇanā yathā
             na tveva sāriputtassa       paññāyanto bhavissati.
             Lakkhe ṭhapiyamānamhi         khīye gaṅgāya vālukā
             na tveva sāriputtassa       paññāyanto bhavissati.
             Mahāsamudde ūmiyo         gaṇanāto asaṅkhyā
             tatheva sāriputtassa         paññāyanto na hessati.
             Ārādhayitvā sambuddhaṃ       gotamaṃ sakyapuṅgavaṃ
             paññāya pāramiṃ gantvā      hessati aggasāvako.
             Pavattitaṃ dhammacakkaṃ          sakyaputtena tādinā
             anuvattessati sammā        vassanto 5- dhammavuṭṭhiyo.
@Footnote: 1 cha.Ma. aparimeyya    2 cha.Ma. sake     3 cha.Ma. pāṇine
@4 cha.Ma. saṅkhātuṃ      5 cha.Ma. vassento
             Sabbametaṃ abhiññāya         gotamo sakyapuṅgavo
             bhikkhusaṃghe nisīditvā         aggaṭṭhāne ṭhapessati.
             Aho me sukataṃ kammaṃ        anomadassissa satthuno
             yassādhikāraṃ 1- katvāna     sabbattha pāramiṃ gato.
             Aparimeyye kataṃ kammaṃ       phalaṃ dassesi 2- me idha
             sumutto saravegova         kilese jhāpayiṃ ahaṃ.
             Asaṅkhataṃ gavesanto         nibbānaṃ acalaṃ padaṃ
             vicinaṃ titthiye sabbe        esāhaṃ saṃsariṃ bhave.
             Yathāpi byādhiko 3- poso   pariyeseyya osathaṃ 4-
             vicineyya dhanaṃ 5- sabbaṃ      byādhito parimuttiyā.
             Asaṅkhataṃ gavesanto         nibbānaṃ amataṃ padaṃ
             abbokiṇṇaṃ pañcasataṃ         pabbajiṃ isipabbajaṃ.
             Jaṭābhārena bharito 6-      ajinuttaranivāsano
             abhiññāpāramiṃ gantvā       brahmalokaṃ agañchihaṃ. 7-
             Natthi bāhirake suddhi        ṭhapetvā jinasāsanaṃ
             ye keci buddhimā sattā     sujjhanti jinasāsane.
             Attakāramayaṃ etaṃ          nayidaṃ itihītihaṃ
             asaṅkhataṃ gavesanto         kutitthe sañcariṃ ahaṃ.
             Yathā sāratthiko poso      kadaliṃ chetvāna phālaye
             na tattha sāraṃ vindeyya      sārena rittako hi so.
             Tatheva titthiyā loke       nānādiṭṭhī bahujjanā
             asaṅkhatena rittā te       sārena kadalī 8- yathā.
@Footnote: 1 cha.Ma. yassāhaṃ kāraṃ       2 cha.Ma. dasseti    3 cha.Ma. bayādhito
@4 cha.Ma. osadhaṃ. evamuparipi   5 cha.Ma. vanaṃ       6 ka. jaṭāya bhārabharito
@7 cha.Ma. agacchihaṃ           8 cha.Ma. rittāse
             Pacchime bhavasampatte        brahmabandhu ahosahaṃ
             mahābhogaṃ chaḍḍayitvāna 1-    pabbajiṃ anagāriyaṃ.
             Ajjhāyako mantadharo        tiṇṇaṃ vedāna pāragū
             brāhmaṇo sañjayo nāma     tassa mūle vasāmahaṃ.
             Sāvako te mahāvīra        assaji nāma brāhmaṇo
             durāsado uggatejo        piṇḍāya caratī tadā.
             Tamaddasāsiṃ sappaññaṃ         muniṃ mone samāhitaṃ
             santacittaṃ mahānāgaṃ         suphullaṃ padumaṃ yathā.
             Disvā me cittamuppajji      sudantaṃ suddhamānasaṃ
             usabhaṃ  pavaraṃ vīraṃ           arahāyaṃ bhavissati.
             Pāsādiko iriyati          abhirūpo susaṃvuto
             uttame damathe danto       amatadassī bhavissati.
             Yannūnāhaṃ uttamatthaṃ         puccheyyaṃ tuṭṭhamānasaṃ
             so me puṭṭho kathessati     paṭipucchāmahaṃ tadā.
             Piṇḍapātaṃ carantassa         pacchato agamāsahaṃ
             okāsaṃ paṭimānento       pucchituṃ amataṃ padaṃ.
             Vīthintare anuppattaṃ         upagantvāna pucchahaṃ
             kathaṃ gottosi tvaṃ vīra       kassa sissosi mārisa.
             So me puṭṭho viyākāsi     asambhītova kesarī
             buddho loke samuppanno     tassa sissomhi āvuso.
             Kīdisaṃ te mahāvīra          anujāta mahāyasa
             buddhassa sāsanaṃ dhammaṃ        sādhu me kathayassu bho.
             So me puṭṭho kathī sabbaṃ     gambhīraṃ nipuṇaṃ padaṃ
             taṇhāsallassa hantāraṃ       sabbadukkhāpanūdanaṃ.
@Footnote: 1 cha.Ma. chaḍḍetvāna
             Ye dhammā hetuppabhavā      tesaṃ hetuṃ tathāgato āha
             tesañca yo nirodho        evaṃvādī mahāsamaṇo.
             Sohaṃ vissajjite pañhe      paṭhamaṃ phalamajjhagaṃ
             virajo vimalo āsiṃ         sutvāna jinasāsanaṃ.
             Sutvāna munino vākyaṃ       passitvā dhammamuttamaṃ
             pariyogāḷhasaddhammo        imaṃ gāthamabhāsahaṃ.
             Eseva dhammo yadi tāvadeva  paccabyatha padamasokaṃ
             adiṭṭhaṃ abbhatītaṃ            bahukehi kappanahutehi.
             Yvāhaṃ dhammaṃ gavesanto      kutitthe sañcariṃ ahaṃ
             so me attho anuppatto    kālo me nappamajjituṃ.
             Tositohaṃ assajinā         patvāna acalaṃ padaṃ
             sahāyakaṃ gavesanto         assamaṃ agamāsahaṃ.
             Dūratova mamaṃ disvā         sahāyo me susikkhito
             iriyāpathasampanno          idaṃ vacanamabravi.
             Pasannamukhanettosi          munibhāvova dissati
             amatādhigato kacci          nibbānamaccutaṃ padaṃ.
             Subhānurūpo āyāsi         āneñjakārito viya
             dantova dantadamatho         upasantosi brāhmaṇa.
             Amataṃ mayādhigataṃ            sokasallāpanūdanaṃ
             tvampi taṃ adhigacchesi        gacchāma buddhasantikaṃ.
             Sādhūti so paṭissutvā       sahāyo me susikkhito
             hatthena hatthaṃ gaṇhitvā      upagamma tavantikaṃ.
             Ubhopi pabbajissāma         sakyaputta tavantike
             tava sāsanamāgamma          viharāma anāsavā.
             Kolito iddhiyā seṭṭho     ahaṃ paññāya pārago
             ubhova ekato hutvā       sāsanaṃ sobhayāmase.
             Apariyositasaṅkappo         kutitthe sañcariṃ ahaṃ
             tava dassanamāgamma          saṅkappo pūrito mama.
             Paṭhaviyaṃ patiṭṭhāya           pupphanti samaye dumā
             dibbagandhā sampavanti        tosenti sabbapāṇinaṃ.
             Tathevāhaṃ mahāvīra          sakyaputta mahāyasa
             sāsane te patiṭṭhāya       samayesāmi pupphituṃ.
             Vimuttipupphaṃ esanto        bhavasaṃsāramocanaṃ
             vimuttipupphalābhena          tosemi sabbapāṇinaṃ.
             Yāvatā buddhakhettampi       ṭhapetvāna mahāmuniṃ
             paññāya sadiso natthi        tava puttassa cakkhuma.
             Suvinītā ca te sissā       parisā ca susikkhitā
             uttame damathe dantā       parivārenti taṃ sadā.
             Jhāyī jhānaratā dhīrā        santacittā samāhitā
             munī moneyyasampannā       parivārenti taṃ sadā.
             Appicchā nipakā dhīrā       appāhārā alolupā
             lābhālābhena santuṭṭhā      parivārenti taṃ sadā.
             Āraññikā dhutaratā         jhāyino lūkhacīvarā
             vivekābhiratā dhīrā         parivārenti taṃ sadā.
             Paṭipannā phalaṭṭhā ca        sekhā phalasamaṅgino
             āsīsakā uttamatthaṃ         parivārenti taṃ sadā.
             Sotāpannā ca vimalā       sakadāgāmino ca ye
             anāgāmī ca arahā         parivārenti taṃ sadā.
             Satipaṭṭhānakusalā           bojjhaṅgabhāvanāratā
             sāvakā vo 1- bahū sabbe   parivārenti taṃ sadā.
             Iddhipādesu kusalā         samādhibhāvanāratā
             sammappadhānānuyuttā        parivārenti taṃ sadā.
             Tevijjā chaḷabhiññā ca       iddhiyā  pāramiṃ gatā
             paññāya pāramiṃ pattā       parivārenti taṃ sadā.
             Edisā vo mahāvīra        tava sissā susikkhitā
             durāsadā uggatejā        parivārenti taṃ sadā.
             Tehi sissehi parivuto       saññatehi tapassibhi
             migarājāvasambhīto          uḷurājāva sobhasi.
             Paṭhaviyaṃ patiṭṭhāya           ruhanti dharaṇīruhā
             vepullattaṃ 2- pāpuṇanti     phalañca dassayanti te.
             Paṭhavīsadiso tvaṃsi           sakyaputta mahāyasa
             sāsane te patiṭṭhāya       labhanti amataṃ phalaṃ.
             Sindhu sarassatī ceva         nandiyo candabhāgikā
             gaṅgā ca yamunā ceva       sarabhū ca atho mahī.
             Etāsaṃ sandamānānaṃ        sāgarova sampaṭicchati
             jahanti purimaṃ nāmaṃ          sāgaroteva ñāyati.
             Tathevime catubbaṇṇā        pabbajitvā tavantike
             jahanti purimaṃ nāmaṃ          buddhaputtāti ñāyare.
             Yathāpi cando vimalo        gacchaṃ ākāsadhātuyā
             sabbe tāragaṇe loke      ābhāya atirocati.
             Tatheva tvaṃ mahāvīra         parivuto devamānuse
             ete sabbe atikkamma      jalasi sabbadā tuvaṃ.
@Footnote: 1 cha.Ma. te   2 cha.Ma. vepullataṃ
             Gambhīre uṭṭhitā ūmi        na velamativattare
             sabbā velaṃva phusanti        sañcuṇṇā vikiranti tā.
             Tatheva titthiyā loke       nānādiṭṭhī bahujjanā
             dhammaṃ vāditukāmā te       nātivattanti taṃ muniṃ.
             Sace ca taṃ pāpuṇanti        paṭivādehi cakkhuma
             tavantikaṃ upagantvā         sañcuṇṇāva bhavanti te.
             Yathāpi udake jātā        kumudā mandālakā bahū
             upalimpanti toyena         kaddamakalalena ca.
             Tatheva bahukā sattā        loke jātā virūhare
             aṭṭitā rāgadosena        kaddame kumudaṃ yathā.
             Yathāpi padumaṃ jalajaṃ          jalamajjhe virūhati
             na so limpati toyena       parisuddho hi kesarī.
             Tatheva tvaṃ mahāvīra         loke jāto mahāmuni
             nopalimpasi lokena         toyena padumaṃ yathā.
             Yathāpi rammake māse       bahū pupphanti vārijā
             nātikkamanti taṃ māsaṃ        samayo pupphanāya so.
             Tatheva tvaṃ mahāvīra         pupphito te vimuttiyā
             sāsanaṃ nātivattanti         padumaṃ vārijaṃ yathā.
             Supupphito sālarājā        dibbagandhaṃ pavāyati
             aññasālehi parivuto        sālarājāva sobhati.
             Tatheva tvaṃ mahāvīra         buddhañāṇena pupphito
             bhikkhusaṃghaparivuto            sālarājāva sobhasi.
             Yathāpi selo himavā        osatho sabbapāṇinaṃ
             nāgānaṃ asurānañca         devatānañca ālayo.
             Tatheva tvaṃ mahāvīra         osatho viya pāṇinaṃ
             tevijjā chaḷabhiññā ca       iddhiyā pāramiṃ gatā.
             Anusiṭṭhā mahāvīra          tayā kāruṇikena te
             ramanti dhammaratiyā          vasanti tava sāsane.
             Migarājā yathā sīho        abhinikkhamma āsayā
             catuddisānuviloketvā       tikkhattuṃ abhinādati.
             Sabbe migā uttasanti       migarājassa gajjato
             tathā hi jātimā eso      pasū tāseti sabbadā.
             Gajjato te mahāvīra        vasudhā sampakampati
             bodhaneyyāvabujjhanti        tasanti mārakāyikā.
             Tasanti titthiyā sabbe       nadato te mahāmuni
             kākā senāva vibbhantā     migaraññā yathā migā.
             Ye keci gaṇino loke      satthāroti pavuccare
             paramparāgataṃ dhammaṃ          desenti parisāya te.
             Na hevaṃ tvaṃ mahāvīra        dhammaṃ desesi pāṇinaṃ
             sāmaṃ saccāni bujjhitvā      kevalaṃ bodhipakkhiyaṃ.
             Āsayānusayaṃ ñatvā         indriyānaṃ balābalaṃ
             bhabbābhabbe viditvāna       mahāmeghova gajjasi.
             Cakkavāḷapariyantā          nisinnā parisā bhave
             nānādiṭṭhī vicinantaṃ         vimaticchedanāya taṃ.
             Sabbesaṃ cittamaññāya        opammakusalo muni
             ekaṃ pañhaṃ kathentova       vimatiṃ chindi 1- pāṇinaṃ.
             Upatissasadiseheva          vasudhā pūritā bhave
             sabbeva te pañjalikā       kittayuṃ lokanāyakaṃ.
@Footnote: 1 cha.Ma. chindasi
             Kappaṃ vā te kittayantā     nānāvaṇṇehi kittayuṃ
             parimetuṃ na sakkeyyuṃ        appameyyo tathāgato.
             Yathā sakena thāmena        kittito hi mayā jino
             kappakoṭī pakittentā 1-    evameva pakittayuṃ.
             Sace hi koci devo vā     manusso vā susikkhito
             pametuṃ parikappeyya         vighātaṃva labheyya so.
             Sāsane te patiṭṭhāya       sakyaputta mahāyasa
             paññāya pāramiṃ gantvā      viharāmi anāsavo.
             Titthiye sampamaddāmi        vattemi jinasāsanaṃ
             dhammasenāpati ajja         sakyaputtassa sāsane.
             Aparimeyye kataṃ kammaṃ       phalaṃ dassesi me idha
             sukhitto sāravegova        kilese jhāpayī mama.
             Yo koci manujo bhāraṃ       dhāreyya matthake sadā
             bhārena dukkhito assa       bhā rehi bharito tathā.
             Ḍayhamāno tīhaggīhi         bhavesu saṃsariṃ ahaṃ
             bharito bhavabhārena          giriṃ uccārito yathā.
             Oropito ca me bhāro     bhavā ugghāṭitā mayā
             karaṇīyaṃ kataṃ sabbaṃ           sakyaputtassa sāsane.
             Yāvatā buddhakhettamhi       ṭhapetvā sakyapuṅgavaṃ
             ahaṃ aggomhi paññāya       sadiso me na vijjati.
             Samādhimhi sukusalo          iddhiyā pāramiṃ gato
             icchamāno cahaṃ ajja        sahassaṃ abhinimmine.
             Anupubbavihārassa           vasībhūto mahāmuni
             kathesi sāsanaṃ mayhaṃ         nirodho sayanaṃ 2- mama.
@Footnote: 1 cha.Ma. kappakoṭīpi kittentā     2 ka. sāsanaṃ
             Dibbacakkhu visuddhaṃ me        samādhikusalo ahaṃ
             sammappadhānānuyutto        bojjhaṅgabhāvanārato.
             Sāvakena hi pattabbaṃ        sabbameva kataṃ mayā
             lokanāthaṃ ṭhapetvāna        sadiso me na vijjati.
             Samāpattīnaṃ kusalo          jhānavimokkhāna khippapaṭilābhī
             bojjhaṅgabhāvanārato        sāvakaguṇapāramigatosmi.
             Sāvakaguṇenapi phussena       buddhiyā parisuttamabhāravā
             yaṃ saddhāsaṅgahitaṃ cittaṃ       sadā sabrahmacārīsu.
             Uddhatavisova sappo         chinnavisāṇova usabho
             nikkhittamānadappova         upemi garugāravena gaṇaṃ.
             Yadi rūpinī bhaveyya          paññā me vasumatīpi na sameyya
             anomadassissa bhagavato       phalametaṃ ñāṇathavanāya.
             Pavattitaṃ dhammacakkaṃ          sakyaputtena tādinā
             anuvattemahaṃ sammā         ñāṇathavanāyidaṃ phalaṃ.
             Mā me kadāci pāpiccho     kusīto hīnavīriyo
             appassuto anācāro       sameto ahu katthaci.
             Bahussuto ca medhāvī        sīlesu susamāhito
             cetosamathānuyutto         api muddhani tiṭṭhatu.
             Taṃ vo vadāmi bhaddante      yāvantettha samāgatā
             appicchā hotha santuṭṭhā     jhāyī jhānaratā sadā.
             Yamahaṃ paṭhamaṃ disvā          virajo vimalo ahuṃ
             so me ācariyo dhīro      assaji nāma sāvako.
             Tassāhaṃ vāhasā ajja       dhammasenāpatī ahuṃ
             sabbattha pāramiṃ patvā       viharāmi anāsavo.
             Yo me ācariyo āsi      assaji nāma sāvako
             yassaṃ disāyaṃ vasati          ussīsamhi karomahaṃ.
             Mama kammaṃ saritvāna         gotamo sakyapuṅgavo
             bhikkhusaṃghe nisīditvā         aggaṭṭhāne ṭhapesi maṃ.
             Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti
     aparabhāge pana satthā jetavanamahāvihāre ariyagaṇamajjhe nisinno attano
sāvake tena tena guṇavisesena etadagge ṭhapento "etadaggaṃ bhikkhave mama sāvakānaṃ
bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sārīputto"ti 1- theraṃ mahāpaññabhāvena etadagge ṭhapesi.
So evaṃ sāvakapāramīñāṇassa matthakaṃ patvā dhammasenāpatiṭṭhāne patiṭṭhahitvā
sattahitaṃ karonto ekadivasaṃ sabrahmacārīnaṃ attano cariyavibhāvanamukhena aññaṃ
byākaronto:-
              [981] "yathācārī yathāsato satīmā
                    yatasaṅkappajjhāyi 2- appamatto
                    ajjhattarato susamāhitatto
                    eko santusito tamāhu bhikkhuṃ.
              [982] Allaṃ sukkhaṃ vā bhuñjanto     na bāḷhaṃ suhito siyā
                    ūnūdaro 3- mitāhāro      sato bhikkhu paribbaje.
              [983] Cattāro pañca ālope     abhutvā udakaṃ pive
                    alaṃ phāsuvihārāya          pahitattassa bhikkhuno.
              [984] Kappiyaṃ tañce chādeti 4-    cīvaraṃ idamatthikaṃ
                    alaṃ phāsuvihārāya          pahitattassa bhikkhuno.
              [985] Pallaṅkena nisannassa        jaṇṇuke nābhivassati
                    alaṃ phāsuvihārāya          pahitattassa bhikkhuno.
@Footnote: 1 aṅ.ekaka. 20/189/23 etadaggavagga 2 pāli. yathā saṅkappacariyāya
@3 Sī. ūnūdayo 4 pāli. kappiyatañca ādeti
              [986] Yo sukhaṃ dukkhato adda       dukkhamaddakkhi sallato
                    ubhayantarena nāhosi        kena lokasmi kiṃ siyā.
              [987] Mā me kadāci pāpiccho     kusīto hīnavīriyo
                    appassuto anādaro        kena lokasmi kiṃ siyā.
              [988] Bahussuto ca medhāvī        sīlesu susamāhito
                    cetosamathamanuyutto         api muddhani tiṭṭhatu.
              [989] Yo papañcamanuyutto         papañcābhirato mago 1-
                    virādhayī so nibbānaṃ        yogakkhemaṃ anuttaraṃ.
              [990] Yo ca papañcaṃ hitvāna       nippapañcapathe rato
                    ārādhayī so nibbānaṃ       yogakkhemaṃ anuttaraṃ.
              [991] Gāme vā yadi vāraññe     ninne vā yadi vā thale
                    yattha arahanto viharanti      taṃ bhūmirāmaṇeyyakaṃ.
              [992] Ramaṇīyāni araññāni         yattha na ramatī jano
                    vītarāgā ramissanti         na te kāmagavesino.
              [993] Nidhīnaṃva pavattāraṃ           yaṃ passe vajjadassinaṃ
                    niggayhavādiṃ medhāviṃ        tādisaṃ paṇḍitaṃ bhave
                    tādisaṃ bhajamānassa          seyyo hoti na pāpiyo.
              [994] Ovadeyyānusāseyya       asabbhā ca nivāraye
                    sataṃ hi so piyo hoti       asataṃ hoti appiyo.
              [995] Aññassa bhagavā buddho       dhammaṃ desesi cakkhumā
                    dhamme desiyamānamhi        sotamodhesimatthiko
                    taṃ me amoghaṃ savanaṃ         vimuttomhi anāsavo.
              [996] Neva pubbenivāsāya        napi dibbassa cakkhuno
                    cetopariyāya iddhiyā       cutiyā upapattiyā
                    sotadhātuvisuddhiyā          paṇidhī me na vijjati.
@Footnote: 1 pāli. mano
              [997] Rukkhamūlaṃva nissāya          muṇḍo saṅghāṭipāruto
                    paññāya uttamo thero      upatissova jhāyati.
              [998] Avitakkaṃ samāpanno         sammāsambuddhasāvako
                    ariyena tuṇhībhāvena        upeto hoti tāvade.
              [999] Yathāpi pabbato selo       acalo suppatiṭṭhito
                    evaṃ mohakkhayā bhikkhu       pabbatova na vedhati.
             [1000] Anaṅgaṇassa posassa         niccaṃ sucigavesino
                     vālaggamattaṃ pāpassa       abbhamattaṃva na vedhati.
             [1001] Nābhinandāmi maraṇaṃ          nābhinandāmi jīvitaṃ
                    nikkhipissaṃ imaṃ kāyaṃ         sampajāno patissato.
             [1002] Nābhinandāmi maraṇaṃ          nābhinandāmi jīvitaṃ
                    kālañca paṭikaṅkhāmi         nibbisaṃ bhatako yathā.
             [1003] Ubhayena midaṃ maraṇameva       nāmaraṇaṃ pacchā vā pure vā
                    paṭipajjatha mā vinassatha       khaṇo vo mā upaccagā.
             [1004] Nagaraṃ yathā paccantaṃ         guttaṃ santarabāhiraṃ
                    evaṃ gopetha attānaṃ       khaṇo vo mā upaccagā
                    khaṇātītā hi socanti        nirayamhi samappitā.
             [1005] Upasanto uparato          mantabhāṇī anuddhato
                    dhunāti pāpake dhamme       dumapattaṃva māluto.
             [1006] Upasanto uparato          mantabhāṇī anuddhato
                    appāsi 1- pāpake dhamme   dumaputtaṃva māluto.
             [1007] Upasanto anāyāso        vippasanno anāvilo
                    kalyāṇasīlo medhāvī        dukkhassantakaro siyā.
@Footnote: 1 pāli. abbahi
                    [1008] Na vissase ekatiyesu evaṃ
                           agārisu pabbajitesu cāpi
                           sādhūpi hutvāna asādhu honti
                           asādhu hutvā puna sādhu honti.
             [1009] Kāmacchando ca byāpādo    thīnamiddhañca bhikkhuno
                    uddhaccaṃ vicikicchā ca        pañcete cittakelisā.
             [1010] Yassa sakkariyamānassa        asakkārena cūbhayaṃ
                    samādhi na vikampati          appamādavihārino.
             [1011] Taṃ jhāyinaṃ sātatikaṃ          sukhumadiṭṭhipassakaṃ
                    upādānakkhayārāmaṃ         āhu sappuriso iti.
             [1012] Mahāsamuddo paṭhavī          pabbato anilopi ca
                    upamāya na yuñjanti 1-      satthu varavimuttiyā.
             [1013] Cakkānuvattako thero       mahāñāṇī samāhito
                    paṭhavāpaggisamāno          na rajjati na dussati.
             [1014] Paññāpāramitaṃ patto        mahābuddhi mahāmati 2-
                    ajaḷo jaḷasamāno          sadā carati nibbuto.
             [1015] Pariciṇṇo mayā satthā .pe.  bhavanettisamūhatā.
             [1016] Sampādethappamādena        esā me anusāsanī
                    handāhaṃ parinibbissaṃ         vippamuttomhi sabbadhī"ti
imā gāthā abhāsi. Imā hi kāci gāthā therena bhāsitā, kāci theraṃ ārabbha
bhagavatā bhāsitā, sabbā pacchā attano cariyapavedanavasena therena bhāsitattā
therasseva gāthā ahesuṃ.
@Footnote: 1 cha.Ma. yujjanti            2 pāli. mahāmuni
      Tattha yathācārīti yathā kāyādīhi saṃyato saṃvuto hutvā carati viharati yathā
caraṇasīloti vā yathācārī, sīlasampannoti attho. Yathāsatoti yathāsanto. Gāthā
sukhatthaṃ hi anunāsikalopaṃ katvā niddeso kato, santo viya ariyehi nibbisesoti
attho. Satīmāti paramāya. Satiyā samannāgato. Yatasaṅkappajjhāyīti sabbaso micchā-
saṅkappaṃ pahāya nekkhammasaṅkappādivasena saṃyatasaṅkappo hutvā ārammaṇūpanijjhānena
lakkhaṇūpanijjhānena ca jhāyanasīlo. Appamattoti tasmiṃyeva yathācāribhāve yatasaṅkappo
hutvā jhāyanena ca pamādarahito sabbattha suppatiṭṭhitasatisampajañño. Ajjhattaratoti
gocarajjhatte kammaṭṭhānabhāvanāya abhirato. Susamāhitattoti tāya eva bhāvanāya
ekaggacitto. Ekoti asahāyo gaṇasaṃsaggaṃ kilesasaṃsaggañca pahāya kāyavivekaṃ citta-
vivekañca paribrūhayanto. Santusitoti paccayasantosena ca bhāvanārāmasantosena ca
sammadeva tusito tuṭṭho. Bhāvanāya hi uparūpari visesaṃ āvahantiyā uḷāraṃ
pītipāmojjaṃ uppajjati, matthakaṃ pattāya pana vattabbameva natthi. Tamāhu bhikkhunti
taṃ evarūpaṃ puggalaṃ sikkhattayapāripūriyā bhayaṃ ikkhanatāya bhinnakilesatāya ca bhikkhūti
vadanti.
      Idāni yathāvuttasantosadvaye paccayasantosaṃ tāva dassento "allaṃ sukkhaṃ vā"ti
ādimāha. Tattha allanti sappiādiupasekena tintaṃ siniddhaṃ. Sukkhanti tadabhāvena 1-
lūkhaṃ. Vāsaddo aniyamattho, allaṃ vā sukkhaṃ vāti. Bāḷhanti ativiya. Suhitoti
dhāto na siyāti attho. Kathaṃ pana siyāti āha "ūnūdaro mitāhāro"ti, paṇītaṃ
lūkhaṃ vāpi bhojanaṃ bhuñjanto bhikkhu yāvadatthaṃ abhuñjitvā ūnūdaro sallahukudaro
tato eva mitāhāro parimitabhojano aṭṭhaṅgasamannāgataṃ āhāraṃ āharanto tattha
mattaññutāya paccavekkhaṇasatiyā 2- ca sato hutvā paribbaje vihareyya.
@Footnote: 1 Sī. tacabhāvena           2 Ma. paccavekkhaṇāya satiyā
      Yathā pana ūnūdaro mitāhāro ca nāma hoti, taṃ dassetuṃ "cattāro"tiādi
vuttaṃ. Tattha abhutvāti cattāro vā pañca vā ālope kabaḷe abhuñjitvā
tattakassa āhārassa okāsaṃ ṭhapetvā pānīyaṃ piveyya. Ayaṃ hi āhāre sallahukavutti.
Nibbānaṃ hi pesitacittassa bhikkhuno phāsuvihārāya jhānādīnaṃ adhigamayogyatāya
sukhavihārāya alaṃ pariyattanti attho. Iminā kucchiparihāriyaṃ piṇḍapātaṃ vadanto
piṇḍapāte itarītarasantosaṃ dasseti. "bhutvānā"ti vā pāṭho, so
catupañcālopamattenāpi āhārena sarīraṃ yāpetuṃ samatthassa ativiya thirapakatikassa
puggalassa vasena vutto siyā, uttaragāthāhipi saṃsandati eva appakasseva cīvarassa
senāsanassa ca vakkhamānattā.
      Kappiyanti yaṃ kappiyakappiyānulomesu khomādīsu aññataranti attho.
Tañce chādetīti kappiyaṃ cīvaraṃ samānaṃ chādetabbaṃ ṭhānaṃ chādeti ce, satthārā
anuññātajātiyaṃ santaṃ heṭṭhimantena anuññātapamāṇayuttaṃ ce hotīti attho.
Idamatthikanti idaṃ payojanatthaṃ satthārā vuttapayojanatthaṃ, yāvadeva sītādipaṭi-
ghātanatthañceva 1- hirikopinapaṭicchādanatthañcāti attho. Etena kāyaparihāriyaṃ cīvaraṃ
tattha itarītarasantosañca vadati.
      Pallaṅkena nisannassāti pallaṅkaṃ vuccati samantato ūrubaddhāsanaṃ, tena
nisinnassa, tisandhipallaṅkaṃ ābhujitvā nisannassāti attho. Jaṇṇuke
nābhivassatīti yassaṃ kuṭiyaṃ tathā nisinnassa deve vassante jaṇṇukadvayaṃ vassodakena na
temiyati, ettakampi sabbapariyantasenāsanaṃ, sakkā hi tattha nisīditvā atthakāmarūpena
kulaputtena sadatthaṃ nipphādetuṃ. Tenāha "alaṃ phāsuvihārāya, pahitattassa bhikkhuno"ti.
      Evaṃ thero imāhi catūhi gāthāhi ye te bhikkhū mahicchā asantuṭṭhā,
tesaṃ paramukkaṃsagataṃ sallekhaovādaṃ pakāsetvā idāni vedanāmukhena bhāvanārāmasantosaṃ
@Footnote: 1 Ma.....bāhanatthañceva
Dassento "yo sukhan"tiādimāha. Tattha sukhanti sukhavedanaṃ. Dukkhatoti vipariṇāma-
dukkhato. Addāti addasa, vipassanāpaññāsahitāya maggapaññāya yathābhūtaṃ yo apassīti
attho. Sukhavedanā hi paribhogakāle assādiyamānāpi visamissaṃ viya bhojanaṃ viparijhāma-
kāle 1- dukkhāyeva hoti. Tenettha dukkhānupassanaṃ dasseti. Dukkhamaddakkhi sallatoti
dukkhavedanaṃ yo sallanti passi. Dukkhadevanā hi yathā sallaṃ sarīraṃ anupavisantampi
anupavisitvā ṭhitampi uddhariyamānampi pīḷanameva 2- janeti, evaṃ uppajjamānāpi
ṭhitipattāpi bhijjamānāpi vibādhatiyevāti. Etenettha dukkhānupassanaṃyeva
ukkaṃsetvā vadati, tena ca "yaṃ dukkhaṃ tadanattā"ti vacanato 3- vedanādvaye
attattaniyagāhaṃ. Viniveṭheti. 4- Ubhayantarenāti ubhayesaṃ antare, sukhadukkhavedanānaṃ
majjhabhūte adukkhamasukheti attho. Nāhosīti yathābhūtāvabodhane attattaniyābhinivesanaṃ
ahosi. Kena lokasmi kiṃ siyāti evaṃ vedanāmukhena pañcapi upādānakkhandhe parijānitvā
tappaṭibaddhaṃ sakalakilesajālaṃ samucchinditvā ṭhito kena nāma kilesena lokasmiṃ baddho,
devatādīsu kiṃ vā
āyati 5- siyā, aññadatthu chinnabandhano apaññattikova siyāti adhippāyo.
      Idāni micchāpaṭipanne puggale garahanto sammāpaṭipanne pasaṃsanto "mā
me"tiādikā catasso gāthā abhāsi. Tattha mā me kadāci pāpicchoti yo asanta-
guṇasambhāvanicchāya pāpiccho, samaṇadhamme ussāhābhāvena kusīto, tatoyeva hīnavīriyo,
saccapaṭiccasamuppādādipaṭisaṃyuttassa sutassa abhāvena appassuto, ovādānusāsanīsu
ādarābhāvena anādaro, tādiso atihīnapuggalo 6- mama santike kadācipi mā hotu.
Kasmā? kena lokasmi kiṃ siyāti lokasmiṃ sattanikāye tassa tādisassa puggalassa
Kena ovādena kiṃ bhavitabbaṃ, kena vā katena kiṃ siyā, niratthakamevāti attho.
      Bahussuto cāti yo puggalo sīlādipaṭisaṃyuttassa suttageyyādibhedassa bahuno
sutassa sambhavena bahussuto, dhammojapaññāya pārihāriyapaññāya paṭivedhapaññāya
@Footnote: 1 Sī. pariṇamanakāle      2 Ma. pīḷitameva        3 saṃ.khandha. 17/15/19 yadaniccasutta
@4 Ma. vinivedeti        5 Ma. āyatiṃ          6 Sī. hīnapuggalo
Ca vasena medhāvī, sīlesu ca suṭṭhu patiṭṭhitattā susamāhito, cetosamathaṃ lokiya-
lokuttarabhedaṃ cittasamādhānaṃ anuyutto, tādiso puggalo mayhaṃ matthakepi tiṭṭhatu,
pageva sahavāso.
     Yo papañcamanuyuttoti yo pana puggalo kammārāmatādivasena rūpābhisaṅgādi-
vasena ca pavattiyā papañcanaṭṭhena taṇhādibhedaṃ papañcaṃ anuyutto, tattha ca
anādīnavadassanena abhirato magasadiso, so nibbānaṃ virādhayi, so nibbānā suvidūra-
vidūre ṭhito.
     Yo ca papañcaṃ hitvānāti yo pana puggalo taṇhāpapañcaṃ pahāya tadabhāvato
nippapañcassa nibbānassa pathe adhigamupāye ariyamagge rato bhāvanābhisamaye abhirato,
so nibbānaṃ ārādhayi sādhesi 1- adhigacchīti attho.
     Athekadivasaṃ thero attano kaniṭṭhabhātikassa revatattherassa kaṇṭakanicitakhadirarukkha-
sañchanne nirudakakantāre vāsaṃ disvā taṃ pasaṃsanto "gāme vā"tiādikā dve
gāthā abhāsi. Tattha gāme vāti kiñcāpi arahanto gāmante kāyavivekaṃ na
labhanti, cittavivekaṃ pana labhanteva. Tesaṃ hi dibbapaṭibhāgānipi ārammaṇāni cittaṃ
cāletuṃ na sakkonti, tasmā gāme vā hotu araññādīsu aññataraṃ vā, yattha
arahanto viharanti, taṃ bhūmirāmaṇeyyakanti so bhūmippadeso ramaṇīyo evāti attho.
     Araññānīti supupphitatarusaṇḍamaṇḍitāni vimalasalilāsayasampannāni araññāni
ramaṇīyānīti sambandho. Yatthāti yesu araññesu vikasitesu viya ramamānesu kāmapakkhiko
kāmagavesako jano na ramati. Vītarāgāti vigatarāgā pana khīṇāsavā bhamaramadhukarā
viya padumavanesu tathārūpesu araññesu ramissantīti. Na te kāmagavesinoti yasmā
te vītarāgā kāmagavesino na hontīti attho.
@Footnote: 1 Sī. sādhayī
     Puna thero rādhaṃ nāma duggatabrāhmaṇaṃ anukampāya pabbājetvā upasampādetvā
tameva pacchāsamaṇaṃ katvā vicaranto ekadivasaṃ tassa ca subbacabhāvena tusitvā ovādaṃ
dento "nidhīnaṃvā"tiādimāha. Tattha nidhīnaṃvāti tattha tattha nida hitvā ṭhapitānaṃ
hiraññasuvaṇṇādipūrānaṃ nidhikumbhīnaṃ. Pavattāranti kicchajīvike duggatamanusse
anukampaṃ katvā "ehi te sukhena  jīvituṃ upāyaṃ dassessāmī"ti nidhiṭṭhānaṃ
netvā hatthaṃ pasāretvā "imaṃ gahetvā sukhaṃ jīvāhī"ti ācikkhitāraṃviya.
Vajjadassinanti dve vajjadassino:- "iminā naṃ asāruppena vā khalitena
vā saṃghamajjhe niggaṇhissāmī"ti randhagavesako ca aññātaṃ ñāpetukāmo ñātaṃ
assādento sīlādivuddhikāmatāya taṃ taṃ vajjaṃ olokento ullumpanasabhāvasaṇṭhito
cāti, ayaṃ idha adhippeto. Yathā hi duggatamanusso "imaṃ nidhiṃ gaṇhāhī"ti niggayha-
mānopi nidhidassane kopaṃ na karoti, pamuditova hoti, evaṃ evarūpesu puggalesu
asāruppaṃ vā khalitaṃ vā disvā ācikkhante kopo na kātabbo, tuṭṭhacitteneva
bhavitabbaṃ, "bhante punapi maṃ evarūpaṃ vadeyyāthā"ti pavāretabbameva. Niggayhavādinti
yo vajjaṃ disvā ayaṃ me saddhivihāriko, antevāsiko, upakārakoti acintetvā
vajjānurūpaṃ tajjento paṇāmento daṇḍakammaṃ karonto sikkhāpeti, ayaṃ niggayhavādī
nāma sammāsambuddho viya. Vuttaṃ hetaṃ:- "niggayha niggayhāhaṃ ānanda vakkhāmi,
pavayha pavayhāhaṃ 1- ānanda vakkhāmi, yo sāro so ṭhassatī"ti. 2- Medhāvinti
dhammojapaññāya samannāgataṃ. Tādisanti evarūpaṃ paṇḍitaṃ. Bhajeti payirupāseyya.
Tādisaṃ hi ācariyaṃ bhajamānassa antevāsikassa seyyo hoti, na pāpiyo, vuḍḍhiyeva
hoti, no parihānīti attho.
     Athekadā assajipunabbasukehi kīṭāgirismiṃ āvāse dūsite satthārā āṇatto
attano parisāya mahāmoggallānena ca saddhiṃ tattha gato dhammasenāpati assaji-
punabbasukesu ovādaṃ anādiyantesu imaṃ gāthamāha. Tattha ovadeyyāti ovādaṃ
@Footnote: 1 cha.Ma. pavayha     2 Ma. upari. 14/196/167 mahāsuññatasutta
Anusiṭṭhiṃ dadeyya. Anusāseyyāti tasseva pariyāyavacanaṃ. Athavā uppanne vatthusmiṃ
vadanto ovadati nāma, anuppanne "ayasopi 1- te siyā"tiādiṃ anāgataṃ uddissa
vadanto anusāsati nāma. Sammukhā vadanto vā ovadati nāma, parammukhā dūtaṃ,
sāsanaṃ vā pesetvā vadanto anusāsati nāma. Sakiṃ vadanto vā ovadati 2- nāma,
punappunaṃ vadanto anusāsati nāma. Asabbhā cāti akusalā dhammā ca nivāraye,
kusale dhamme ca patiṭṭhāpeyyāti attho. Sataṃ hi soti evarūpo puggalo sādhūnaṃ
piyo hoti. Ye pana asantā asappurisā vitiṇṇaparalokā āmisacakkhukā jīvikatthāya
pabbajitā, tesaṃ so ovādako anusāsako "na tvaṃ amhākaṃ upajjhāyo, na
ācariyo, kasmā amhe vadasī"ti evaṃ mukhasattīhi vijjhantānaṃ appiyo hotīti.
     "yaṃ ārabbha satthā dhammaṃ deseti, so eva upanissayasampanno"ti bhikkhūsu
kathāya samuṭṭhitāya "nayidametan"ti dassento "aññassā"ti gāthamāha. Tattha
aññassāti attano bhāgineyyaṃ dīghanakhaparibbājakaṃ sandhāyāha. 3- Tassa hi satthārā
vedanāpariggahasutte 4- desiyamāne ayaṃ mahāthero bhāvanāmagge adhigantvā sāvaka-
pāramīñāṇassa matthakaṃ patto. Sotamodhesimatthikoti satthāraṃ bījayamāno ṭhito atthiko
hutvā sussūsanto sotaṃ odahiṃ. Taṃ me amoghaṃ savananti taṃ tathā sutaṃ savanaṃ
mayhaṃ amoghaṃ avañjhaṃ ahosi, aggasāvakena pattabbaṃ sampattīnaṃ avassayo ahosi.
Tenāha "vimuttomhī"tiādi.
     Tattha neva pubbenivāsāyāti attano paresañca pubbenivāsajānanañāṇatthāya,
paṇidhi me neva vijjatīti yojanā. Parikammakaraṇavasena tadatthaṃ cittapaṇidhānamattampi
nevatthi neva ahosīti 5- attho. Cetopariyāyāti cetopariyañāṇassa. Iddhiyāti
iddhividhañāṇassa. Cutiyā upapattiyāti sattānaṃ cutiyā upapattiyā ca jānanañāṇassa 6-
cutūpapātañāṇatthāya. Sotadhātuvisuddhiyāti dibbasotañāṇassa. Paṇidhī me na vijjatīti
@Footnote: 1 Sī. ayaṃ dosopi   2 Sī. sakiṃ vā vadanto ovadati    3 Sī. sandhāya vadati
@4 Ma.Ma. 13/205/182 dīghanakhasutta  5 Sī.,Ma. na vijjatīti    6 cha.Ma. jānanañāṇāya
Imesaṃ abhiññāvisesānaṃ atthāya parikammavasena cittassa paṇidhi cittābhinīhāro
me natthi nāhosīti attho. Sabbaññuguṇā viya hi buddhānaṃ aggamaggādhigameneva
sāvakānaṃ sabbe sāvakaguṇā hatthagatā honti, na tesaṃ adhigamāya visuṃ parikammakaraṇa-
kiccaṃ atthīti.
     Rukkhamūlantiādikā tisso gāthā kapotakandarāyaṃ viharantassa yakkhena pahatakāle
samāpattibalena attano nibbikāratādīpanavasena vuttā. Tattha muṇḍoti navoropitakeso.
1- Saṅghāṭipārutoti saṅghāṭiṃ pārupitvā nisinno. "saṅghāṭiyā supāruto"ti
ca paṭhanti. Paññāya uttamo theroti thero hutvā paññāya uttamo, sāvakesu
paññāya seṭṭhoti attho. Jhāyatīti ārammaṇūpanijjhānena lakkhaṇūpanijjhānena ca
jhāyati, bahulaṃ samāpattivihārena viharatīti attho.
     Upeto hoti tāvadeti yadā yakkhena sīse pahato, tāvadeva avitakkaṃ catutthaj-
jhānikaphalasamāpattiṃ samāpanno ariyena tuṇhībhāvena upeto samannāgato ahosi.
Atītatthe hi hotīti idaṃ vattamānavacanaṃ.
     Pabbatova na vedhatīti mohakkhayā bhinnasabbakileso bhikkhu so selamayapabbato
viya acalo suppatiṭṭhito iṭṭhādinā 2- kenaci na vedhati, sabbattha nibbikāro hotīti
attho.
     Athekadivasaṃ therassa asatiyā nivāsanakaṇṇe 3- olambante aññataro sāmaṇero
"bhante parimaṇḍalaṃ nivāsetabban"ti āha. Taṃ sutvā "bhaddaṃ tayā suṭṭhu vuttan"ti
sirasā viya sampaṭicchanto tāvadeva thokaṃ apakkamitvā 4- parimaṇḍalaṃ nivāsetvā
"mādisānaṃ ayampi dosoyevā"ti dassento "anaṅgaṇassā"ti gāthamāha.
     Puna maraṇe jīvite ca attano samacittataṃ dassento "nābhinandāmī"tiādinā
@Footnote: 1 Sī. voropitakeso   2 Sī. iṭṭhāniṭṭhādinā   3 Sī. cīvarakoṇe
@4 Ma. upakkamitvā
Dve gāthā vatvā paresaṃ dhammaṃ kathento "ubhayena midan"tiādinā gāthādvayamāha.
Tattha ubhayenāti ubhayesu, ubhosu kālesūti attho. Midanti makāro padasandhikaro.
Idaṃ maraṇameva, maraṇaṃ attheva nāma, amaraṇaṃ nāma natthi. Kesu ubhosu kālesūti
āha "pacchā vā pure vā"ti, majjhimavayassa pacchā vā jarājiṇṇakāle pure
vā daharakāle maraṇameva maraṇaṃ ekantikameva. Tasmā paṭipajjatha sammāpaṭipattiṃ
pūretha vippaṭipajjitvā mā vinassatha apāyesu mahādukkhaṃ mānubhavatha. Khaṇo vo
mā upaccagāti aṭṭhahi akkhaṇehi vivajjito ayaṃ navamo khaṇo mā tumhe atikkamīti
attho.
     Athekadivasaṃ āyasmantaṃ mahākoṭṭhikaṃ disvā tassa guṇaṃ pakāsento "upasanto"ti-
ādinā tisso gāthā abhāsi. Tattha anuddesikavasena "dhunātī"ti vuttamevatthaṃ
puna therasannissitaṃ katvā vadanto "appāsī"tiādimāha. Tattha appāsīti adhunā
pahāsīti attho. Anāyāsoti aparissamo, kilesadukkharahitoti attho. Vippasanno
anāviloti vippasanno asaddhiyādīnaṃ abhāvena suṭṭhu pasannacitto anāvilasaṅkappatāya
anāvilo.
     Na vissaseti gāthā devadattaṃ saddahitvā tassa diṭṭhiṃ rocetvā ṭhite
vajjiputtake ārabbha vuttā. Tattha na vissaseti vissaṭṭho na bhaveyya, na
saddaheyyāti attho. Ekatiyesūti ekaccesu anavaṭṭhitasabhāvesu puthujjanesu. Evanti
yathā tumhe "devadatto sammā paṭipanno"ti vissāsaṃ āpajjittha, evaṃ. Agārisūti
gahaṭṭhesu. Sādhūpi hutvānāti yasmā puthujjanabhāvo nāma assapiṭṭhe ṭhapitakumbhaṇḍaṃ
viya thusarāsimhi nikhātakhāṇukaṃ viya ca 1- anavaṭṭhito, tasmā ekacce ādito sādhū
hutvā ṭhitāpi pacchā asādhū honti. Yathā devadatto pubbe sīlasampanno
abhiññāsamāpattilābhī hutvā lābhasakkārapakato idāni parihīnaviseso chinnapakkhakāko
viya āpāyiko
@Footnote: 1 Sī. khāṇu viya ca
Jāto, tasmā tādiso diṭṭhamattena "sādhū"ti na vissāsitabbo. Ekacce pana
kalyāṇamittasaṃsaggābhāvena ādito asādhū hutvāpi pacchā kalyāṇasaṃsaggena sādhū
hontiyeva, tasmā devadattasadise sādhupaṭirūpe "sādhū"ti na vissāseyyāti attho.
     Yesaṃ kāmacchandādayo cittupakkilesā avigatā, te asādhū. Yesaṃ te vigatā,
te sādhūti dassetuṃ "kāmacchando"ti gāthaṃ vatvā asādhāraṇato ukkaṃsagataṃ sādhulakkhaṇaṃ
dassetuṃ "yassa sakkariyamānassā"tiādinā gāthādvayaṃ vuttaṃ.
     Asādhāraṇato pana ukkaṃsagataṃ taṃ dassetuṃ satthāraṃ attānañca udāharanto
"mahāsamuddo"tiādikā gāthā abhāsi. Tattha mahāsamuddoti ayaṃ mahāsamuddo
mahāpaṭhavī selo pabbato puratthimādibhedato anilo ca attoo naacetanābhāvena
iṭṭhāniṭṭhaṃ sahanti, na paṭisaṅkhānabalena, satthā pana yassā arahattu ppattiyā
vasena uttame tādibhāve ṭhito iṭṭhādīsu sabbattha samo nibbikāro, tassā
satthu varavimuttiyā aggaphalavimuttiyā te mahāsamuddādayo upamāya upamābhāvena
na yuñjanti kalabhāgampi na upentīti attho.
     Cakkānuvattakoti satthārā vattitassa dhammacakkassa anuvattako. Theroti asekkhehi
sīlakkhandhādīhi samannāgamena thero. Mahāñāṇīti mahāpañño. Samāhitoti upacārappanā-
samādhinā anuttarasamādhinā ca samāhito. Paṭhavāpaggisamānoti iṭṭhādiārammaṇa-
sannipāte nibbikāratāya paṭhaviyā āpena agginā ca sadisavuttiko. Tenāha
"na rajjati na dussatī"ti.
     Paññāpāramitaṃ pattoti sāvakañāṇassa pāramiṃ pārakoṭiṃ patto. Mahābuddhīti
mahāputhuhāsajavanatikkhanibbedhikabhāvappattāya mahatiyā buddhiyā paññāya samannāgato.
Mahāmatīti dhammanvayaveditasaṅkhātāya mahatiyā nayaggāhamatiyā samannāgato. Ye hi
te catubbidhā soḷasavidhā catucattāḷīsavidhā tesattatividhā ca paññappabhedā, tesaṃ
Sabbaso anavasesānaṃ adhigatattā mahāpaññatādivisesayogato ca ayaṃ mahāthero sātisayaṃ
"mahābuddhī"ti vattabbataṃ arahati. Yathāha bhagavā:-
        "paṇḍito bhikkhave sārīputto, mahāpañño bhikkhave sārīputto, puthupañño
     bhikkhave sārīputto, hāsapañño 1- bhikkhave sārīputto, javanapañño bhikkhave
     sārīputta, tikkhapañño bhikkhave sārīputto, nibbedhikapañño bhikkhave
     sārīputto"tiādi. 2-
     Tatthāyaṃ paṇḍitabhāvādīnaṃ vibhāgavibhāvanā. Dhātukusalatā, āyatanakusalatā,
paṭiccasamuppādakusalatā, ṭhānāṭṭhānakusalatāti imehi catūhi kāraṇehi paṇḍito.
Mahāpaññatādīnaṃ vibhāgadassane ayaṃ pāli:-
        "katamā mahāpaññā:- mahante atthe pariggaṇhātīti mahāpaññā, mahan
     te dhamme pariggaṇhātīti mahāpaññā, mahantā niruttiyo pariggaṇhātīti
     mahāpaññā, mahantāni paṭibhāṇāni pariggaṇhātīti mahāpaññā, mahante
     sīlakkhandhe pariggaṇhātīti mahāpaññā, mahante samādhikkhandhe pariggaṇhātīti
     mahāpaññā, mahante paññākkhandhe pariggaṇhātīti mahāpaññā, mahante
     vimuttikkhandhe pariggaṇhātīti mahāpaññā, mahante vimuttiñāṇadassanakkhandhe
     pariggaṇhātīti mahāpaññā, mahantāni ṭhānāṭṭhānāni pariggaṇhātīti
     mahāpaññā, mahantā vihārasamāpattiyo pariggaṇhātīti mahāpaññā, mahantāni
     ariyasaccāni pariggaṇhātīti mahāpaññā, mahante satipaṭṭhāne pariggaṇhātīti
     mahāpaññā, mahante sammappadhāne pariggaṇhātīti mahāpaññā, mahante
     iddhipāde pariggaṇhātīti mahāpaññā, mahantāni indriyānipariggaṇhātīti
     mahāpaññā, mahantāni balāni pariggaṇhātīti mahāpaññā, mahante bojjhaṅge
     pariggaṇhātīti mahāpaññā, mahante ariyamagge pariggaṇhātīti mahāpaññā,
@Footnote: 1 Sī. hāsupañño   2 Ma.upari. 14/93/77 anupadasutta
     Mahantāni sāmaññaphalāni pariggaṇhātīti mahāpaññā,  mahantā abhiññāyo
     pariggaṇhātīti mahāpaññā, mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātīti
     mahāpaññā. 1-
        Katamā puthupaññā:- puthunānākhandhesu ñāṇaṃ pavattatīti puthupaññā,
     puthunānādhātūsu  ñāṇaṃ pavattatīti puthupaññā, puthunānāāyatanesu ñāṇaṃ
     pavattatīti puthupaññā, puthunānāpaṭiccasamuppādesu ñāṇaṃ pavattatīti puthupaññā,
     puthunānāsuññatamanupalabbhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāatthesu ñāṇaṃ
     pavattatītiputhupaññā, puthunānādhammesu ñāṇaṃ pavattatīti puthupaññā,
     puthunānāniruttīsu ñāṇaṃ pavattatīti puthupaññā, puthunānāpaṭibhāṇesu ñāṇaṃ
     pavattatīti puthupaññā, puthunānāsīlakkhandhesu ñāṇaṃ pavattatīti puthupaññā,
     puthunānāsamādhikkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāpaññākkhandhesu
     ñāṇaṃ pavattatīti puthupaññā, puthunānāvimuttikkhandhesu ñāṇaṃ pavattatīti
     puthupaññā, puthunānāvimuttiñāṇadassanakkhandhesu ñāṇaṃ pavattatīti puthupaññā,
     puthunānāṭhānāṭṭhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānāvihārasamāpattīsu
     ñāṇaṃ pavattatīti puthupaññā, puthunānāariyasaccesu ñāṇaṃ pavattatīti puthupaññā,
     puthunānāsatipaṭṭhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsammappadhānesu
     ñāṇaṃ pavattatīti puthupaññā, puthunānāiddhipādesu ñāṇaṃ pavattatīti puthupaññā,
     puthunānāindriyesu ñāṇaṃ pavattatīti puthupaññā, puthunānābalesu
     ñāṇaṃ pavattatīti puthupaññā, puthunānābojjhaṅgesu ñāṇaṃ pavattatīti puthupaññā,
     puthunānāariyamaggesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsāmaññaphalesu
     ñāṇaṃ pavattatīti puthupaññā, puthunānāabhiññāsu ñāṇaṃ pavattatīti
     puthupaññā, puthujjanasādhāraṇe dhamme atikkamma paramatthe nibbāne ñāṇaṃ
     pavattatīti puthupaññā. 2-
@Footnote: 1 khu.paṭi. 31/665/570 (syā)   2 khu.paṭi. 31/666/571 (syā)
        Katamā hāsapaññā:- idhekacco hāsabahulo vedabahulo tuṭṭhibahulo
     pāmojjabahulo 1- sīlāni paripūretīti hāsapaññā, hāsabahulo .pe. Pāmojjabahulo
     indriyasaṃvaraṃ paripūretīti hāsapaññā, hāsabahulo .pe. Pāmojjabahulo bhojane
     mattaññutaṃ paripūretīti hāsapaññā, hāsabahulo .pe. Pāmojjabahulo jāragiyā
     nuyogaṃ paripūretīti hāsapaññā, hāsabahulo .pe. Pāmojjabahulo sīlakkhandhaṃ
     .pe. Samādhikkhandhaṃ. Paññākkhandhaṃ. Vimuttikkhandhaṃ. Vimuttiñāṇadassanakkhandhaṃ
     paripūretīti .pe. Paṭivijjhatīti. Vihārasamāpattiyo paripūretīti. Ariyasaccāni
     paṭivijjhatīti. Satipaṭṭhāne bhāvetīti. Sammappadhāne bhāvetīti. Iddhipāde
     bhāvetīti. Indriyāni bhāvetīti. Balāni bhāvetīti. Bojjhaṅge bhāvetīti.
     Ariyamaggaṃ bhāvetīti .pe. Sāmaññaphalāni sacchikarotīti hāsapaññā, hāsabahulo
     vedabahulo tuṭṭhibahulo pāmojjabahulo abhiññāyo paṭivijjhatīti hāsapaññā,
     hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo paramatthaṃ nibbānaṃ sacchikarotīti
     hāsapaññā. 2-
        Katamā javanapaññā:- yaṅkiñci rūpaṃ atītānāgatapaccuppaninaṃ .pe. Yaṃ  dūre 3-
     santike vā, sabbaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā, dukkhato
     khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā, yā kāci
     vedanā .pe. Yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ .pe. Sabbaṃ viññāṇaṃ
     aniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato
     khippaṃ javatīti javanapaññā. Cakkhu .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ.
     Aniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā,
     anattato khippaṃ javatīti javanapaññā.
        Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā
     asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā katvā rūpanirodhe nibbāne
@Footnote: 1 ka. pāmujja... evamuparipi   2 khu.paṭi. 31/674/582 (syā)        3 ka. yandūre
     Khippaṃ javatīti javanapaññā .pe. Vedanā .pe. Saññā. SaṅkhāRā. Viññāṇaṃ.
     Cakkhu .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena
     anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā
     jarāmaraṇanirodhe 1- nibbāne khippaṃ javatīti javanapaññā.
        Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ
     vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ
     katvā rūpanirodhe nibbāne 2- khippaṃ javatīti javanapaññā. Vedanā .pe. Saññā.
     SaṅkhāRā. Viññāṇaṃ. Cakkhu .pe. Jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ
     saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā
     tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti
     javanapaññā. 3-
        Katamā tikkhapaññā:- khippaṃ kilese bhindatīti 4- tikkhapaññā, uppannaṃ
     kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṅgametīti
     tikkhapaññā, uppannaṃ byāpādavitakkaṃ nādhivāsetipajahati vinodeti byantīkaroti
     anabhāvaṅgametīti tikkhapaññā, uppannaṃ vihiṃsāvitakkaṃ nādhivāseti .pe.
     Uppannuppanne pāpake akusale dhamme nādhivāsetipajahativinodeti byantīkaroti
     anabhāvaṅgametīti tikkhapaññā, uppannaṃ rāgaṃ nādhivāseti pajahati vinodeti
     byantīkaroti anabhāvaṃ gametīti tikkhapaññā, uppannaṃ dosaṃ .pe. Uppannaṃ
     mohaṃ. Uppannaṃ kodhaṃ. Uppannaṃ upanāhaṃ. Makkhaṃ. Palāsaṃ. Issaṃ. Macchariyaṃ.
     Māyaṃ. Sāṭheyyaṃ. Thambhaṃ. Sārambhaṃ. Mānaṃ. Atimānaṃ. Madaṃ. Pamādaṃ. Sabbe
     kilese. Sabbe duccarite. Sabbe abhisaṅkhāre .pe. Sabbe bhavagāmikamme
     nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā,
@Footnote: 1 ka. jarāmaraṇaṃ nirodhe         2 cha.Ma. ayaṃ na dissati
@3 khu.paṭi. 31/675/584 (syā)  4 cha.Ma. chindatīti
     Ekasmiṃ āsane cattāro ca ariyamaggā cattāri sāmaññaphalāni catasso
     paṭisambhidāyo cha abhiññāyo adhigatā honti sacchikatā phassitā paññāyāti
     tikkhapaññā. 1-
        Katamā nibbedhikapaññā:- idhekacco sabbasaṅkhāresu ubbegabahulo hoti
     uttāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo bahimukho na ramati
     sabbasaṅkhāresu, anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhaṃ nibbijjhati
     padāletīti nibbedhikapaññā, anibbiddhapubbaṃ apadālitapubbaṃ dosakkhandhaṃ
     nibbijjhati padāletīti nibbedhikapaññā, anibbiddhapubbaṃ apadālitapubbaṃ
     mohakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā, anibbiddhapubbaṃ
     apadālitapubbaṃ kodhaṃ .pe. Upanāhaṃ .pe. Sabbe bhavagāmikamme nibbijjhati
     padāletīti nibbedhikapaññā"ti. 2-
     Evaṃ yathā vuttavibhāgāya mahatiyā paññāya samannāgatattā "mahābuddhī"ti
vuttaṃ.
     Apica anupadadhammavipassanāvasenāpi imassa therassa mahāpaññātā veditabbā.
Vuttaṃ hetaṃ:-
       "sāriputto bhikkhave aḍḍhamāsaṃ anupadadhammavipassanaṃ vipassati. Tatridaṃ
     bhikkhave sāriputtassa anupadadhammavipassanāya hoti.
        Idha bhikkhave sāriputto vivicceva kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja
     viharati. Ye ca paṭhame jhāne dhammā vitakko ca .pe. Cittekaggatā ca
     phasso vedanā  saññā cetanā cittaṃ chando adhimokkho viriyaṃ sati upekkhā
@Footnote: 1 khu.paṭi. 31/676/584 (syā)           2 khu.paṭi. 31/677/585 (syā)
     Manasikāro. Tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā
     uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ
     pajānāti `evaṃ kirame dhammā ahutvā sambhonti, hutvā paṭiventī'ti. So
     tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto
     vimariyādīkatena cetasā viharati, so "atthi anuttariṃ 1- nissaraṇan"ti pajānāti.
     Tabbahulīkārā atthitvevassa hoti. 2-
        Puna caparaṃ bhikkhave sāriputto vitakkavicārānaṃ vūpasamā .pe. Dutiyaṃ
     jhānaṃ. Tatiyaṃ jhānaṃ. Catutthaṃ jhānaṃ upasampajja viharati. Ākāsānañcāyatanaṃ.
     Viññāṇañcāyatanaṃ. Ākiñcaññāyatanaṃ. Sabbaso ākiñcaññāyatanaṃ samatikkamma
     nevasaññānāsaññāyatanaṃ upasampajja viharati. So tāya samāpattiyā sato
     vuṭṭhahati, so tāya samāpattiyā sato vuṭṭhahitvā ye dhammā atītā niruddhā
     vipariṇatā, te dhamme samanupassati "evaṃ kirame dhammā ahutvā sambhonti,
     hutvā paṭiventī"ti. So tesu dhammesu anupāyo anapāyo anissito
     appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati, so "atthi
     uttari nissaraṇan"ti pajānāti. Tabbahulīkārā atthitvevassa hoti. 2-
        Puna caparaṃ bhikkhave sāriputto sabbaso nevasaññānāsaññāyatanaṃ
     samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā
     āsavā parikkhīṇā honti. So tāya samāpattiyā sato vuṭṭhahati, so
     tāya samāpattiyā sato vuṭṭhahitvā ye dhammā atītā niruddhā vipariṇatā,
     te dhamme samanupassati "evaṃ kirame dhammā ahutvā sambhonti, hutvā
     paṭiventī"ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho
     vippamutto visaṃyutto vimariyādīkatena cetasā viharati, so "natthi uttariṃ
     nissaraṇan"ti pajānāti. Tabbahulīkārā natthitvevassa hoti.
@Footnote: 1 cha.Ma. uttari     2 Ma. honti
        Yaṃ kho taṃ bhikkhave sammā vadamāno vadeyya "vasippatto pāramippatto
     ariyasmiṃ sīlasmiṃ, vasippatto pāramippatto ariyasmiṃ samādhismiṃ, vasippatto
     pāramippatto ariyāya paññāya, vasippatto pāramippatto ariyāya vimuttiyā"ti.
     Sāriputtameva taṃ 1- sammā vadamāno vadeyyā"ti. 2-
     Evaṃ mahāputhuhāsajavanatikkhanibbedhikabhāvappattāya mahatiyā buddhiyā samannāgatattā
thero mahābuddhīti attho. Dhammanvayaveditā panassa sampasādanīyasuttena 3-
dīpetabbā. Tattha hi sabbaññutañāṇasadiso therassa nayaggāho vutto. Ajaḷo
jaḷasamānoti sāvakesu paññāya ukkaṃsagatattā sabbathāpi ajaḷo samāno
paramappicchatāya attānaṃ ajānantaṃ viya katvā dassanena jaḷasadiso mandasarikkho
kilesapariḷāhābhāvena nibbuto sītibhūto sadā carati niccaṃ viharatīti attho.
     Pariciṇṇoti gāthā therena attano katakiccataṃ pakāsentena bhāsitā, sāpi
vuttatthāyeva.
     Sampādethappamādenāti ayaṃ pana attano parinibbānakāle sannipatitānaṃ bhikkhūnaṃ
ovādadānavasena bhāsitā, sāpi vuttatthāyevāti.
                   Sāriputtattheragāthāvaṇṇaṇā niṭṭhitā.
                     ----------------------



             The Pali Atthakatha in Roman Book 33 page 408-453. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=9393              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=9393              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=396              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8049              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=8148              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=8148              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]