ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    336. 2. Subhūtattheragāthāvaṇṇanā
         ayogetiādikā āyasmato subhūtattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
kassapassa bhagavato kāle bārāṇasiyaṃ gahapatimahāsālakule nibbattitvā viññutaṃ
patto ekadivasaṃ satthu santike dhammaṃ sutvā pasannamānaso saraṇesu ca sīlesu
ca patiṭṭhāya māse māse aṭṭhakkhattuṃ catujjātiyagandhena satthu gandhakuṭiṃ opuñjāpesi.
So tena puññakammena nibbattanibbattaṭṭhāne sugandhasarīro hutvā imasmiṃ
buddhuppāde magadharaṭṭhe gahapatikule nibbattitvā subhūtoti laddhanāmo vayappatto
nissaraṇajjhāsayatāya 2- gharāvāsaṃ pahāya titthiyesu pabbajitvā tattha sāraṃ alabhanto
@Footnote: 1 Sī.,i. ayaṃ pāṭho na dissati   2 Sī.,i. nissaraṇajjhāsayā
Satthu santike upatissakolitaselādike bahū samaṇabrāhmaṇe pabbajitvā sāmaññasukhaṃ
anubhavante disvā sāsane paṭiladdhasaddho pabbajitvā ācariyupajjhāye ārādhetvā
kammaṭṭhānaṃ gahetvā vivekavāsaṃ vasanto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi.
Tena vuttaṃ apadāne 1-:-
             "imamhi bhaddake kappe      brahmabandhu mahāyaso
              kassapo nāma gottena     uppajji vadataṃ varo.
              Anubyañjanasampanno        bāttiṃsavaralakkhaṇo
              byāmappabhāparivuto        raṃsijālasamotthaṭo.
              Assāsetā yathā cando    suriyova pabhaṅkaro
              nibbāpetā yathā megho    sāgarova guṇākaro.
              Dharaṇīriva sīlena           himavāva samādhinā
              ākāso viya paññāya      asaṅgo anilo yathā.
              Tadāhaṃ bārāṇasiyaṃ         upapanno mahākule
              pahūtadhanadhaññasmiṃ           nānāratanasañcaye.
              Mahatā parivārena         nisannaṃ lokanāyakaṃ
              upecca dhammamassosiṃ       amataṃva manorahaṃ. 2-
              Dvattiṃsalakkhaṇadharo         sanakkhattova candimā
              anubyañjanasampanno        sālarājāva phullito.
              Raṃsijālaparikkhitto         dittova kanakācalo
              byāmappabhāparivuto        sataraṃsī divākaro.
              Soṇṇānano jinavaro       samaṇīva 3- siluccayo
              karuṇāpuṇṇahadayo          guṇena viya sāgaro.
              Lokavissutakitti ca         sinerūva naguttamo
              yasasā vitthato dhīro 4-    ākāsasadiso muni.
@Footnote: 1 khu.apa. 33/140/248 cūḷasugandhattherāpadāna (syā)   2 cha.Ma. manoharaṃ
@3 pāli. rammaṇīva  4 cha.Ma. vīro
              Asaṅgacitto sabbattha       anilo viya nāyako
              patiṭṭhā sabbabhūtānaṃ        mahīva munisattamo.
              Anupalitto lokena        toyena padumaṃ yathā
              kuvādagacchadahano          aggikkhandhova sobhati. 1-
              Agado viya sabbattha        kilesavisanāsako
              gandhamādanaselova         guṇagandhavibhūsito.
              Guṇānaṃ ākaro dhīro 2-    ratanānaṃva sāgaro
              sindhūva vanarājīnaṃ 3-       kilesamalahārako.
              Vijayīva mahāyodho         mārasenāvamaddano
              cakkavattīva so rājā      bojjhaṅgaratanissaro.
              Mahābhisakkasaṅkāso        dosabyādhitikicchako
              sallakatto yathā vejjo 4- diṭṭhigaṇḍaviphālako.
              So tadā lokapajjoto     sanarāmarasakkato
              parisāsu narādicco        dhammaṃ desayate jino.
              Dānaṃ datvā mahābhogo     sīlena sugatūpago
              bhāvanāya ca nibbāti       iccevamanusāsatha.
              Desanaṃ taṃ mahassādaṃ        ādimajjhantasobhanaṃ
              suṇanti parisā sabbā       amataṃva mahārasaṃ.
              Sutvā sumadhuraṃ dhammaṃ        pasanno jinasāsane
              sugataṃ saraṇaṃ gantvā        yāvajīvaṃ namassahaṃ.
              Munino gandhakuṭiyā         opuñjesiṃ 5- tadā mahiṃ
              catujjātena gandhena       māse aṭṭha dinesvahaṃ.
              Paṇidhāya sugandhattaṃ         sarīravissagandhino
              tadā jino viyākāsi       sugandhatanulābhitaṃ.
@Footnote: 1 pāli. so vasi   2 cha.Ma. vīro   3 pāli. narājañño   4 pāli. seṭṭho
@5 pāli. ubbaṭṭesiṃ
              Yo yaṃ gandhakuṭibhūmiṃ         gandhenopuñjate 1- sakiṃ
              tena kammavipākena        upapanno tahiṃ tahiṃ.
              Sugandhadeho sabbattha       bhavissati ayaṃ naro
              guṇagandhayutto hutvā       nibbāyissatināsavo.
              Tena kammena sukatena      cetanāpaṇidhīhi ca
              jahitvā mānusaṃ dehaṃ       tāvatiṃsamagacchahaṃ.
              Pacchime ca bhave dāni      jāto vippakule ahaṃ
              gabbhaṃ me vasato mātā     dehenāsi sugandhitā.
              Yadā ca mātukucchimhā      nikkhamāmi tadā purī 2-
              sāvatthi sabbagandhehi       vāsitā viya vāyatha.
              Pupphavassañca surabhi         dibbagandhaṃ manoramaṃ
              dhūpāni ca mahagghāni        upavāyiṃsu tāvade.
              Devā ca sabbagandhehi      dhūpapupphehi taṃ gharaṃ
              vāsayiṃsu sugandhena         yasmiṃ jāto ahaṃ ghare.
              Yadā ca taruṇo bhaddo      paṭhame yobbane ṭhito
              tadā selaṃ saparisaṃ         vinetvā narasārathi.
              Tehi sabbehi parivuto 3-   sāvatthipuramāgato
              tadā buddhānubhāvaṃ taṃ       disvā pabbajito ahaṃ.
              Sīlaṃ samādhipaññañca         vimuttiñca anuttaraṃ
              bhāvetvā caturo dhamme    pāpuṇiṃ āsavakkhayaṃ.
              Yadā pabbajito cāhaṃ       yadā ca arahā 4- ahuṃ
              nibbāyissaṃ yadā cāhaṃ      gandhavasso tadā ahu.
                    Sarīragandho   ca sadātiseti 5- me
                         mahārahaṃ candanacampakuppalaṃ
@Footnote: 1 pāli.gandhena ubbaṭo   2 pāli. puraṃ   3 pāli. sahito   4 pāli. arahaṃ
@5 pāli. seṭṭhotiseti
                    Tatheva gandhe itare ca sabbaso
                    pasayha vāyāmi tato tahiṃ tahiṃ.
         Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
    Arahattaṃ pana patvā titthiyesu pabbajitvā attano pattaṃ attakilamathānuyogaṃ
dukkhaṃ sāsane pabbajitvā pattaṃ jhānādisukhañca cintetvā 1- attano paṭipatti-
paccavekkhaṇamukhena aññaṃ byākaronto:-
         [320] "ayoge yuñjamattānaṃ      puriso kiccamicchako
                caraṃ ce nādhigaccheyya     taṃ ve 2- dubbhagalakkhaṇaṃ.
                 [321] Abbūḷhaṃ aghagataṃ vijitaṃ 3-
                       ekañce ossajeyya kalīva siyā
                       sabbānipi ce ossajeyya andhova siyā
                       samavisamassa adassanato.
         [322] Yañhi kayirā tañhi vade     yaṃ na kayirā na taṃ vade
               akarontaṃ bhāsamānaṃ        parijānanti paṇḍitā.
         [323] Yathāpi ruciraṃ pupphaṃ         vaṇṇavantaṃ agandhakaṃ
               evaṃ subhāsitā vācā      aphalā hoti akubbato.
         [324] Yathāpi ruciraṃ pupphaṃ         vaṇṇavantaṃ sagandhakaṃ 4-
               evaṃ subhāsitā vācā      saphalā hoti kubbato"ti
imā pañca gāthā abhāsi.
         Tattha ayogeti ayuñjitabbe asevitabbe antadvaye. Idha pana attakilamathānu-
yogavasena attho veditabbo. Yuñjanti tasmiṃ attānaṃ yuñjanto yojento tathā
paṭipajjanto. Kiccamicchakoti ubhayahitāvahaṃ kiccaṃ icchanto, tappaṭipakkhato ayoge
@Footnote: 1 Sī.,i. dīpetvā  2 cha.Ma. me  3 pāli. aghatajīvitaṃ  4 cha.Ma. sugandhakaṃ
Caraṃ caranto ce bhaveyya. Nādhigaccheyyāti yathādhippetaṃ hitasukhaṃ na pāpuṇeyyāti
ñāyo. 1- Tasmā yaṃ ahaṃ titthiyamatavañcito 2- ayoge yuñjiṃ, taṃ ve dubbhagalakkhaṇaṃ
apuññasabhāvo. "purimakammabyāmohito ayoge yuñjin"ti dasseti.
         Abbūḷhaṃ aghagataṃ vijitanti vibādhanasabhāvatāya aghā nāma rāgādayo, aghāni
eva aghagataṃ, aghagatānaṃ vijitaṃ saṃsārappavatti, tesaṃ vijayo kusaladhammābhibhavo. "aghagataṃ
vijitan"ti anunāsikalopaṃ akatvā vuttaṃ. Taṃ abbūḷhaṃ anuddhataṃ yena, taṃ
abbūḷhāghagataṃ vijitaṃ katvā 3- evaṃbhūto hutvā, kilese asamucchinditvāti
attho. Ekañce ossajeyyāti adutiyatāya padhānatāya ca ekaṃ appamādaṃ sammāpayogameva
vā ossajeyya pariccajeyya ce. Kalīva so puggalo kāḷakaṇṇī viya siyā. Sabbānipi ce
ossajeyyāti sabbānipi vimuttiyā paripācakāni saddhāviriyasatisamādhipaññin-
driyāni 4- ossajeyya ce, abhāvanāya chaḍḍeyya ce, andhova siyā samavisamassa
adassanato.
         Yathāti opammasampaṭipādanatthe nipāto. Ruciranti sobhanaṃ. Vaṇṇavantanti vaṇṇa-
saṇṭhānasampannaṃ. Agandhakanti gandharahitaṃ pālibhaddakagirikaṇṇikajayasumanādibhedaṃ. Evaṃ
subhāsitā vācāti subhāsitā vācā nāma tepiṭakaṃ buddhavacanaṃ vaṇṇasaṇṭhānasampanna-
pupphasadisaṃ. Yathā hi agandhakaṃ pupphaṃ dhārentassa sarīre gandho na pharati, evaṃ
etampi yo sakkaccasavanādīhi na samācarati, tassa sakkaccaṃ asamācarantassa yaṃ
tattha kattabbaṃ, taṃ akubbato sutagandhaṃ 5- paṭipattigandhañca na āvahati aphalā hoti.
Tena vuttaṃ "evaṃ subhāsitā vācā, aphalā hoti akubbato"ti.
         Sagandhakanti sumanacampakanīluppalapupphādibhedaṃ. Evanti yathā taṃ pupphaṃ
dhārentassa sarīre gandho pharati, evaṃ tepiṭakabuddhavacanasaṅkhātā subhāsitā vācāpi yo
@Footnote: 1 Ma.na pāpuṇeyya, tathāti ñāyo 2 Ma. titthiyataMa.....
@3-3 Sī.,i. yena taṃ abbūḷhaṃ anuddhaṭaṃ aghagataṃ vijitaṃ akatvā
@4 Sī.,i. sabbāni vīriyasatisamādhipaññindriyāni  5 Sī.,i.,Ma. sutagandhaṃ
@cāgagandhaṃ, dhammapada.A. sutagandhaṃ dhāraṇagandhaṃ (3/45 syā)
Sakkaccasavanādīhi tattha kattabbaṃ karoti, assa 1- puggalassa saphalā hoti, sutagandhapaṭi-
pattigandhānaṃ āvahanato mahapphalā hoti mahānisaṃsā. Tasmā yathovādaṃ 2- paṭipajjeyya,
yathākārī tathāvādī ca bhaveyyāti. Sesaṃ vuttanayameva.
                    Subhūtattheragāthāvaṇṇanā  niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 33 page 42-48. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=949              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=949              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=336              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6350              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6459              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6459              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]