ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    336. 2. Subhūtattheragāthāvaṇṇanā
         ayogetiādikā āyasmato subhūtattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
kassapassa bhagavato kāle bārāṇasiyaṃ gahapatimahāsālakule nibbattitvā viññutaṃ
patto ekadivasaṃ satthu santike dhammaṃ sutvā pasannamānaso saraṇesu ca sīlesu
ca patiṭṭhāya māse māse aṭṭhakkhattuṃ catujjātiyagandhena satthu gandhakuṭiṃ opuñjāpesi.
So tena puññakammena nibbattanibbattaṭṭhāne sugandhasarīro hutvā imasmiṃ
buddhuppāde magadharaṭṭhe gahapatikule nibbattitvā subhūtoti laddhanāmo vayappatto
nissaraṇajjhāsayatāya 2- gharāvāsaṃ pahāya titthiyesu pabbajitvā tattha sāraṃ alabhanto
@Footnote: 1 Sī.,i. ayaṃ pāṭho na dissati   2 Sī.,i. nissaraṇajjhāsayā

--------------------------------------------------------------------------------------------- page43.

Satthu santike upatissakolitaselādike bahū samaṇabrāhmaṇe pabbajitvā sāmaññasukhaṃ anubhavante disvā sāsane paṭiladdhasaddho pabbajitvā ācariyupajjhāye ārādhetvā kammaṭṭhānaṃ gahetvā vivekavāsaṃ vasanto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:- "imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma gottena uppajji vadataṃ varo. Anubyañjanasampanno bāttiṃsavaralakkhaṇo byāmappabhāparivuto raṃsijālasamotthaṭo. Assāsetā yathā cando suriyova pabhaṅkaro nibbāpetā yathā megho sāgarova guṇākaro. Dharaṇīriva sīlena himavāva samādhinā ākāso viya paññāya asaṅgo anilo yathā. Tadāhaṃ bārāṇasiyaṃ upapanno mahākule pahūtadhanadhaññasmiṃ nānāratanasañcaye. Mahatā parivārena nisannaṃ lokanāyakaṃ upecca dhammamassosiṃ amataṃva manorahaṃ. 2- Dvattiṃsalakkhaṇadharo sanakkhattova candimā anubyañjanasampanno sālarājāva phullito. Raṃsijālaparikkhitto dittova kanakācalo byāmappabhāparivuto sataraṃsī divākaro. Soṇṇānano jinavaro samaṇīva 3- siluccayo karuṇāpuṇṇahadayo guṇena viya sāgaro. Lokavissutakitti ca sinerūva naguttamo yasasā vitthato dhīro 4- ākāsasadiso muni. @Footnote: 1 khu.apa. 33/140/248 cūḷasugandhattherāpadāna (syā) 2 cha.Ma. manoharaṃ @3 pāli. rammaṇīva 4 cha.Ma. vīro

--------------------------------------------------------------------------------------------- page44.

Asaṅgacitto sabbattha anilo viya nāyako patiṭṭhā sabbabhūtānaṃ mahīva munisattamo. Anupalitto lokena toyena padumaṃ yathā kuvādagacchadahano aggikkhandhova sobhati. 1- Agado viya sabbattha kilesavisanāsako gandhamādanaselova guṇagandhavibhūsito. Guṇānaṃ ākaro dhīro 2- ratanānaṃva sāgaro sindhūva vanarājīnaṃ 3- kilesamalahārako. Vijayīva mahāyodho mārasenāvamaddano cakkavattīva so rājā bojjhaṅgaratanissaro. Mahābhisakkasaṅkāso dosabyādhitikicchako sallakatto yathā vejjo 4- diṭṭhigaṇḍaviphālako. So tadā lokapajjoto sanarāmarasakkato parisāsu narādicco dhammaṃ desayate jino. Dānaṃ datvā mahābhogo sīlena sugatūpago bhāvanāya ca nibbāti iccevamanusāsatha. Desanaṃ taṃ mahassādaṃ ādimajjhantasobhanaṃ suṇanti parisā sabbā amataṃva mahārasaṃ. Sutvā sumadhuraṃ dhammaṃ pasanno jinasāsane sugataṃ saraṇaṃ gantvā yāvajīvaṃ namassahaṃ. Munino gandhakuṭiyā opuñjesiṃ 5- tadā mahiṃ catujjātena gandhena māse aṭṭha dinesvahaṃ. Paṇidhāya sugandhattaṃ sarīravissagandhino tadā jino viyākāsi sugandhatanulābhitaṃ. @Footnote: 1 pāli. so vasi 2 cha.Ma. vīro 3 pāli. narājañño 4 pāli. seṭṭho @5 pāli. ubbaṭṭesiṃ

--------------------------------------------------------------------------------------------- page45.

Yo yaṃ gandhakuṭibhūmiṃ gandhenopuñjate 1- sakiṃ tena kammavipākena upapanno tahiṃ tahiṃ. Sugandhadeho sabbattha bhavissati ayaṃ naro guṇagandhayutto hutvā nibbāyissatināsavo. Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. Pacchime ca bhave dāni jāto vippakule ahaṃ gabbhaṃ me vasato mātā dehenāsi sugandhitā. Yadā ca mātukucchimhā nikkhamāmi tadā purī 2- sāvatthi sabbagandhehi vāsitā viya vāyatha. Pupphavassañca surabhi dibbagandhaṃ manoramaṃ dhūpāni ca mahagghāni upavāyiṃsu tāvade. Devā ca sabbagandhehi dhūpapupphehi taṃ gharaṃ vāsayiṃsu sugandhena yasmiṃ jāto ahaṃ ghare. Yadā ca taruṇo bhaddo paṭhame yobbane ṭhito tadā selaṃ saparisaṃ vinetvā narasārathi. Tehi sabbehi parivuto 3- sāvatthipuramāgato tadā buddhānubhāvaṃ taṃ disvā pabbajito ahaṃ. Sīlaṃ samādhipaññañca vimuttiñca anuttaraṃ bhāvetvā caturo dhamme pāpuṇiṃ āsavakkhayaṃ. Yadā pabbajito cāhaṃ yadā ca arahā 4- ahuṃ nibbāyissaṃ yadā cāhaṃ gandhavasso tadā ahu. Sarīragandho ca sadātiseti 5- me mahārahaṃ candanacampakuppalaṃ @Footnote: 1 pāli.gandhena ubbaṭo 2 pāli. puraṃ 3 pāli. sahito 4 pāli. arahaṃ @5 pāli. seṭṭhotiseti

--------------------------------------------------------------------------------------------- page46.

Tatheva gandhe itare ca sabbaso pasayha vāyāmi tato tahiṃ tahiṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā titthiyesu pabbajitvā attano pattaṃ attakilamathānuyogaṃ dukkhaṃ sāsane pabbajitvā pattaṃ jhānādisukhañca cintetvā 1- attano paṭipatti- paccavekkhaṇamukhena aññaṃ byākaronto:- [320] "ayoge yuñjamattānaṃ puriso kiccamicchako caraṃ ce nādhigaccheyya taṃ ve 2- dubbhagalakkhaṇaṃ. [321] Abbūḷhaṃ aghagataṃ vijitaṃ 3- ekañce ossajeyya kalīva siyā sabbānipi ce ossajeyya andhova siyā samavisamassa adassanato. [322] Yañhi kayirā tañhi vade yaṃ na kayirā na taṃ vade akarontaṃ bhāsamānaṃ parijānanti paṇḍitā. [323] Yathāpi ruciraṃ pupphaṃ vaṇṇavantaṃ agandhakaṃ evaṃ subhāsitā vācā aphalā hoti akubbato. [324] Yathāpi ruciraṃ pupphaṃ vaṇṇavantaṃ sagandhakaṃ 4- evaṃ subhāsitā vācā saphalā hoti kubbato"ti imā pañca gāthā abhāsi. Tattha ayogeti ayuñjitabbe asevitabbe antadvaye. Idha pana attakilamathānu- yogavasena attho veditabbo. Yuñjanti tasmiṃ attānaṃ yuñjanto yojento tathā paṭipajjanto. Kiccamicchakoti ubhayahitāvahaṃ kiccaṃ icchanto, tappaṭipakkhato ayoge @Footnote: 1 Sī.,i. dīpetvā 2 cha.Ma. me 3 pāli. aghatajīvitaṃ 4 cha.Ma. sugandhakaṃ

--------------------------------------------------------------------------------------------- page47.

Caraṃ caranto ce bhaveyya. Nādhigaccheyyāti yathādhippetaṃ hitasukhaṃ na pāpuṇeyyāti ñāyo. 1- Tasmā yaṃ ahaṃ titthiyamatavañcito 2- ayoge yuñjiṃ, taṃ ve dubbhagalakkhaṇaṃ apuññasabhāvo. "purimakammabyāmohito ayoge yuñjin"ti dasseti. Abbūḷhaṃ aghagataṃ vijitanti vibādhanasabhāvatāya aghā nāma rāgādayo, aghāni eva aghagataṃ, aghagatānaṃ vijitaṃ saṃsārappavatti, tesaṃ vijayo kusaladhammābhibhavo. "aghagataṃ vijitan"ti anunāsikalopaṃ akatvā vuttaṃ. Taṃ abbūḷhaṃ anuddhataṃ yena, taṃ abbūḷhāghagataṃ vijitaṃ katvā 3- evaṃbhūto hutvā, kilese asamucchinditvāti attho. Ekañce ossajeyyāti adutiyatāya padhānatāya ca ekaṃ appamādaṃ sammāpayogameva vā ossajeyya pariccajeyya ce. Kalīva so puggalo kāḷakaṇṇī viya siyā. Sabbānipi ce ossajeyyāti sabbānipi vimuttiyā paripācakāni saddhāviriyasatisamādhipaññin- driyāni 4- ossajeyya ce, abhāvanāya chaḍḍeyya ce, andhova siyā samavisamassa adassanato. Yathāti opammasampaṭipādanatthe nipāto. Ruciranti sobhanaṃ. Vaṇṇavantanti vaṇṇa- saṇṭhānasampannaṃ. Agandhakanti gandharahitaṃ pālibhaddakagirikaṇṇikajayasumanādibhedaṃ. Evaṃ subhāsitā vācāti subhāsitā vācā nāma tepiṭakaṃ buddhavacanaṃ vaṇṇasaṇṭhānasampanna- pupphasadisaṃ. Yathā hi agandhakaṃ pupphaṃ dhārentassa sarīre gandho na pharati, evaṃ etampi yo sakkaccasavanādīhi na samācarati, tassa sakkaccaṃ asamācarantassa yaṃ tattha kattabbaṃ, taṃ akubbato sutagandhaṃ 5- paṭipattigandhañca na āvahati aphalā hoti. Tena vuttaṃ "evaṃ subhāsitā vācā, aphalā hoti akubbato"ti. Sagandhakanti sumanacampakanīluppalapupphādibhedaṃ. Evanti yathā taṃ pupphaṃ dhārentassa sarīre gandho pharati, evaṃ tepiṭakabuddhavacanasaṅkhātā subhāsitā vācāpi yo @Footnote: 1 Ma.na pāpuṇeyya, tathāti ñāyo 2 Ma. titthiyataMa..... @3-3 Sī.,i. yena taṃ abbūḷhaṃ anuddhaṭaṃ aghagataṃ vijitaṃ akatvā @4 Sī.,i. sabbāni vīriyasatisamādhipaññindriyāni 5 Sī.,i.,Ma. sutagandhaṃ @cāgagandhaṃ, dhammapada.A. sutagandhaṃ dhāraṇagandhaṃ (3/45 syā)

--------------------------------------------------------------------------------------------- page48.

Sakkaccasavanādīhi tattha kattabbaṃ karoti, assa 1- puggalassa saphalā hoti, sutagandhapaṭi- pattigandhānaṃ āvahanato mahapphalā hoti mahānisaṃsā. Tasmā yathovādaṃ 2- paṭipajjeyya, yathākārī tathāvādī ca bhaveyyāti. Sesaṃ vuttanayameva. Subhūtattheragāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 33 page 42-48. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=949&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=949&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=336              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6350              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6459              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6459              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]