ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    Paramatthadīpanī nāma khuddakanikāyaṭṭhakathā
                          therīgāthāvaṇṇanā
                            ---------
                namo tassa bhagavato arahato sammāsambuddhassa.
                           1. Ekakanipāta
                   402. 1. Aññatarātherīgāthāvaṇṇanā
     ekanipāte 1- idāni therīgāthānaṃ atthasaṃvaṇṇanāya okāso anuppatto, tattha
yasmā idha 1- bhikkhunīnaṃ ādito yathā 2- pabbajjā upasampadā ca paṭiladdhā, taṃ 3-
pakāsetvā atthasaṃvaṇṇanāya karīyamānāya tattha tattha gāthānaṃ aṭṭhuppattiṃ 4- vibhāvetuṃ
sukarā hoti supākaṭā ca, tasmā taṃ pakāsetuṃ ādito paṭṭhāya saṅkhepato
ayamanupubbikathā:-
     ayaṃ hi lokanātho "manussattaṃ liṅgasampattī"tyādinā vuttāni aṭṭhaṅgāni
samodhānetvā dīpaṅkarassa bhagavato pādamūle katamahābhinīhāro 5- samatiṃsapāramiyo
pūrento catuvīsatiyā buddhānaṃ santike laddhabyākaraṇo anukkamena pāramiyo pūretvā
ñātatthacariyāya lokatthacariyāya buddhatthacariyāya 6- ca koṭiṃ patvā tusitabhavane
nibbattitvā tattha yāvatāyukaṃ ṭhatvā dasasahassacakkavāḷadevatāhi buddhabhāvāya:-
               "kāloyaṃ te mahāvīra     uppajja mātukucchiyaṃ
                sadevakaṃ tārayanto      bujjhassu amataṃ padan"ti 7-
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 Sī. ādito paṭṭhāya yathā 3 Sī. paṭiladdhādhigamañca
@4 Sī. atthuppattī 5 Sī. katābhinīhāro 6 Ma. buddhattacariyāya
@7 khu.buddha. 33/67/445
Āyācitamanussūpapattiko tāsaṃ devatānaṃ paṭiññaṃ datvā katapañcamahāvilokano
sakyarājakule suddhodanamahārājassa gehe sato sampajāno mātukucchiṃ okkanto
dasamāse sato sampajāno tattha ṭhatvā sato sampajāno tato nikkhanto lumbinīvane
laddhābhijātiko vividhā dhātiyo ādiṃ katvā mahatā parihārena sammadeva parihariyamāno
anukkamena vuḍḍhippatto tīsu pāsādesu vividhanāṭakajanaparivuto devo viya sampattiṃ
anubhavanto jiṇṇabyādhimatadassanena jātasaṃvego ñāṇassa paripākataṃ gatattā kāmesu
ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā rāhulakumārassa jātadivase channasahāyo kaṇṭhakaṃ 1-
assarājaṃ āruyha devatāhi vivaṭena dvārena aḍḍharattikasamaye 2- mahābhinikkhamanaṃ
nikkhamitvā teneva rattāvasesena tīṇi rajjāni atikkamitvā anomānadītīraṃ
patvā ghaṭikāramahābrahmunā ānīte arahattaddhaje gahetvā pabbajito tāvadeva
vassasaṭṭhikatthero 3- viya ākappasampanno hutvā pāsādikena iriyāpathena anukkamena
rājagahaṃ patvā tattha piṇḍāya caritvā paṇḍavapabbatapabbhāre piṇḍapātaṃ
paribhuñjitvā māgadharājena rajjena nimantiyamāno taṃ paṭikkhipitvā bhaggavassārāmaṃ
gantvā tassa samayaṃ pariggaṇhitvā tato āḷārudakānaṃ 4- samayaṃ pariggaṇhitvā
taṃ sabbaṃ analaṅkaritvā anukkamena uruvelaṃ gantvā tattha chabbassāni dukkarakārikaṃ
katvā tāya ariyadhammapaṭivedhassābhāvaṃ ñatvā "nāyaṃ maggo bodhāyā"ti oḷārikaṃ
āhāraṃ āharanto katipāhena balaṃ gāhetvā visākhapuṇṇamadivase sujātāya dinnaṃ
varabhojanaṃ bhuñjitvā suvaṇṇapātiṃ nadiyā paṭisotaṃ khipitvā "ajja buddho bhavissāmī"ti
katasanniṭṭhāno sāyaṇhasamaye kāḷena nāgarājena abhitthutaguṇo bodhimaṇḍaṃ āruyha
acalaṭṭhāne pācīnalokadhātuabhimukho aparājitapallaṅke nisinno caturaṅgasamannāgataṃ vīriyaṃ
adhiṭṭhāya sūriye anatthaṅgateyeva mārabalaṃ vidhamitvā paṭhamayāme. Pubbenivāsaṃ
anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme paṭiccasamuppāde ñāṇaṃ
otāretvā anulomapaṭilomaṃ paccayākāraṃ sammasanto vipassanaṃ vaḍḍhetvā sabbabuddhehi
@Footnote: 1 Sī. kanthakaṃ  2 Ma. aḍḍharatta...  3 Ma. vassasatikatthero  4 Sī.,i. āḷāruddakānaṃ
Adhigataṃ anaññasādhāraṇaṃ sammāsambodhiṃ adhigantvā nibbānārammaṇāya phala-
samāpattiyā tattheva sattāhaṃ vītināmetvā teneva nayena itare sattāhepi bodhi-
maṇḍeyeva vītināmetvā rājāyatanamūle madhupiṇḍikabhojanaṃ bhuñjitvā puna ajapāla-
nigrodhamūle nisinno dhammatāya dhammagambhīrataṃ paccavekkhitvā appossukkatāya
citte namante 1- mahābrahmunā āyācito buddhacakkhunā lokaṃ volokento 2-
tikkhindriyamudindriyādibhede satte disvā mahābrahmunā 3- dhammadesanāya
katapaṭiñaño "kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyan"ti āvajjento āḷārudakānaṃ
kālaṅkatabhāvaṃ ñatvā "bahūpakārā kho me pañcavaggiyā bhikkhū, ye maṃ padhānapahitattaṃ
upaṭṭhahiṃsu, yannūnāhaṃ tesaṃ 4- pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyyan"ti
5- cintetvā āsāḷha puṇṇamāyaṃ mahābodhito bārāṇasiṃ uddissa aṭṭhārasayojanamaggaṃ
paṭipanno antarāmagge upakena ājīvakena saddhiṃ mantetvā anukkamena isipatanaṃ patvā
tattha pañcavaggiye saññāpetvā "dveme bhikkhave antā pabbajitena na
sevitabbā"tiādinā 6- dhammacakkappavattanasuttantadesanāya aññāsikoṇḍaññappamukhā 7-
aṭṭhārasa brahmakoṭiyo dhammāmataṃ pāyetvā pāṭipade bhaddiyattheraṃ, pakkhassa dutiyāyaṃ
vappattheraṃ, pakkhassa tatiyāyaṃ mahānāmattheraṃ, catutthiyaṃ assajittheraṃ sotāpattiphale
patiṭṭhāpetvā, pañcamiyaṃ pana pakkhassa anattalakkhaṇasuttantadesanāya 8- sabbepi
arahatte patiṭṭhāpetvā tato paraṃ yasadārakappamukhe pañcapaṇṇāsapurise kappāsikavanasaṇḍe
tiṃsamatte bhaddavaggiye gayāsīse piṭṭhipāsāṇe sahassamatte purāṇajaṭileti evaṃ
mahājanaṃ ariyabhūmiṃ otāretvā bimbisārappamukhāni ekādasanahutāni sotāpattiphale
ekaṃ 4- nahutaṃ saraṇattaye patiṭṭhāpetvā veḷuvanaṃ paṭiggahetvā tattha viharanto
assajittherassa vāhasā 9- adhigatapaṭhamamagge sañjayaṃ 10- āpucchitvā saddhiṃ parisāya
attano santikaṃ upagate sāriputtamoggallāne aggaphalaṃ sacchikatvā sāvakapāramiyā
matthakaṃ
@Footnote: 1 i. cittena matte  2 Ma. voloketvā  3 Ma. mahābrahmuno  4 cha.Ma. ayaṃ pāṭho na
@dissati  5 vi.mahā. 4/10/10  6 vi.mahā. 4/13/13, saṃ.mahā. 19/1081/367,
@khu.paṭi. 31/30/358  7 Ma. aññātakoṇḍaññapamukhā  8 vi.mahā. 4/20/17,
@saṃ.kha. 17/59/55  9 Ma. assajittherassa vasena  10 cha.Ma. sañcayaṃ
Patte aggasāvakaṭṭhāne ṭhapetvā kāḷudāyittherassa abhiyācanāya kapilavatthuṃ gantvā
mānatthaddhe ñātake yamakapāṭihāriyena dametvā, pitaraṃ anāgāmiphale, mahāpajāpatiṃ
sotāpattiphale ca patiṭṭhāpetvā nandakumārañca rāhulakumārañca pabbājetvā satthā
punadeva rājagahaṃ paccāgacchi.
      Aparena samayena satthari vesāliṃ upanissāya kūṭāgārasālāyaṃ viharante
suddhodanamahārājā setacchattassa heṭṭhāva arahattaṃ sacchikatvā parinibbāyi. Atha
mahāpajāpatiyā gotamiyā pabbajjāya cittaṃ uppajji, tato rohiṇīnadītīre kalahavivāda-
suttantadesanāya 1- pariyosāne nikkhamitvā pabbajitānaṃ pañcannaṃ kumārasatānaṃ pāda-
paricārikā ekajjhāsayāva hutvā mahāpajāpatiyā santikaṃ gantvā sabbāva "satthu
santike pabbajissāmā"ti mahāpajāpatiṃ jeṭṭhikaṃ katvā satthu santikaṃ gantukāmā
ahesuṃ. Ayañca mahāpajāpati 2- pubbepi ekavāraṃ satthāraṃ pabbajjaṃ yācitvā nālattha,
tasmā kappakaṃ pakkosāpetvā kese chindāpetvā kāsāyāni acchādetvā sabbā
tā sākiyāniyo ādāya vesāliṃ 3- gantvā ānandattherena dasabalaṃ yācāpetvā
aṭṭhagarudhammapaṭiggahaṇena pabbajjaṃ upasampadañca alattha. Itarā pana sabbāpi ekato
upasampannā ahesuṃ. Ayamettha saṅkhePo. Vitthārato panetaṃ 4- vatthu tattha tattha
pāḷiyaṃ 5- āgatameva.
      Evaṃ upasampannā pana mahāpajāpati satthāraṃ  upasaṅkamitvā abhivādetvā
ekamantaṃ aṭṭhāsi, athassā satthā dhammaṃ desesi. Sā satthu santike kammaṭṭhānaṃ
gahetvā arahattaṃ pāpuṇi. Sesā ca pañcasatabhikkhuniyo nandakovādapariyosāne 6-
arahattaṃ pāpuṇiṃsu. Evaṃ bhikkhunisaṃghe suppatiṭṭhite puthubhūte tattha tattha gāmanigama-
janapadarājadhānīsu kulitthiyo kulasuṇhāyo kulakumārikāyo buddhasubuddhataṃ dhammasudhammataṃ
saṃghasuppaṭipattitañca sutvā sāsane abhippasannā saṃsāre ca jātasaṃvegā attano
@Footnote: 1 khu.su. 25/869/503  2 Sī.,i. mahāpajāpatī  3 Ma. vesāliyaṃ
@4 Ma. panettha  5 vi.cūḷa. 7/402/231  6 Ma.u. 14/398/344
Sāmike mātāpitaro ñātake ca anujānāpetvā sāsane uraṃ datvā pabbajiṃsu.
Pabbajitvā ca sīlācārasampannā satthuno ca tesaṃ therānañca santike ovādaṃ
labhitvā ghaṭentiyo vāyamantiyo nacirasseva arahattaṃ sacchākaṃsu. Tāhi udānādivasena
tattha tattha bhāsitā gāthā pacchā saṅgītikārakehi ekajjhaṃ katvā ekakanipātādivasena
saṅgītiṃ āropayiṃsu "imā therīgāthā nāmā"ti. Tāsaṃ nipātādivibhāgo heṭṭhā
vuttoyeva. Tattha nipātesu ekakanipāto ādi. Tatthapi:-
              [1]  "sukhaṃ supāhi therike        katvā coḷena pārutā
                    upasanto hi te rāgo     sukkhaḍākaṃva kumbhiyan"ti
ayaṃ gāthā ādi.
      Tassā kā upapatti? atīte kira aññatarā kuladhītā konāgamanassa bhagavato
Kāle sāsane abhippasannā hutvā satthāraṃ nimantetvā dutiyadivase sākhāmaṇḍapaṃ
kāretvā vālikaṃ attharitvā upari vitānaṃ bandhitvā gandhapupphādīhi pūjaṃ katvā
satthu kālaṃ ārocāpesi. Satthā tattha gantvā paññatte āsane nisīdi. Sā
bhagavantaṃ vanditvā paṇītena khādanīyena bhojanīyena parivisitvā 1- bhagavantaṃ bhuttāviṃ
oṇītapattapāṇiṃ ticīvarena acchādesi. Tassā bhagavā anumodanaṃ katvā pakkāmi.
Sā yāvatāyukaṃ puññāni katvā āyupariyosāne devaloke nibbattitvā ekaṃ
buddhantaraṃ sugatīsu eva saṃsarantī kassapassa bhagavato kāle gahapatikule nibbattitvā
viññutaṃ patvā saṃsāre jātasaṃvegā sāsane pabbajitvā upasampajjitvā vīsativassa-
sahassāni bhikkhunisīlaṃ pūretvā puthujjanakālakiriyaṃ katvā sagge nibbattitvā 2-
ekaṃ buddhantaraṃ saggasampattiṃ anubhavitvā imasmiṃ buddhappāde vesāliyaṃ khattiya-
mahāsālakule nibbatti, taṃ thirasantasarīratāya therikāti vohariṃsu. Sā vayappattā kulappa-
desādinā samānajātikassa khattiyakumārassa mātāpitūhi dinnā patidevatā hutvā vasantī
satthu
@Footnote: 1 Sī. parivisetvā, Ma.,i. paribhuñjāpetvā  2 cha.Ma. nibbattā
Vesāligamane sāsane paṭiladdhasaddhā upāsikā hutvā aparabhāge mahāpajāpatigotamī-
theriyā santike dhammaṃ sutvā pabbajjāya ruciṃ uppādetvā "ahaṃ pabbajissāmī"ti
sāmikassārocesi. Sāmiko nānujānāti. Sā pana 1- katādhikāratāya yathāsutaṃ 2- dhammaṃ
paccavekkhitvā rūpārūpadhamme pariggahetvā vipassanaṃ anuyuttā viharati.
      Athekadivasaṃ mahānase sabbabyañjane paccamāne mahatī aggijālā uṭṭhahi. Sā
aggijālā 3- sakalabhājanaṃ taṭataṭāyantaṃ jhāyati. Sā taṃ disvā tadevārammaṇaṃ katvā
suṭṭhuttaraṃ aniccataṃ upaṭṭhahantaṃ upadhāretvā tato tattha dukkhāniccānattatañca
āropetvā vipassanaṃ vaḍḍhetvā anukkamena ussukkāpetvā maggapaṭipāṭiyā
anāgāmiphale patiṭṭhahi. Sā tato paṭṭhāya ābharaṇaṃ vā alaṅkāraṃ vā na dhāreti,
sā sāmikena "kasmā tvaṃ bhadde idāni pubbe viya ābharaṇaṃ vā alaṅkāraṃ
vā na dhāresī"ti vuttā 4- attano gihibhāve abhabbabhāvaṃ ārocetvā pabbajjaṃ
anujānāpesi. So visākho upāsako viya dhammadinnaṃ mahatā parihārena mahāpajāpati-
gotamiyā santikaṃ netvā "imaṃ ayye pabbājethā"ti āha. Atha mahāpajāpatigotamī
taṃ pabbājetvā upasampādetvā vihāraṃ netvā satthāraṃ dassesi. Satthā tassā 5-
pakatiyā diṭṭhārammaṇameva vibhāvento
               "sukhaṃ supāhi therike       katvā coḷena pārutā
                upasanto hi te rāgo    sukkhaḍākaṃva kumbhiyan"ti
imaṃ gāthamāha.
       Tattha sukhanti bhāvanapuṃsakaniddeso. Supāhīti āṇattivacanaṃ. Theriketi āmantana-
vacanaṃ. Katvā coḷena pārutāti appicchatāya niyojanaṃ. Upasanto hi te rāgoti
paṭipattikittanaṃ. Sukkhaḍākaṃvāti upasametabbassa kilesassa asārabhāvanidassanaṃ.
Kumbhiyanti tadādhārassa aniccatucchādibhāvanidassanaṃ.
@Footnote: 1 Ma.,i. sāsane 2 Ma.,i. yathāsukhaṃ 3 Sī. tāya aggijālāya 4 Ma. vutte
@5 cha.Ma. satthāpissā
      Sukhanti cetaṃ iṭṭhādhivacanaṃ, sukhena niddukkhā hutvāti attho. Supāhīti
nippajjanidassanañcetaṃ catunnaṃ iriyāpathānaṃ, tasmā cattāropi iriyāpathe sukheneva
kappehi sukhaṃ viharāti attho. Theriketi idaṃ yadipi tassā nāmakittanaṃ, pacurena
anvatthasaññābhāvato pana thirasāsane thirabhāvappatte, thirehi sīlādidhammehi
samannāgateti attho. Katvā coḷena pārutāti paṃsukūlacoḷehi cīvaraṃ katvā acchādita-
sarīrā taṃ nivatthā ceva pārutā ca. Upasanto hi te rāgoti hisaddo hetvattho,
yasmā tava santāne uppajjanakakāmarāgo upasanto anāgāmimaggañāṇagginā
daḍḍho, idāni tadavasesaṃ rāgaṃ aggamaggañāṇagginā dahetvā sukhaṃ supāhīti
adhippāyo. Sukkhaḍākaṃva kumbhiyanti yathā taṃ pakke bhājane appakaṃ ḍākabyañjanaṃ
mahatiyā aggijālāya paccamānaṃ jhāyitvā sussantaṃ vūpasammati, yathā vā udakamisse
ḍākabyañjane uddhanaṃ āropetvā paccamāne udake vijjamāne taṃ cicciṭāyati
ciṭiciṭāyati, udake pana chinne upasantameva hoti, evaṃ tava santāne kāmarāgo
upasanto itarampi vūpasametvā sukhaṃ supāhīti.
      Therī indriyānaṃ paripākaṃ gatattā 1- satthu desanāvilāsena ca gāthāpariyosāne
saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2-:-
             "konāgamanabuddhassa         maṇḍapo kārito mayā
              thūpañca pavaramadaṃ 3-        buddhassa lokabandhuno.
              Yaṃ yaṃ janapadaṃ yāmi         nigame rājadhāniyo
              sabbattha pūjitā 4- homi    puññakammassidaṃ phalaṃ.
              Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
              nāgīva bandhanaṃ chetvā      viharāmi anāsavā.
@Footnote: 1 Ma.,i. yathāparipākaṃ gatattā 2 khu.apa. 33/26/85 3 cha.Ma. dhuvaṃ ticīvaraṃdāsiṃ
@4 cha.Ma. pūjito
              Svāgataṃ vata me āsi      buddhaseṭṭhassa santike
              tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
              Paṭisambhidā catasso        vimokkhāpi ca aṭṭhime
              chaḷabhiññā sacchikatā        kataṃ buddhassa sāsanan"ti.
      Arahattaṃ patvā pana therī udānentī tameva gāthaṃ abhāsi, tenāyaṃ gāthā
tassā theriyā gāthā ahosi. Tattha theriyā vuttagāthāya anavaseso rāgo
pariggahitopi 1- aggamaggena tassa vūpasamassa adhippetattā. Rāgavūpasameneva cettha
sabbesaṃ kilesānampi vūpasamo vuttoti daṭṭhabbaṃ tadekaṭṭhatāya sabbesaṃ kilesadhammānaṃ
vūpasamasiddhito. Tathā hi vuccati:-
             "uddhaccavicikicchāhi         yo moho sahajo mato
              pahānekaṭṭhabhāvena        rāgena saraṇo 2- hi so"ti.
      Yathā cettha sabbesaṃ saṅkilesānaṃ vūpasamo vutto, evaṃ sabbathāpi tesaṃ
vūpasamo vuttoti veditabbaṃ pubbabhāge tadaṅgavasena, samathavipassanākkhaṇe vikkhambhana-
vasena, maggakkhaṇe samucchedavasena, phalakkhaṇe paṭippassaddhivasena vūpasamasiddhito.
Tena catubbidhassāpi pahānassa siddhi veditabbā. Tattha tadaṅgappahānena sīlasampadā-
siddhi, vikkhambhanapahānena samādhisampadāsiddhi, itare hi paññāsampadāsiddhi dassitā
hoti pahānābhisamayopasijjhanato. 3- Yathā bhāvanābhisamayaṃ sādheti tasmiṃ asati tadabhāvato,
tathā sacchikiriyābhisamayaṃ pariññābhisamayañca sādheti evāti. Caturābhisamayasiddhiyā tisso
sikkhā, paṭipattiyā tividhakalyāṇatā, satta visuddhiyo ca paripuṇṇā imāya gāthāya
pakāsitā hontīti veditabbaṃ. Aññatarā therī apaññātā nāmagottādivasena
apākaṭā, ekā therī lakkhaṇasampannā bhikkhunī imaṃ gāthaṃ abhāsīti adhippāyo.
                    Aññatarātherīgāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. pisaddo na dissati  2 Ma. saraṇe  3 Ma.,i. pahānābhisamayo ca sijjhanto



             The Pali Atthakatha in Roman Book 34 page 1-8. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=402              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8882              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=8976              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=8976              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]