ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page1.

Paramatthadīpanī nāma khuddakanikāyaṭṭhakathā therīgāthāvaṇṇanā --------- namo tassa bhagavato arahato sammāsambuddhassa. 1. Ekakanipāta 402. 1. Aññatarātherīgāthāvaṇṇanā ekanipāte 1- idāni therīgāthānaṃ atthasaṃvaṇṇanāya okāso anuppatto, tattha yasmā idha 1- bhikkhunīnaṃ ādito yathā 2- pabbajjā upasampadā ca paṭiladdhā, taṃ 3- pakāsetvā atthasaṃvaṇṇanāya karīyamānāya tattha tattha gāthānaṃ aṭṭhuppattiṃ 4- vibhāvetuṃ sukarā hoti supākaṭā ca, tasmā taṃ pakāsetuṃ ādito paṭṭhāya saṅkhepato ayamanupubbikathā:- ayaṃ hi lokanātho "manussattaṃ liṅgasampattī"tyādinā vuttāni aṭṭhaṅgāni samodhānetvā dīpaṅkarassa bhagavato pādamūle katamahābhinīhāro 5- samatiṃsapāramiyo pūrento catuvīsatiyā buddhānaṃ santike laddhabyākaraṇo anukkamena pāramiyo pūretvā ñātatthacariyāya lokatthacariyāya buddhatthacariyāya 6- ca koṭiṃ patvā tusitabhavane nibbattitvā tattha yāvatāyukaṃ ṭhatvā dasasahassacakkavāḷadevatāhi buddhabhāvāya:- "kāloyaṃ te mahāvīra uppajja mātukucchiyaṃ sadevakaṃ tārayanto bujjhassu amataṃ padan"ti 7- @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 Sī. ādito paṭṭhāya yathā 3 Sī. paṭiladdhādhigamañca @4 Sī. atthuppattī 5 Sī. katābhinīhāro 6 Ma. buddhattacariyāya @7 khu.buddha. 33/67/445

--------------------------------------------------------------------------------------------- page2.

Āyācitamanussūpapattiko tāsaṃ devatānaṃ paṭiññaṃ datvā katapañcamahāvilokano sakyarājakule suddhodanamahārājassa gehe sato sampajāno mātukucchiṃ okkanto dasamāse sato sampajāno tattha ṭhatvā sato sampajāno tato nikkhanto lumbinīvane laddhābhijātiko vividhā dhātiyo ādiṃ katvā mahatā parihārena sammadeva parihariyamāno anukkamena vuḍḍhippatto tīsu pāsādesu vividhanāṭakajanaparivuto devo viya sampattiṃ anubhavanto jiṇṇabyādhimatadassanena jātasaṃvego ñāṇassa paripākataṃ gatattā kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā rāhulakumārassa jātadivase channasahāyo kaṇṭhakaṃ 1- assarājaṃ āruyha devatāhi vivaṭena dvārena aḍḍharattikasamaye 2- mahābhinikkhamanaṃ nikkhamitvā teneva rattāvasesena tīṇi rajjāni atikkamitvā anomānadītīraṃ patvā ghaṭikāramahābrahmunā ānīte arahattaddhaje gahetvā pabbajito tāvadeva vassasaṭṭhikatthero 3- viya ākappasampanno hutvā pāsādikena iriyāpathena anukkamena rājagahaṃ patvā tattha piṇḍāya caritvā paṇḍavapabbatapabbhāre piṇḍapātaṃ paribhuñjitvā māgadharājena rajjena nimantiyamāno taṃ paṭikkhipitvā bhaggavassārāmaṃ gantvā tassa samayaṃ pariggaṇhitvā tato āḷārudakānaṃ 4- samayaṃ pariggaṇhitvā taṃ sabbaṃ analaṅkaritvā anukkamena uruvelaṃ gantvā tattha chabbassāni dukkarakārikaṃ katvā tāya ariyadhammapaṭivedhassābhāvaṃ ñatvā "nāyaṃ maggo bodhāyā"ti oḷārikaṃ āhāraṃ āharanto katipāhena balaṃ gāhetvā visākhapuṇṇamadivase sujātāya dinnaṃ varabhojanaṃ bhuñjitvā suvaṇṇapātiṃ nadiyā paṭisotaṃ khipitvā "ajja buddho bhavissāmī"ti katasanniṭṭhāno sāyaṇhasamaye kāḷena nāgarājena abhitthutaguṇo bodhimaṇḍaṃ āruyha acalaṭṭhāne pācīnalokadhātuabhimukho aparājitapallaṅke nisinno caturaṅgasamannāgataṃ vīriyaṃ adhiṭṭhāya sūriye anatthaṅgateyeva mārabalaṃ vidhamitvā paṭhamayāme. Pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme paṭiccasamuppāde ñāṇaṃ otāretvā anulomapaṭilomaṃ paccayākāraṃ sammasanto vipassanaṃ vaḍḍhetvā sabbabuddhehi @Footnote: 1 Sī. kanthakaṃ 2 Ma. aḍḍharatta... 3 Ma. vassasatikatthero 4 Sī.,i. āḷāruddakānaṃ

--------------------------------------------------------------------------------------------- page3.

Adhigataṃ anaññasādhāraṇaṃ sammāsambodhiṃ adhigantvā nibbānārammaṇāya phala- samāpattiyā tattheva sattāhaṃ vītināmetvā teneva nayena itare sattāhepi bodhi- maṇḍeyeva vītināmetvā rājāyatanamūle madhupiṇḍikabhojanaṃ bhuñjitvā puna ajapāla- nigrodhamūle nisinno dhammatāya dhammagambhīrataṃ paccavekkhitvā appossukkatāya citte namante 1- mahābrahmunā āyācito buddhacakkhunā lokaṃ volokento 2- tikkhindriyamudindriyādibhede satte disvā mahābrahmunā 3- dhammadesanāya katapaṭiñaño "kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyan"ti āvajjento āḷārudakānaṃ kālaṅkatabhāvaṃ ñatvā "bahūpakārā kho me pañcavaggiyā bhikkhū, ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu, yannūnāhaṃ tesaṃ 4- pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyyan"ti 5- cintetvā āsāḷha puṇṇamāyaṃ mahābodhito bārāṇasiṃ uddissa aṭṭhārasayojanamaggaṃ paṭipanno antarāmagge upakena ājīvakena saddhiṃ mantetvā anukkamena isipatanaṃ patvā tattha pañcavaggiye saññāpetvā "dveme bhikkhave antā pabbajitena na sevitabbā"tiādinā 6- dhammacakkappavattanasuttantadesanāya aññāsikoṇḍaññappamukhā 7- aṭṭhārasa brahmakoṭiyo dhammāmataṃ pāyetvā pāṭipade bhaddiyattheraṃ, pakkhassa dutiyāyaṃ vappattheraṃ, pakkhassa tatiyāyaṃ mahānāmattheraṃ, catutthiyaṃ assajittheraṃ sotāpattiphale patiṭṭhāpetvā, pañcamiyaṃ pana pakkhassa anattalakkhaṇasuttantadesanāya 8- sabbepi arahatte patiṭṭhāpetvā tato paraṃ yasadārakappamukhe pañcapaṇṇāsapurise kappāsikavanasaṇḍe tiṃsamatte bhaddavaggiye gayāsīse piṭṭhipāsāṇe sahassamatte purāṇajaṭileti evaṃ mahājanaṃ ariyabhūmiṃ otāretvā bimbisārappamukhāni ekādasanahutāni sotāpattiphale ekaṃ 4- nahutaṃ saraṇattaye patiṭṭhāpetvā veḷuvanaṃ paṭiggahetvā tattha viharanto assajittherassa vāhasā 9- adhigatapaṭhamamagge sañjayaṃ 10- āpucchitvā saddhiṃ parisāya attano santikaṃ upagate sāriputtamoggallāne aggaphalaṃ sacchikatvā sāvakapāramiyā matthakaṃ @Footnote: 1 i. cittena matte 2 Ma. voloketvā 3 Ma. mahābrahmuno 4 cha.Ma. ayaṃ pāṭho na @dissati 5 vi.mahā. 4/10/10 6 vi.mahā. 4/13/13, saṃ.mahā. 19/1081/367, @khu.paṭi. 31/30/358 7 Ma. aññātakoṇḍaññapamukhā 8 vi.mahā. 4/20/17, @saṃ.kha. 17/59/55 9 Ma. assajittherassa vasena 10 cha.Ma. sañcayaṃ

--------------------------------------------------------------------------------------------- page4.

Patte aggasāvakaṭṭhāne ṭhapetvā kāḷudāyittherassa abhiyācanāya kapilavatthuṃ gantvā mānatthaddhe ñātake yamakapāṭihāriyena dametvā, pitaraṃ anāgāmiphale, mahāpajāpatiṃ sotāpattiphale ca patiṭṭhāpetvā nandakumārañca rāhulakumārañca pabbājetvā satthā punadeva rājagahaṃ paccāgacchi. Aparena samayena satthari vesāliṃ upanissāya kūṭāgārasālāyaṃ viharante suddhodanamahārājā setacchattassa heṭṭhāva arahattaṃ sacchikatvā parinibbāyi. Atha mahāpajāpatiyā gotamiyā pabbajjāya cittaṃ uppajji, tato rohiṇīnadītīre kalahavivāda- suttantadesanāya 1- pariyosāne nikkhamitvā pabbajitānaṃ pañcannaṃ kumārasatānaṃ pāda- paricārikā ekajjhāsayāva hutvā mahāpajāpatiyā santikaṃ gantvā sabbāva "satthu santike pabbajissāmā"ti mahāpajāpatiṃ jeṭṭhikaṃ katvā satthu santikaṃ gantukāmā ahesuṃ. Ayañca mahāpajāpati 2- pubbepi ekavāraṃ satthāraṃ pabbajjaṃ yācitvā nālattha, tasmā kappakaṃ pakkosāpetvā kese chindāpetvā kāsāyāni acchādetvā sabbā tā sākiyāniyo ādāya vesāliṃ 3- gantvā ānandattherena dasabalaṃ yācāpetvā aṭṭhagarudhammapaṭiggahaṇena pabbajjaṃ upasampadañca alattha. Itarā pana sabbāpi ekato upasampannā ahesuṃ. Ayamettha saṅkhePo. Vitthārato panetaṃ 4- vatthu tattha tattha pāḷiyaṃ 5- āgatameva. Evaṃ upasampannā pana mahāpajāpati satthāraṃ upasaṅkamitvā abhivādetvā ekamantaṃ aṭṭhāsi, athassā satthā dhammaṃ desesi. Sā satthu santike kammaṭṭhānaṃ gahetvā arahattaṃ pāpuṇi. Sesā ca pañcasatabhikkhuniyo nandakovādapariyosāne 6- arahattaṃ pāpuṇiṃsu. Evaṃ bhikkhunisaṃghe suppatiṭṭhite puthubhūte tattha tattha gāmanigama- janapadarājadhānīsu kulitthiyo kulasuṇhāyo kulakumārikāyo buddhasubuddhataṃ dhammasudhammataṃ saṃghasuppaṭipattitañca sutvā sāsane abhippasannā saṃsāre ca jātasaṃvegā attano @Footnote: 1 khu.su. 25/869/503 2 Sī.,i. mahāpajāpatī 3 Ma. vesāliyaṃ @4 Ma. panettha 5 vi.cūḷa. 7/402/231 6 Ma.u. 14/398/344

--------------------------------------------------------------------------------------------- page5.

Sāmike mātāpitaro ñātake ca anujānāpetvā sāsane uraṃ datvā pabbajiṃsu. Pabbajitvā ca sīlācārasampannā satthuno ca tesaṃ therānañca santike ovādaṃ labhitvā ghaṭentiyo vāyamantiyo nacirasseva arahattaṃ sacchākaṃsu. Tāhi udānādivasena tattha tattha bhāsitā gāthā pacchā saṅgītikārakehi ekajjhaṃ katvā ekakanipātādivasena saṅgītiṃ āropayiṃsu "imā therīgāthā nāmā"ti. Tāsaṃ nipātādivibhāgo heṭṭhā vuttoyeva. Tattha nipātesu ekakanipāto ādi. Tatthapi:- [1] "sukhaṃ supāhi therike katvā coḷena pārutā upasanto hi te rāgo sukkhaḍākaṃva kumbhiyan"ti ayaṃ gāthā ādi. Tassā kā upapatti? atīte kira aññatarā kuladhītā konāgamanassa bhagavato Kāle sāsane abhippasannā hutvā satthāraṃ nimantetvā dutiyadivase sākhāmaṇḍapaṃ kāretvā vālikaṃ attharitvā upari vitānaṃ bandhitvā gandhapupphādīhi pūjaṃ katvā satthu kālaṃ ārocāpesi. Satthā tattha gantvā paññatte āsane nisīdi. Sā bhagavantaṃ vanditvā paṇītena khādanīyena bhojanīyena parivisitvā 1- bhagavantaṃ bhuttāviṃ oṇītapattapāṇiṃ ticīvarena acchādesi. Tassā bhagavā anumodanaṃ katvā pakkāmi. Sā yāvatāyukaṃ puññāni katvā āyupariyosāne devaloke nibbattitvā ekaṃ buddhantaraṃ sugatīsu eva saṃsarantī kassapassa bhagavato kāle gahapatikule nibbattitvā viññutaṃ patvā saṃsāre jātasaṃvegā sāsane pabbajitvā upasampajjitvā vīsativassa- sahassāni bhikkhunisīlaṃ pūretvā puthujjanakālakiriyaṃ katvā sagge nibbattitvā 2- ekaṃ buddhantaraṃ saggasampattiṃ anubhavitvā imasmiṃ buddhappāde vesāliyaṃ khattiya- mahāsālakule nibbatti, taṃ thirasantasarīratāya therikāti vohariṃsu. Sā vayappattā kulappa- desādinā samānajātikassa khattiyakumārassa mātāpitūhi dinnā patidevatā hutvā vasantī satthu @Footnote: 1 Sī. parivisetvā, Ma.,i. paribhuñjāpetvā 2 cha.Ma. nibbattā

--------------------------------------------------------------------------------------------- page6.

Vesāligamane sāsane paṭiladdhasaddhā upāsikā hutvā aparabhāge mahāpajāpatigotamī- theriyā santike dhammaṃ sutvā pabbajjāya ruciṃ uppādetvā "ahaṃ pabbajissāmī"ti sāmikassārocesi. Sāmiko nānujānāti. Sā pana 1- katādhikāratāya yathāsutaṃ 2- dhammaṃ paccavekkhitvā rūpārūpadhamme pariggahetvā vipassanaṃ anuyuttā viharati. Athekadivasaṃ mahānase sabbabyañjane paccamāne mahatī aggijālā uṭṭhahi. Sā aggijālā 3- sakalabhājanaṃ taṭataṭāyantaṃ jhāyati. Sā taṃ disvā tadevārammaṇaṃ katvā suṭṭhuttaraṃ aniccataṃ upaṭṭhahantaṃ upadhāretvā tato tattha dukkhāniccānattatañca āropetvā vipassanaṃ vaḍḍhetvā anukkamena ussukkāpetvā maggapaṭipāṭiyā anāgāmiphale patiṭṭhahi. Sā tato paṭṭhāya ābharaṇaṃ vā alaṅkāraṃ vā na dhāreti, sā sāmikena "kasmā tvaṃ bhadde idāni pubbe viya ābharaṇaṃ vā alaṅkāraṃ vā na dhāresī"ti vuttā 4- attano gihibhāve abhabbabhāvaṃ ārocetvā pabbajjaṃ anujānāpesi. So visākho upāsako viya dhammadinnaṃ mahatā parihārena mahāpajāpati- gotamiyā santikaṃ netvā "imaṃ ayye pabbājethā"ti āha. Atha mahāpajāpatigotamī taṃ pabbājetvā upasampādetvā vihāraṃ netvā satthāraṃ dassesi. Satthā tassā 5- pakatiyā diṭṭhārammaṇameva vibhāvento "sukhaṃ supāhi therike katvā coḷena pārutā upasanto hi te rāgo sukkhaḍākaṃva kumbhiyan"ti imaṃ gāthamāha. Tattha sukhanti bhāvanapuṃsakaniddeso. Supāhīti āṇattivacanaṃ. Theriketi āmantana- vacanaṃ. Katvā coḷena pārutāti appicchatāya niyojanaṃ. Upasanto hi te rāgoti paṭipattikittanaṃ. Sukkhaḍākaṃvāti upasametabbassa kilesassa asārabhāvanidassanaṃ. Kumbhiyanti tadādhārassa aniccatucchādibhāvanidassanaṃ. @Footnote: 1 Ma.,i. sāsane 2 Ma.,i. yathāsukhaṃ 3 Sī. tāya aggijālāya 4 Ma. vutte @5 cha.Ma. satthāpissā

--------------------------------------------------------------------------------------------- page7.

Sukhanti cetaṃ iṭṭhādhivacanaṃ, sukhena niddukkhā hutvāti attho. Supāhīti nippajjanidassanañcetaṃ catunnaṃ iriyāpathānaṃ, tasmā cattāropi iriyāpathe sukheneva kappehi sukhaṃ viharāti attho. Theriketi idaṃ yadipi tassā nāmakittanaṃ, pacurena anvatthasaññābhāvato pana thirasāsane thirabhāvappatte, thirehi sīlādidhammehi samannāgateti attho. Katvā coḷena pārutāti paṃsukūlacoḷehi cīvaraṃ katvā acchādita- sarīrā taṃ nivatthā ceva pārutā ca. Upasanto hi te rāgoti hisaddo hetvattho, yasmā tava santāne uppajjanakakāmarāgo upasanto anāgāmimaggañāṇagginā daḍḍho, idāni tadavasesaṃ rāgaṃ aggamaggañāṇagginā dahetvā sukhaṃ supāhīti adhippāyo. Sukkhaḍākaṃva kumbhiyanti yathā taṃ pakke bhājane appakaṃ ḍākabyañjanaṃ mahatiyā aggijālāya paccamānaṃ jhāyitvā sussantaṃ vūpasammati, yathā vā udakamisse ḍākabyañjane uddhanaṃ āropetvā paccamāne udake vijjamāne taṃ cicciṭāyati ciṭiciṭāyati, udake pana chinne upasantameva hoti, evaṃ tava santāne kāmarāgo upasanto itarampi vūpasametvā sukhaṃ supāhīti. Therī indriyānaṃ paripākaṃ gatattā 1- satthu desanāvilāsena ca gāthāpariyosāne saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2-:- "konāgamanabuddhassa maṇḍapo kārito mayā thūpañca pavaramadaṃ 3- buddhassa lokabandhuno. Yaṃ yaṃ janapadaṃ yāmi nigame rājadhāniyo sabbattha pūjitā 4- homi puññakammassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. @Footnote: 1 Ma.,i. yathāparipākaṃ gatattā 2 khu.apa. 33/26/85 3 cha.Ma. dhuvaṃ ticīvaraṃdāsiṃ @4 cha.Ma. pūjito

--------------------------------------------------------------------------------------------- page8.

Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsanan"ti. Arahattaṃ patvā pana therī udānentī tameva gāthaṃ abhāsi, tenāyaṃ gāthā tassā theriyā gāthā ahosi. Tattha theriyā vuttagāthāya anavaseso rāgo pariggahitopi 1- aggamaggena tassa vūpasamassa adhippetattā. Rāgavūpasameneva cettha sabbesaṃ kilesānampi vūpasamo vuttoti daṭṭhabbaṃ tadekaṭṭhatāya sabbesaṃ kilesadhammānaṃ vūpasamasiddhito. Tathā hi vuccati:- "uddhaccavicikicchāhi yo moho sahajo mato pahānekaṭṭhabhāvena rāgena saraṇo 2- hi so"ti. Yathā cettha sabbesaṃ saṅkilesānaṃ vūpasamo vutto, evaṃ sabbathāpi tesaṃ vūpasamo vuttoti veditabbaṃ pubbabhāge tadaṅgavasena, samathavipassanākkhaṇe vikkhambhana- vasena, maggakkhaṇe samucchedavasena, phalakkhaṇe paṭippassaddhivasena vūpasamasiddhito. Tena catubbidhassāpi pahānassa siddhi veditabbā. Tattha tadaṅgappahānena sīlasampadā- siddhi, vikkhambhanapahānena samādhisampadāsiddhi, itare hi paññāsampadāsiddhi dassitā hoti pahānābhisamayopasijjhanato. 3- Yathā bhāvanābhisamayaṃ sādheti tasmiṃ asati tadabhāvato, tathā sacchikiriyābhisamayaṃ pariññābhisamayañca sādheti evāti. Caturābhisamayasiddhiyā tisso sikkhā, paṭipattiyā tividhakalyāṇatā, satta visuddhiyo ca paripuṇṇā imāya gāthāya pakāsitā hontīti veditabbaṃ. Aññatarā therī apaññātā nāmagottādivasena apākaṭā, ekā therī lakkhaṇasampannā bhikkhunī imaṃ gāthaṃ abhāsīti adhippāyo. Aññatarātherīgāthāvaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. pisaddo na dissati 2 Ma. saraṇe 3 Ma.,i. pahānābhisamayo ca sijjhanto


             The Pali Atthakatha in Roman Book 34 page 1-8. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=1&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=1&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=402              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8882              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=8976              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=8976              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

previous bookno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]