ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    428. 9. Abhayātherīgāthāvaṇṇanā
   abhaye bhiduro kāyotiādikā 1- abhayamātutheriyā sahāyikāya 1- abhayātheriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinantī sikhissa bhagavato kāle khattiyamahāsālakule nibbattitvā viññutaṃ patvā
aruṇarañño 2- aggamahesī ahosi. Rājā tassā ekadivasaṃ gandhasampannāni satta
uppalāni adāsi. Sā tāni gahetvā "kiṃ me 3- imehi pilandhantehi. 4- Yannūnāhaṃ
imehi bhagavantaṃ 5- pūjessāmī"ti cintetvā nisīdi. Bhagavā ca bhikkhācāravelāyaṃ rāja-
nivesanaṃ pāvisi. Sā bhagavantaṃ disvā pasannamānasā paccuggantvā tehi pupphehi
pūjetvā pañcapatiṭṭhitena vandi, sā tena puññakammena devamanussesu saṃsarantī
imasmiṃ buddhuppāde ujjeniyaṃ kulagehe nibbattitvā viññutaṃ patvā abhayamātuyā
sahāyikā hutvā tāya pabbajitāya tassā sinehena sayampi pabbajitvā tāya
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti  2 Sī. aruṇavato rañño  3 i. gahetvānime
@4 Sī. pinaddhehi, Ma. pilandhehi  5 Sī. taṃ bhagavantaṃ

--------------------------------------------------------------------------------------------- page52.

Saddhiṃ rājagahe vasamānā ekadivasaṃ asubhadassanatthaṃ sītavanaṃ agamāsi. Satthā gandhakuṭiyaṃ nisinnova tassā anubhūtapubbaṃ ārammaṇaṃ purato katvā tassā uddhumātakādibhāvaṃ pakāsesi. Taṃ disvā saṃvegamānasā aṭṭhāsi. Satthā obhāsaṃ pharitvā purato nisinnaṃ viya attānaṃ dassetvā:- [35] "abhaye bhiduro kāyo yattha sattā puthujjanā nikkhipissāmimaṃ dehaṃ sampajānā patissatā. 1- [36] Bahūhi dukkhadhammehi appamādaratāya me taṇhakkhayo anuppatto kataṃ buddhassa sāsanan"ti imā gāthā abhāsi. Sā gāthāpariyosāne arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2-:- "nagare aruṇavatiyā aruṇo nāma khattiyo tassa rañño ahaṃ bhariyā nagulaṃ pādayāmahaṃ. 3- Sattamālā 4- gahetvāna uppalā devagandhikā nisajja pāsādavare evaṃ cintesi tāvade. Kiṃ me imāhi mālāhi sirasāropitāhi me varaṃ me buddhaseṭṭhassa ñāṇamhi abhiropitaṃ. Sambuddhaṃ paṭimānentī dvārāsanne nisīdahaṃ yadā ehiti sambuddho pūjayissaṃ mahāmuniṃ. Kakudho vilasantova migarājāva kesarī bhikkhusaṃghena sahito āgacchi vīthiyā jino. @Footnote: 1 cha.Ma.,i. satīmatī 2 khu.apa. 33/72/291 3 cha.Ma. vāritaṃ vārayāmahaṃ @4 cha.Ma. sattamālaṃ

--------------------------------------------------------------------------------------------- page53.

Buddhassa raṃsiṃ disvāna haṭṭhā saṃvigagamānasā dvāraṃ apāpuṇitvāna 1- buddhaseṭṭhamapūjayiṃ. Satta uppalapupphāni parikiṇṇāni 2- ambare chadiṃ karontī 3- buddhassa matthake dhārayanti te. Udaggacittā sumanā vedajātā katañjalī tattha cittaṃ pasādetvā tāvatiṃsaṃ agacchahaṃ. Mahānelassa chādanaṃ dhārenti mama muddhani dibbagandhaṃ pavāyāmi 4- sattuppalānidaṃ phalaṃ. Kadāci nīyamānāya ñātisaṅghena me tadā yāvatā parisā mayhaṃ mahānelaṃ dharīyati. Sattatidevarājūnaṃ mahesittamakārayiṃ sabbattha issarā hutvā saṃsarāmi bhavābhave. Tesaṭṭhicakkavattīnaṃ mahesittaṃ akārayiṃ sabbe maṃ anuvattanti ādeyyavacanā ahaṃ. 5- Uppalasseva me vaṇṇo gandho ceva pavāyati duggatiṃ nābhijānāmi 6- buddhapūjāyidaṃ phalaṃ. Iddhippādesu kusalā bojjhaṅgabhāvanāratā abhiññāpāramippattā buddhapūjāyidaṃ phalaṃ. Satipaṭṭhānakusalā samādhijjhānagocarā sammappadhānamanuyuttā buddhapūjāyidaṃ phalaṃ. @Footnote: 1 cha.Ma. avāpuritvāna 2 suvitthiṇṇāni (syā) 3 chādiṃ karontā (syā) @4 pavāyati (syā) 5 cha.Ma. ahuṃ 6 cha.Ma. dubbaṇṇiyaṃ na jānāmi

--------------------------------------------------------------------------------------------- page54.

Vīriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ sabbāsavaparikkhīṇā natthi dāni punabbhavo. Ekatiṃse ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā udānentī tā eva gāthā parivattitvā abhāsi. Tattha abhayeti attānameva ālapati. Bhiduroti bhijjanasabhāvo, aniccoti attho. Yattha sattā puthujjanāti yasmiṃ khaṇena 1- bhijjanasīle asuciduggandhajegucchapaṭikūla- sabhāve kāye ime andhaputhujjanā sattā laggā laggitā. Nikkhipissāmimaṃ dehanti ahaṃ pana imaṃ dehaṃ pūtikāyaṃ puna anādānena nirapekkhā khipissāmi chaḍḍessāmi. Tattha kāraṇamāha "sampajānā patissatā"ti. Bahūhi dukkhadhammehīti jātijarādīhi anekehi dukkhadhammehi phuṭṭhāyāti adhippāyo. Appamādaratāyāti tāya eva dukkhotiṇṇatāya paṭiladdhasaṃvegattā satiavippavāsasaṅkhāte appamāde ratāya. Sesaṃ vuttanayameva. Ettha ce 2- satthārā desitaniyāmena:- "nikkhipāhi imaṃ dehaṃ appamādaratāya te taṇhakkhayaṃ pāpuṇāhi karohi buddhasāsanan"ti pāṭho, 3- theriyā vuttaniyāmeneva pana saṅgītiṃ āropitā. 4- Appamādaratāya teti appamādaratāya tayā bhavitabbanti attho. Abhayātherīgāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Ma. khaṇe 2 cha.Ma. ca 3 Ma. adhippāyo 4 cha.Ma. āropitattā


             The Pali Atthakatha in Roman Book 34 page 51-54. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=1098&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=1098&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=428              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9030              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9090              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9090              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]