ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page55.

429. 10. Sāmātherīgāthāvaṇṇanā catukkhattuṃ pañcakkhattuntiādikā sāmāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde kosambiyaṃ gahapatimahāsālakule nibbattitvā sāmātissā nāmaṃ ahosi. Sā viññutaṃ pattā sāmāvatiyā upāsikāya piyasahāyikā hutvā tāya kālakatāya sañjātasaṃvegā pabbaji, pabbajitvā ca sāmāvatiṃ 1- ārabbha uppannasokaṃ vinodetuṃ asakkontī ariyamaggaṃ gaṇhituṃ nāsakkhi. Aparabhāge āsanasālāya nisinnassa ānandattherassa ovādaṃ sutvā vipassanaṃ paṭṭhapetvā tato sattame divase saha paṭisambhidāhi arahattaṃ pāpuṇi. Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā taṃ pakāsentī:- [37] "catukkhattuṃ pañcakkhattuṃ vihārā upanikkhamiṃ aladdhā cetaso santiṃ citte avasavattinī tassā me aṭṭhamī ratti yato taṇhā samūhatā. [38] Bahūhi dukkhadhammehi appamādaratāya me taṇhakkhayo anuppatto kataṃ buddhassa sāsanan"ti udānavasena dve gāthā abhāsi. Tattha catukkhattuṃ pañcakkhattuṃ, vihārā upanikkhaminti "mama vasanakavihāre vipassanāmanasikārena nisinnā samaṇakiccaṃ matthakaṃ pāpetuṃ asakkontī utu- sappāyābhāvena nanu kho mayhaṃ vipassanā maggena ghaṭṭetī"ti cintetvā cattāro pañca cāti nava vāre vihārā upassayato bahi nikkhamiṃ. Tenāha "aladdhā @Footnote: 1 cha.Ma. sāmāvatikaṃ

--------------------------------------------------------------------------------------------- page56.

Cetaso santiṃ, citte avasavattinī"ti. Tattha cetaso santinti ariyamaggasamādhiṃ sandhāyāha. Citte avasavattinīti vīriyasamatāya abhāvena mama bhāvanācitte na vasavattinī. Sā kira ativiya paggahitavīriyā ahosi. Tassā me aṭṭhamī rattīti yato paṭṭhāya ānandattherassa santike ovādaṃ paṭilabhiṃ, tato paṭṭhāya rattindivamatanditā vipassanāya kammaṃ karontī rattiyaṃ catukkhattuṃ pañcakkhattuṃ vihārato nikkhamitvā manasikāraṃ pavattentī visesaṃ anadhigantvā aṭṭhamiyaṃ rattiyaṃ vīriyasamataṃ labhitvā maggapaṭipāṭiyā kilese khepesinti attho. Tena vuttaṃ "tassā me aṭṭhamī ratti, yato taṇhā samūhatā"ti. Sesaṃ vuttanayameva. Sāmātherīgāthāvaṇṇanā niṭṭhitā. Dukanipātavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 34 page 55-56. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=1176&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=1176&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=429              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9037              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9096              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9096              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]