ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                            3. Tikanipāta
                  430. 1. Aparāsāmātherīgāthāvaṇṇanā
      tikanipāte paṇṇavīsati vassānītiādikā aparāya sāmāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī vipassissa bhagavato kāle candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbatti.
Sā tattha kinnarehi saddhiṃ kīḷāpasutā vicarati. Athekadivasaṃ satthā tassāpi kusalabīja-
ropanatthaṃ tattha gantvā nadītīre caṅkami. Sā bhagavantaṃ disvā haṭṭhatuṭṭhā
salalapupphāni ādāya satthu santikaṃ gantvā vanditvā tehi pupphehi bhagavantaṃ
pūjesi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde
kosambiyaṃ kulaghare nibbattitvā vayappattā sāmāvatiyā sahāyikā hutvā tassā matakāle
saṃvegajātā pabbajitvā pañcavīsati vassāni cittasamādhānaṃ alabhitvā mahallikākāle
sugatovādaṃ labhitvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi.
Tena vuttaṃ apadāne 1-:-
            "candabhāgānadītīre        ahosiṃ kinnarī tadā
             addasāhaṃ devadevaṃ       caṅkamantaṃ narāsabhaṃ.
             Ocinitvāna salalaṃ 2-     buddhaseṭṭhassadāsahaṃ
             upasiṅghi mahāvīro        salalaṃ devagandhikaṃ.
             Paṭiggahetvā sambuddho    vipassī lokanāyako
             upasiṅghi mahāvīro        pekkhamānāya me tadā.
@Footnote: 1 khu.apa. 33/22/300  2 ocinitvā salaḷapupphaṃ (syā)
             Añjaliṃ paggahetvāna      vanditvā dipaduttamaṃ 1-
             sakaṃ cittaṃ pasādetvā     tato pabbatamāruhiṃ.
             Ekanavutito kappe       yaṃ pupphamadadiṃ tadā
             duggatiṃ nābhijānāmi       buddhapūjāyidaṃ phalaṃ.
             Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena:-
      [39]  "paṇṇavīsati vassāni        yato pabbajitāya me
             nābhijānāmi cittassa      samaṃ laddhaṃ kudācanaṃ.
      [40]   Aladdhā cetaso santiṃ     citte avasavattinī
             tato saṃvegamāpādiṃ       saritvā jinasāsanaṃ.
      [41]   Bahūhi dukkhadhammehi        appamādaratāya me
             taṇhakkhayo anuppatto     kataṃ buddhassa sāsanaṃ
             ajja me sattamī ratti     yato taṇhā visositā"ti
imā gāthā abhāsi.
      Tattha cittassa samanti cittassa vūpasamaṃ, cetosamathamaggaphalasamādhīti attho.
      Tatoti tasmā cittavasaṃ vattetuṃ asamatthabhāvato. Saṃvegamāpādinti satthari
dharantepi pabbajitakiccaṃ matthakaṃ pāpetuṃ asakkontī pacchākathaṃ pāpayissāmīti saṃvegaṃ
ñāṇutrāsaṃ āpajjiṃ. Saritvā jinasāsananti kāṇakacchapopamādisatthuovādaṃ 2-
anussaritvā. Sesaṃ vuttanayameva.
                   Aparāsāmātherīgāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. dvipaduttamaṃ  2 saṃ.mahā. 19/1117/396, Ma.u. 14/252/220



             The Pali Atthakatha in Roman Book 34 page 57-58. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=1208              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=1208              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=430              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9045              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9104              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9104              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]