ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    431. 2. Uttamātherīgāthāvaṇṇanā
      catukkhattuṃ pañcakkhattuntiādikā uttamāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī vipassissa bhagavato kāle bandhumatīnagare aññatarassa kuṭumbikassa kulagehe
1- gharadāsī hutvā nibbatti. Sā vayappattā attano ayyakānaṃ veyyāvaccaṃ karontī
jīvati. Tena samayena bandhumarājā puṇṇamadivase 2- uposathiko hutvā purebhattaṃ dānāni
datvā pacchābhattaṃ gantvā dhammaṃ suṇāti. Atha mahājanā yathā rājā paṭipajjati,
tatheva puṇṇamadivase uposathaṅgāni samādāya vattanti. Athassā dāsiyā etadahosi
"etarahi kho mahārājā mahājanā ca uposathaṅgāni samādāya vattanti, yannūnāhaṃ
uposathadivasesu uposathasīlaṃ  samādāya  vatteyyan"ti. Sā tathā karontī suparisuddhaṃ
uposathasīlaṃ rakkhitvā tāvatiṃsesu nibbattā aparāparaṃ sugatīsuyeva saṃsarantī imasmiṃ
buddhuppāde sāvatthiyaṃ seṭṭhikule nibbattitvā viññutaṃ patvā 3- paṭācārāya
theriyā santike dhammaṃ sutvā pabbajitvā vipassanaṃ paṭṭhapetvā taṃ matthakaṃ pāpetuṃ
nāsakkhi, paṭācārātherī tassā cittācāraṃ ñatvā ovādamadāsi. Sā tassā ovāde
ṭhatvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4-:-
             "nagare bandhumatiyā           bandhumā nāma khattiyo
              divase puṇṇamāya so         upavasi uposathaṃ.
              Ahaṃ tena samayena           kumbhadāsī ahuṃ tahiṃ
              disvā sarājikaṃ senaṃ         evāhaṃ cintayiṃ tadā.
              Rājāpi rajjaṃ chaḍḍetvā      upavasi uposathaṃ
              saphalaṃ nūna taṃ kammaṃ           janakāyo pamodito.
@Footnote: 1 cha.Ma. gehe  2 Ma. anuposathaṃ. evamuparipi  3 Sī.,Ma.,i. pattā  4 khu.apa. 33/1/298
              Yoniso paccavekkhitvā       duggatiñca 1- daliddataṃ
              mānasaṃ sampahaṃsitvā          upavasiṃ uposathaṃ.
              Ahaṃ uposathaṃ katvā          sammāsambuddhasāsane
              tena kammena sukatena        tāvatiṃsamagacchahaṃ.
              Tattha me sukataṃ byamhaṃ        uddhaṃ yojanamuggataṃ 2-
              kūṭāgāravarūpetaṃ            mahāsanasubhūsitaṃ.
              Accharā satasahassā          upatiṭṭhanti maṃ sadā
              aññe deve atikkamma       atirocāmi sabbadā.
              Catusaṭṭhidevarājūnaṃ           mahesittamakārayiṃ
              tesaṭṭhicakkavattīnaṃ           mahesittamakārayiṃ.
              Suvaṇṇavaṇṇā hutvāna         bhavesu saṃsarāmahaṃ
              sabbattha pavarā homi         uposathassidaṃ phalaṃ.
              Hatthiyānaṃ assayānaṃ          rathayānañca sīvikaṃ 3-
              labhāmi sabbamevetaṃ          uposathassidaṃ phalaṃ.
              Sovaṇṇamayaṃ rūpimayaṃ           athopi phalikāmayaṃ
              lohitaṅkamayañceva           sabbaṃ paṭilabhāmahaṃ.
              Koseyyakambalakāni 4-       khomakappāsikāni ca
              mahagghāni ca vatthāni         sabbaṃ paṭilabhāmahaṃ.
              Annaṃ pānaṃ khādanīyaṃ          vatthasenāsanāni ca
              sabbametaṃ paṭilabhe           uposathassidaṃ phalaṃ.
@Footnote: 1 cha.Ma. duggaccañca  2 cha.Ma. ubbhayojanamuggataṃ  3 kevalaṃ (syā)  4...kambaliyāni
@(syā)
              Varagandhañca mālañca          cuṇṇakañca vilepanaṃ
              sabbametaṃ paṭilabhe           uposathassidaṃ phalaṃ.
              Kūṭāgārañca pāsādaṃ         maṇḍapaṃ hammiyaṃ guhaṃ
              sabbametaṃ paṭilabhe           uposathassidaṃ phalaṃ.
              Jātiyā sattavassāhaṃ         pabbajiṃ anagāriyaṃ
              aḍḍhamāse asampatte        arahattamapāpuṇiṃ.
              Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
              sabbāsavaparikkhīṇā           natthi dāni punabbhavo.
              Ekanavutito kappe          yaṃ kammamakariṃ tadā
              duggatiṃ nābhijānāmi          uposathassidaṃ phalaṃ.
              Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena:-
       [42]  "catukkhattuṃ pañcakkhattuṃ         vihārā upanikkhamiṃ
              aladdhā cetaso santiṃ        citte avasavattinī.
       [43]   Sā bhikkhuniṃ upāgacchiṃ         yā me saddhāyikā ahu
              sā me dhammamadesesi        khandhāyatanadhātuyo.
       [44]   Tassā dhammaṃ suṇitvāna        yathā maṃ anusāsi sā
              sattāhaṃ ekapallaṅkena       nisīdiṃ pītisukhasamappitā
              aṭṭhamiyā pāde pasāresiṃ     tamokkhandhaṃ padāliyā"ti
imā gāthā abhāsi.
      Tattha sā bhikkhuniṃ upāgacchiṃ, yā me saddhāyikā ahūti yā mayā saddhātabbā
saddheyyavacanā ahosi, taṃ bhikkhuniṃ sā ahaṃ upagacchiṃ upasaṅkamiṃ, paṭācārātheriṃ
sandhāya vadati. "sā bhikkhunī upagacchi, yā me sādhayikā"tipi pāṭho, sā paṭācārā
bhikkhunī anukampāya maṃ upagacchi, yā mayhaṃ sadatthassa sādhikāti attho. Sā
me dhammamadesesi, khandhāyatanadhātuyoti sā paṭācārā therī "ime pañcakkhandhā,
imāni dvādasāyatanāni, imā aṭṭhārasa dhātuyo"ti khandhādike vibhajitvā 1- dassentī
mayhaṃ dhammaṃ desesi.
      Tassā dhammaṃ suṇitvānāti tassā paṭisambhidāppattāya theriyā santike
khandhādivibhāgapubbaṅgamaṃ ariyamaggaṃ pāpetvā desitaṃ saṇhaṃ sukhumaṃ vipassanādhammaṃ
sutvā. Yathā maṃ anusāsi sāti sā therī yathā maṃ anusāsi ovadi, tathā
paṭipajjantī paṭipattiṃ matthakaṃ pāpetvāpi sattāhaṃ ekapallaṅkena nisīdiṃ. Kathaṃ?
pītisukhasamappitāti jhānamayena pītisukhena samaṅgībhūtā. Aṭṭhamiyā pāde pasāresiṃ,
tamokkhandhaṃ padāliyāti anavasesaṃ mohakkhandhaṃ aggamaggena padāletvā aṭṭhame divase
pallaṅkaṃ bhindantī pāde pasāresiṃ, idameva vassā aññābyākaraṇaṃ ahosi.
                    Uttamātherīgāthāvaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 34 page 59-62. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=1249              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=1249              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=431              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9055              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9113              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9113              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]