ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                432. 3. Aparāuttamātherīgāthāvaṇṇanā 2-
      ye ime satta bojjhaṅgātiādikā aparāya uttamāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī vipassissa bhagavato kāle bandhumatīnagare kuladāsī hutvā nibbatti. Sā
@Footnote: 1 Ma. avirājetvā, i. virājetvā  2 ka. aññataRā...
Ekadivasaṃ satthusāvakaṃ ekaṃ khīṇāsavattheraṃ piṇḍāya carantaṃ disvā pasannamānasā
tīṇi modakāni adāsi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ
buddhuppāde kosalajanapade aññatarasmiṃ brāhmaṇamahāsālakule nibbattitvā viññutaṃ
pattā janapadacārikaṃ carantassa satthu santike dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā
nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:-
             "nagare bandhumatiyā           kumbhadāsī ahosahaṃ
              mama bhāgaṃ gahetvāna         gacchaṃ udakahārikā.
              Panthamhi samaṇaṃ disvā         santacittaṃ samāhitaṃ
              pasannacittā sumanā          modake tīṇidāsahaṃ.
              Tena kammena sukatena        cetanāpaṇidhīhi ca
              ekanavutikappāni            vinipātaṃ na gacchahaṃ. 2-
              Sampattiñca 3- karitvāna      sabbaṃ anubhaviṃ ahaṃ
              modake tīṇi datvāna         pattāhaṃ acalaṃ padaṃ.
              Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena:-
       [45]  "ye ime sattā bojjhaṅgā    maggā nibbānapattiyā
              bhāvitā te mayā sabbe      yathā buddhena desitā.
       [46]   Suññatassānimittassa          lābhinīhaṃ yadicchakaṃ
              orasā dhītā buddhassa        nibbānābhiratā sadā.
       [47]   Sabbe kāmā samucchinnā      ye dibbā ye ca mānusā
              vikkhīṇo jātisaṃsāro         natthi dāni punabbhavo"ti
imā gāthā abhāsi.
@Footnote: 1 khu.apa. 33/30/301  2 agañchahaṃ (syā)  3 cha.Ma. sampatti taṃ
      Tattha suññatassānimittassa, lābhinīhaṃ yadicchakanti suññatasamāpattiyā ca
animittasamāpattiyā ca ahaṃ yadicchakaṃ lābhinī, tattha yaṃ yaṃ samāpajjituṃ icchāmi
yattha yattha yadā yadā, taṃ taṃ tattha tattha tadā tadā samāpajjitvā viharāmīti
attho. Yadipi hi suññatāppaṇihitādināmakassa yassa kassacipi maggassa suññatādibhedaṃ
tividhampi phalaṃ sambhavati. Ayaṃ pana therī suññatānimittasamāpattiyova samāpajjati.
Tena vuttaṃ "suññatassānimittassa, lābhinīhaṃ yadicchakan"ti. Yebhuyyavasena vā etaṃ
vuttaṃ. Nidassanamattametanti apare.
      Ye dibbā ye ca mānusāti ye devalokapariyāpannā ye ca manussaloka-
pariyāpannā vatthukāmā, te sabbepi tappaṭibaddhachandarāgappahānena mayā sammadeva
ucchinnā, aparibhogārahā katā. Vuttañhi "abhabbo āvuso khīṇāsavo bhikkhu
kāme paribhuñjituṃ, seyyathāpi pubbe agāriyabhūto"ti. Sesaṃ vuttanayameva.
                  Aparāuttamātherīgāthāvaṇṇanā niṭṭhitā.
                      --------------------



             The Pali Atthakatha in Roman Book 34 page 62-64. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=1329              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=1329              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=432              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9063              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9121              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9121              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]